Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1221
________________ ऊणोयरिया 1213 - अभिधानराजेन्द्रः - भाग 2 ऊणोयरिया ष्यां भिक्षा चर्या साधोरुक्तास्ति कालेन अवमोदर्य भवेत् / उत्त० 3 अ०॥ अथ भावावमोदर्यमाह। से किं तं भावोमोयरिया 2 अणेगविहा पण्णत्ता? तं जहा अप्पकोहे जाव अप्पलोभे अप्पसहे अप्पझंझे अप्पतुमं तुमे सेत्तं भावोमोयरिया सेत्तं भावोमोयरिया सेत्तं ऊनोमोयरिया॥ अल्पक्रोधः पुरुषः अवमोदरिका भवत्यभेदोपचारादिति (अप्पसद्देत्ति) अल्पशब्दो रात्र्यादावंसयतजागरणभयात् (अप्पझंझत्ति) इह झञ्झा विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः चूया तूक्तम् / "झंझ अणत्थ य बहुप्पला वित्तं अप्पतुमं तुमेति। "तुमतुमो हदयस्थः कोपविशेष एव / भ० 25 श०७ उ०। भावादूनोदरिका क्रोधादिपरित्यागो यत उक्तम्। 'कोहाईणमणुदिणं, चाओ जिणवयणभावणाओ य। भावेणोणोदरिया, पन्नत्ता वीयरागेहिं / / " प्रव०६ द्वा० / द० / ग०। स्था० औ०। इत्थी वा पुरिसोवा, अलंकिओ वा एलंकिओ वा वि। अन्नयरवयत्थो वा, अन्नयरेणं च वत्थेणं / / 22 / / अन्नेणं विसेसेणं, वन्नेणं भावमणुमुयंते उ। एवं चरमाणो खलु; मावोवमाणं मुणेयव्वं / / 23 / / युग्मम् एवमनुना प्रकारेण चरमाणः इति प्राकृतत्वाश्चरमाणस्य भिक्षायां भ्रममाणस्य साधोः खमु निश्चयेन (भावोवमाणं इति) भावोऽवमत्वं भावावमोदर्य (मुणितव्यं) ज्ञेयमित्यर्थः / भावेन अवमोदर्य भावावमोदर्य कोऽर्थः / यदा कश्चित्साधुरिति चिन्तयति अद्य कश्चिद्दाता भावमेतादृशं स्वरूपम् (अणुमुयंते इति) अनुन्मुञ्चन् अत्यजन् एतादृशस्वरूपं भजन मह्यम् आहारं दास्यति तदाऽहं ग्रहीष्यामि नान्यथेति भावः / को दाता कीदृशं च भावमत्यजन् तदाह (इत्थी) स्त्री वा पुरुषो वा अलंकृतः आभरणादिसहितोऽथवाऽनलकृतोऽऽलङ्कारै रहितः (अन्नयरवयत्थो) अन्यतरवयस्थो वालतरुणस्थविरादिकानां त्रयाणां वयसां मध्ये अन्यतरस्मिन् एकस्मिन् वयसि स्थितः। अन्यतरेण पट्टदुकूलादिवस्त्रेण उपलक्षितः / 22 / अन्येन विशेषेण कुपितप्रहसितादिनाऽवस्थाभेदेन उपलक्षितः वर्णेन स्वेतरक्तादिना उपलक्षितः भावं पर्यायमुक्तरूपमलङ्कारादिकम् (अणुमुयंते)अनुन्मुञ्चन्एतादृशः सन्मा आहारं दास्यति तदा लास्यामि इत्यभिग्रहधारणेन भावावमोदर्य ज्ञेयम् / अथ पर्यायावमोदर्यमाह। दवे खित्ते काले, भावम्मि आहियाउ जे भावा। एएहिं ओमचरओ, पजवचरओ भवे भिक्खू // 24 // द्रव्ये अशनपानादौ क्षेत्रे पूर्वोक्ते ग्रामनगरादौ काले पौरुष्यादौ भावे स्वीत्वादौआख्याताः कथिता ये भावाः पर्यायास्तैः सर्वरपि द्रव्यादिपर्याय : अवममवमोदर्यं चरति सेवति यः सोऽवमचरो भिक्षुः पर्यवचरको भवेत्। पर्यायावमोदर्यचरको भवतीत्यर्थः / एकसिक्थकाद्यल्पाहारेण द्रव्यतोऽवमोदर्यं स्यादेव परं ग्रामादौ क्षेत्रतः पौरुष्यादौ कालतः स्त्रीपुरुषादिषु भावतः कथमवमोदयं स्यात् उत्तरं क्षेत्रकालभावादिष्वपि विशिष्टाऽभिग्रहवशादवमोदर्य स्यादेव। इह पुनः पर्यायग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमोदर्य ज्ञेयम्। 