Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1222
________________ ऊसर 1214 - अभिधानराजेन्द्रः - भाग 2 ऊसित्त दाति क-वा। क्षारमृत्तिकायुक्ते देशे, यस्मिन्नुसं वीजं न प्ररोहति यत्र | ऊसारिय त्रि० (उत्सारित) प्रलम्बीकृते, ज्ञा०१८ अ01 तृणादेरसम्भवः / श्रा०। प्र०। यो०। ऊसास पुं०(ऊच्छ्वास) उत्ऊर्द्ध श्वास उच्छ्वासः। आ० चू०५ अ०॥ ऊसरण न० (उत्सरण) उद्-सृ-ल्युट्। अनुत्साहोत्सन्नेत्सच्छे।८1/ अनुत्साहोत्सन्ने त्सच्छे / 8111114 / इतिच्छपरस्य उत् ऊत्। 11114 / इति त्स परस्यादेरुत ऊत्, प्रा०1 आरोहणे, "थाणू सरणं प्रा० / ऊर्द्धगमनस्वभावे श्वासे, जो०१ पाहु० / अहोरात्रादिषूच्छतओ समुप्पयणं' विशे०। वासमानम् इह अहोरात्रे मासे वर्षे वर्षशते वोच्छ्वासपरिमाणमेवं पूर्वसूरिभिः ऊसरदेस पुं० (ऊपरदेश) ऊपरविभागे, श्रा०। संकलितम् / “एगं च सयसहस्सं, ऊसासाणं तु तेरस सहस्सा / ऊसल धा० (उल्लस) उद्-लस् उल्लासे, उल्लसो रूसलो सुम्म | नउपसणमग्गहिया, दिवसनिसि होति विन्नेया। मासचियऊसासा, लक्खा जिल्लसपुलआअंगुजोल्लारोआः।। 1 / 202 / इत्युल्लसेरू- तेतीससहस्स पणनऊई। सत्त य सयाई नाणसु, कहियाई पुव्वसूरिहिं। सलादेशः। ऊसलइ उल्लसइ उल्लसति। प्रा०॥ चत्तारि उ कोडी उ, लक्खा सत्ते व होति नायव्वा। अडयालीखसहस्सा, ऊसव धा० (उत्सव) उद्-सू-अप् अनुत्साहोत्सन्नेत्सच्छे / 8 / 1|| वारिसया होंति वरिसेणं "जीवा०३ प्रति० संख्येयावलिकात्मके काले, 114 / इत्यादेरुत उत्त्वम्। प्रा० / आनन्दजनकव्यापारे, "उसवो जत्थ | "संखेजा आवलियाओ ऊसासो" किल षट्पञ्चाशदधिकशतद्वयोनाभत्तपाणं विसिटुं ऊसवाविज्जति" नि० चू० १६उ०। इंदाय महा पायं वलिकानां क्षुल्लकभवग्रहणं भवति तानि च सप्तदश सातिरेकाणि पइनियया / ऊसवा हुति " उत्सवाः प्रायः प्रतिनियता वर्षमध्ये उच्छ्वासनिःश्वासकालः / एवञ्च सङ्घघाताः आवलिका उच्छवासकालो प्रतिनियतदिवसभाविन इन्द्रादिमहाः / एते च भरतकाले प्रवृत्ताः | भवति, भ६श७उ।अनु। कर्म। (एकेन्द्रियादीनामुच्छ्वासवक्तव्यता आण "अण्णया कयाइं ऊसवे इन्भराडियाइं" आ० म०प्र०।"ऊसवे जहा | शब्दे उक्ता)उत्पचने, मरणे, "छेदणऊसास अणाहियासे य" वृ०१ उ०। एगति पव्वंतियगामे आभीराणि ताणि साहूण पासे धम्मसुणंतिताहे देवलोगे | ऊसासगपुं०(उच्छ्वासक) उच्छ्वसितीत्युच्छ्वासकः। आनपर्याप्तिवण्णंति एवं ते सिं अत्थधम्मे बुद्धी। अन्नया कयाइ इंदमहे वा उन्नाम्मि वा परिनिष्यन्ने, विशे० आ० म०वि०। ऊसवे नगरिं गयाणि जारिसा बारवती तत्यलोगं पेच्छंति ऊसासणाम न० (उच्छ्वासनामन्) यदुदयवशादात्मन उच्छ्वासनिःमंडियपसाहियसुगंधविवित्तनेवत्थं ताणि तं दखूण भणति। एस देवलोगो| श्वासलब्धिरुपजायते तस्मिन्नामकर्मभेदे, कर्म०। प्रव० / श्रा०। पं० जो सो तया साहूहि वन्नितो एत्ताहे जइ वचमो तो सुंदरतरं करेमो जेण सं०। "उससणलद्धिजुत्तो, हवेइ ऊसासणामवसा" उच्छ्वासनामवअम्ह वि देवलोगे उववजामो। ताहेताणि मंतूण साहूण साहिति जो तुब्भेहिं