Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1223
________________ ऊसित 1215 - अभिधानराजेन्द्रः - भाग 2 ऊहापन्नत्त ण्डिमिश्रं 3 यावदर्थिकमिश्रम् 4 आत्मार्थकृतम् 5 / एतान् पञ्चभेदान् | र्थमनर्गलितगृहद्वारे,"ऊसियफलिहे अवंगुयदुवारे चिय तंते उरपरघरमुक्त्वा अपरः षष्ठो विकल्पोनास्तियदर्थमुत्सेचनं भवेत्। अत्र चात्मार्थं प्पवेसे " ज्ञा०५अ०। दशा०। औ०। यद् गृहिभिरुत्सितं तदेव ग्रहीतुं कल्पते न शेषाणीति / ऊसुअ त्रि० (उच्छुक) उद्गताः शुकाः यस्मात्सः / अनुत्साहोत्सन्ने दूषिताऽऽख्यनपुंसकभेदे, "दूसी दुविहो आसितो जो सावच्चो ऊसित्तो त्सच्छे1८1१1११४। इतिच्छ भागस्यादेरुत ऊत्वम्॥ उद्गतशुके, जो अणवचो"पं० भा०। प्रा०। ऊसिय त्रि० (उच्छ्रित) उद्-श्रि-त / उन्नते, कल्प० / औ०। ज्ञा०। ऊसुम्भ धा०(ऊल्लस)भ्वा-पर-अक-सेट्-उल्लासे, उल्लसेरूसउच्चैः कृते, उत्त०२२ अ० / उच्चे, विपा०१ श्रु०६ अ०। ऊर्कीकृते, लोसुम्भणिल्लसपुआअंगुजाल्लारोआः / 8 / 4 / 202 / औ० / उत्तुङ्गे, कल्प० / प्रख्याते, सूत्र०२ श्रु०७ अ० / पङ्कजले, इत्युल्लसेरूसुम्भादेशः ऊसुंभइ उल्लसइ उल्लसति, प्रा०॥ अतिलक्ष्य, परिव्यवस्थिते, सूत्र०२ श्रु०१ अ०। प्रासादादौ वास्तुभेदे, ऊह पुं० (ऊह) ऊह-घञ्। पृथिव्यादिसम्बन्धिन्यामोधमात्रसंज्ञायाम, नि० चू०१उ०।"ऊसियंजं उच्छ्रयेण कयं''आ० चू० ४अ०आव० / विशे० / मन्दमन्दप्रकाशे स्थाणुपुरुषोचितदेशे किमयं स्थाणुरुत पुरुष * उत्सृत त्रि० प्रबलतया सर्वासु दिक्षु प्रसृते, चं०१८ पाहु० स०। इत्येवमात्मके तर्के, सूत्र०२ श्रु० 4 अ० / बुद्धिगुणभेदे, स च लम्बमाने, मुत्तजालतरुस्सियहेमजालमावक्खं, रा०। विज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् (ध०१अधि०) ऊसियज्झय पुं० (उच्छ्रितध्वज) ऊर्धी कृतजयपताकायाम्, विपा० स्वरूपप्रतिपादनं स तर्कः कीर्त्यते ऊह इति च संज्ञान्तरं लभते १श्रु०२ अ०। २०३परि०। (तत्प्रामाण्यादिनिरूपणं तक्कशब्दे) चतुरशीत्यूहाङ्गशतस, ऊसियपभग त्रि० (उच्छ्रितपताक) ऊर्कीकृतपताकायुक्ते, "जहा स्त्रेषु, जो०२ पाहु० 1 आगमाविरोधिना तर्केण आगमार्थस्य एमिताहे ऊसियपड़ागं णयरं कयं" आ० म० द्वि०। "ऊसियपडाग- संशयपूर्वपक्षनिवारणपूर्वकोत्तरपक्षव्यवस्थापनेन निर्णयरूपे परीक्षण, गगणतलमणुलिहंता" रा०। अनन्वितार्थकविभक्त्यादिकल्पने पदान्तरेण आकाङ्कापूरणार्थेsऊसियफलिह पुं० [उच्छ्रि(त्सृ)तस्फटिक(परिघ)] उच्छ्रितं घ्याहारे, सांख्योक्ते ताराख्ये भेदे, आरोपे, समूहे च। वाच०। स्फटिकमिव स्फटिकमन्तःकरणं यस्य स तथा। मौनीन्द्रप्रवचना- ऊहंग न० (ऊहाङ्ग) चतुरशीतिमहाऽडडशतसहस्रेषु, जो०।२ पाहु०। बाह्यापरितुष्टमनसि, इति वृद्धव्याख्या केचित्त्वाहुः उच्छ्रितः अर्गला ऊहा स्त्री० (ऊहा) उह-अ० स्त्रीत्वात् टाप० / अध्याहारे, वाच०। स्थानादपनीय ऊर्कीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत वितर्कात्मिकायां तर्कबुद्धो, उत्त० 3 अ०। आ० म० द्वि०। इत्यर्थः / उत्सृतो वाऽपगतः परिघोऽर्गला गृहद्वारे यस्यासौ उत्सृतपरिधः / ऊहापन्नत त्रि० (ऊहाप्रज्ञप्त) तर्क बुद्ध्या प्रणीते, "ऊहापन्नत्तं उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदापित्वेन भिक्षुकप्रवेशा- | घोडियसिवभूउत्तराहिं इम' आ० म० द्वि०। ..... इति श्रीमत्सौधर्मबृहत्तपोगच्छीय–कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' ऊकाराऽऽदिशब्दसङ्कलनं समाप्तम्।। समाप्तश्चायं द्वितीयो भागः॥

Loading...

Page Navigation
1 ... 1221 1222 1223 1224