24 / उत्त०३० अ०।। ऊधारिता त्रि० (अवधारायितृ) निश्चितं वक्तरि, "अभिक्खणं अभिक्खणं ऊधारिता" ! अभीक्ष्णमवधारयिता / शङ्कितस्याप्यस्य निःशङ्कितस्यैवमेवायमित्येवं वक्ता / अथवा अवहारयिता परगुणानामपहारकारी यथा तथा हासादिकमपि परं भणति दासचोरस्त्वमित्याद्येकादशसमाधिस्थानम् / दशा०१ अ०। ऊमिणण न० (अवमान) लोकशास्त्रप्रसिद्धे प्रावणके, "चउणारी ऊमिणणं अहिगासु नत्थि उ विरोहे"ध०२ अधि०। ऊरण पुं० (ऊरण) नरभ्रे, रा०। मेषे, विशे०। ऊरस पुं० (ऊरस) उरसा वर्तत इति ऊरसः / बलवति बाहुबलिनीव पुत्रभेदे, स्था० 10 ठा० ऊरुघंटा पुं० (ऊरुघण्टा) जङ्घाघण्टायाम्, ज्ञा०१८ अ०। ऊरुयाबल पुं० (ऊरुकाबल) उरुकयोराबलनमूरुकाबलः / शारीरदण्डभेदे, प्रश्न०१ सं०३ द्वा०। ऊरुयाल पुं० (ऊरुदार) ऊर्योर्जयोरो दारणा ज्वालो वा ज्वालनं यः स तथा / शारीरदण्डभदे, प्रश्न०१ सं०३ द्वा०। ऊस पुं० (उस्त्र) वसन्ति रसा अत्र वस-रक्-नि-न षत्वम् रलोपे "लुप्तयरवशषसां दीर्घः |8|1|43 // इति लुत्पाधःस्थरेफस्य सकारस्यादेः स्वरस्य दीर्घः / किरणे, प्रा०।" * ऊष पुं०ऊष रुजायाम्, क०। पांशुक्षारे, द०५०।ऊषरादिक्षेत्रोद्भवे लवणिमनि, लवणसंमिश्ररजोविशेषे, पिं०।यदशादूषरं क्षेत्रम्, प्रज्ञा०१ पद। जीवा। मानुषनगरप्रथमकूटवैदूर्य्यपल्योपमस्थितिके नागदेवे, दी। कर्णरन्ध्रे चन्दनाद्रौ, तत्रचन्दनाद्रेर्विरहितापकत्वात्कर्णच्छिद्रस्य अल्पजलादिप्रवेशेनोद्वेगहेतुत्वात् क्षारमृत्तिकाया मलापहारकत्वातथात्वमिति भेदः / ऊषति अन्धकार मेचकं वा / प्रभाते, रेतसि, न० तस्य क्षारवत्त्वात्तीव्रत्वादुष्णत्वाच तथात्वम् / क्षारमृत्तिकायाम्, स्त्री० वाच०। ऊसहन०(ऊत्सृष्ट) उद्सृज्-क्ताउत्सर्जने, उचारादेस्त्यागे, आचा० 2 श्रु०॥ ऊसढ त्रि०(ऊत्सृत) उच्चे, जी०३ प्रतिकाज०। उत्कृष्ट, व्य० 6 उ० / "ऊसढाति वा गभियातिबा" आचा०२ श्रु०। "वन्नाइ जुयमूसढमित्याद्युक्ते शुभवर्णगन्धादियुक्ते," प्रव०२ द्वारा दशा। आचा। 'रसियं रसियं ऊसद ऊसद मण्णुण्णं मण्णुण्णं " सम०। ऊसण न० (उषण) उष-ल्युट् मरिचौ, पिष्पलीमूले, शुण्ठ्या , च० / चित्रके, पुं०। पिप्पल्यां, चव्ये च स्वी०।मरीच्यादीनां जिलोद्रेजकतया तथात्वम् वाचा ऊसण्हसण्हिया स्त्री० (उच्श्लक्ष्णश्लक्ष्णिका) उत् प्रावल्येन श्लक्षणश्लक्षणिका अनन्तेषु परमाणुषु, अनन्तैः परमाणुभिरेकस्या उच्श्लक्ष्णश्लक्ष्णिकाया अभिधानात्॥ प्रव० 254 द्वा० / "अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उसण्हणिया" अनन्तानां व्यवहारिकपरमाणुपुद्गलानां समुदयाह्यादिसमुदयास्तेषां समितयो मिलनानि तासां समागमपरिणामयशादे कीभावनं समुदयसमितिः समागमस्तेन या परिमाणमात्रेतिगम्यते।सा एका अव्यन्त श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णलक्ष्णिका। उत्प्रावल्येन श्लक्ष्ण लक्ष्णिकः उच्श्लक्ष्णश्लक्षिणकाः भ०६ श०७ उ०। ऊसत्त त्रि० (ऊत्सक्त) ऊर्द्धसक्त उत्सतः। उल्लोचतले उपरिसंबद्धे, "आसत्तो सत्त विउलवट्टमल्लदामकलावं" आ०म०प्र० ऊसर न० (ऊषर) ऊष मत्वर्थीयो रः ऊषं क्षारमृत्तिकां राति द

Loading...

Page Navigation
1 ... 1219 1220 1221 1222 1223 1224