शादुच्छ्वासनामकर्मोदयेन उच्छ्वसनलब्धियुक्तो भवति उच्छ्वासनिःअम्हं कहितो देवलोगो सो पचक्खो अम्हेहिं दिह्रो। साहू भणंति न तारिसो श्वासलब्धितो जायते / यदुदयादुच्छ्वसनलब्धिरात्मनो भवति स देवलोगो अतो अण्णरिसो अणंतगुणो ततोताणि अब्भहियजायविम्याणि | वलब्धीनांक्षायोपशमिकत्वादौदयिकी लब्धिर्न संभवतीति चेत् नैतदस्ति पव्वइयाणि / एवं ऊसवेण सामानयलंभो / आ० म० द्वि०।। वैक्रियाहारकलब्धीनामौदयिकीनामपि संभवाद्वीर्यान्तरायक्षायोपश(पार्श्वस्थानामुत्सवा अन्यत्र) मैरपि चात्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपऊसववज्जन० (उत्सववज्य) उत्सवाभावे, "ऊसववञ्जकयाइ वि, लहुओ | / देशोऽपि न विरुद्धते। कर्म०। लहुया अभिक्खगहणम्मि'' व्य०१ उ०। ऊसासणिरोह पुं० (उच्छ्वासनिरोध) बालमरणसाधके प्राणनिरोधे, ऊसविय अव्य० (उच्छ्राय्य) ऊर्द्धस्थं कृत्वेत्यर्थे, "तणाई ऊसविय | व्य०१०उ०। अगणिणिसिरंति'' तृणानि कुशेषीकादीनि पौनः पुन्येनोधिःस्थानि | ऊसासीणसास पुं० (उच्छ्वासनिःश्वास) उच्छ्वासेन सह निःश्वासः कृत्वा, सूत्र०२ श्रु०२ अ०) प्राणसझके कालभेदे, "एगे ऊसासनीसासे एस पाणुत्ति वुच्चइ" भ०६ * उच्छ्रित त्रि०ा ऊर्धीभूते, ज्ञा० 8 अ01 आ० म०प्र० श०७उ०। * उच्छ्रयित त्रि०ा ऊर्वीकृते, ज्ञा०८ अ०। | ऊसासद्धा स्त्री० (उच्छ्वासाद्धा) उच्छ्वासप्रमितकालविशेषे, भ०६ ऊसवियरोमकूव त्रि० (उच्छ्रितरोमकूप) उच्छ्रितानि रोमाणि कूपेषु श०७ उ०। तद्रन्धेषु यस्य स तथा जातरोमाञ्चे, भ०११ श० 11 उ०। कल्प०/ऊसासपजति स्त्री० (उच्छ्वासपाप्ति) पर्याप्तिभेदे, यया "ऊसवियरोमकूवा छप्पिय अणगारे णिदसए दिट्ठी"आ०म० द्वि०। | पुनरुच्छ्वासप्रायोग्यवर्गणा दलिकमादायोच्छ्वासरूपतया परिणमय्याऊससण त्रि० (उच्छ्वसन) उच्छ्वसितं कुर्वति, "ऊससमाणेनीससमाणे| लम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः। कर्म०१ वा कासमाणे वा छायमाणे वा आचा०२ श्रु०॥ ऊसित्तन० (ऊसिक्त) उत्सेचनमुत्सिक्तम् भावे क्तः। अनुत्साहोत्सऊससियन० (उच्छ्वसित) उच्छ्वसनमुच्छ्वसितंभावे निष्ठाक्तप्रत्ययः।। न्नेत्सच्छे।५।११११४॥इति उत्ऊत् प्रा०। सौवीरस्य उत्सेचने, वृ० अनक्षरश्रुतभेदे, नं० / आ० म०प्र०। विशे० ! ऊर्द्ध प्रवलं श्वसितमु- 2 उ०। किट्ठमुत्सिक्तं ग्राह्यम्।। च्छ्वसितम्। ऊर्द्धश्वासग्रहणे, "अन्नत्थ ऊससिएणं" अन्यत्रोच्छ्व अथोत्सितपदं भावयति। सितात् ऊर्द्धश्वासग्रहणात्। उत् उर्द्ध प्रवलं वा श्वसितमुच्छ्वसितमिति समणत्थसघरपासंडे, जावंतिय अत्तणो य मुत्तूणं / व्युत्पत्तेः। ध०२ अधि०। आव०। छट्ठो नत्यि वि कप्पो, उस्सिचणमो जयट्ठाए।। ऊससिर त्रि०(उच्छसित) शीलार्थे तृन्-तत्स्थाने। शीलाधर्थस्येरः।। काज्जिकस्य सौवीरिणीतो यन्निष्काशनं तदुत्सितं तच पशधा 812 / 155 / इति तृन इरादेशः / उच्छ्वसनशीले, प्रा०। श्रमणार्थ साधूनामा येत्यर्थः / स्वगृहपतिमिश्रं 2 पाष /

Loading...

Page Navigation
1 ... 1220 1221 1222 1223 1224