Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सुयत्त 1208- अभिधानराजेन्द्रः - भाग 2 उहट्ट एजवा? गोयमा। जणं जीवा चरित्तमोहणिज्जकम्मस्स उदएणं हसंति वा उस्सुयायंति वा से णं केवलिस्स नत्थि से तेणटेणं जावनो णं तहा केवली हसेज वा उस्सुयाएज वा / भ०५ श०४ उ०। उस्सुयन्मय त्रि०(उत्सुकीभूत) उत्प्रव्रजिते, बृ०१उ०।" उस्सुयब्भुएणं अप्पाणेणं " आचा०२ श्रु०। उस्सेइमन०(उत्स्वेदिम) उत्स्वेदेन निवृत्तमुत्स्वेदिमम्।येन व्रीह्यादिपिष्टं सुराद्यर्थमुत्स्वेदते (स्था०३ ठा०) तादृशे पिष्टोत्स्वेदनार्थमुदके, आचा० 2 श्रु०। पिष्टभृतहस्तदिक्षालनजले, कल्प०।" तं उसिणं चेव पाणयंजं सीतोदगेण चेव संसिचियं उस्सेइमस्स इमं वक्खाणं '' / सीतोदगम्मि वुज्झति, दीवगमादी उसे इमं पिटुं। संसेइमं पुण विला-सिण्णा वुझंति जत्थुदए // 12 // मरहट्ठविसए उस्सेइ आदीवगा सीओदगे वुज्झंति उस्सेइमे उदाहरणं जहा पिटुं। अहवा पिट्ठस्स उस्सेज्जमाणस्स हेट्ठा जंपाणिअंतं उस्सेइमं पच्छद्धं गतार्थम्॥ पढमुस्सेतिसमुदयं, अकप्पकप्पं च होति केसिं चि। .. तं तु ण दुञ्जति जम्हा, उसिणं वीसंति जा दण्डो॥ 63 // तं दीवगादि उस्सेति मा एक् पि पाणिए दोसु वितिसुवा णिचलि-जंति तत्थ वितियततिजायसव्वेसिंवेअकप्पा पढमं पाणियं तं पिअकप्पंचेव | केसिं चि आयारियाणं कप्पं तंण घडति कम्हा जम्हा उसिणोदगमवि अणुवत्ते दंडेमि संभवति तं पुण कहि उस्सेति मे सुच्छूढेसु अचित्तं भविष्यतीत्यर्थः / नि० चू०१७ उ०। उस्सेतिमपिट्ठादी, तिलातिमीसेति मतिनायव्वं / कंकडुगादि उवक्खड, अतिपक्करसं तु पलियाम // 21 // उस्सेतिमंणाम जहा पिढे पुढविकायभायणं आउझायस्स भरेता मीसए अद्धहिजंति सुहं सेवत्थेणं उहाडिज्जति ताहे पिट्ठ-पयणयं रोट्टस्स भरेता ताहे तीसे थालीए जलभरियाए उवरि ठविञ्जति ताहे अहोछिट्टेणं तं पि ओसिजति हेट्ठा हुतं वा ठविज्जति। नि० चू०१५ उ०।। उस्सेगपुं०(उत्सेक) उद्-सि-घञ्-गर्वे, उद्रेके, उद्धृत्य बहिःसेचने च। वाच० / न सुखदुःखयोरुत्सेकविषादौ विधेयौ आचा० 1 श्रु०३ अ० १उ०। उत्सेहपुं०(उत्सेध) उत्सेधति कारणमतिक्रम्यवर्द्धतेउत्-सिधगत्याम्अच्। देहे तस्य शुक्रशोणितरूपसूक्ष्मकारणातिक्रमेण वर्द्धनात्तथात्वम्। वाच०। उच्छ्राये, स्था० 10 ठा०ाजा कर्तरि-अच्-उच्चे, त्रि०वाच०। शिखरे, "रययमए उस्सेहे" रजतमय उत्सेधः शिखरमाह च जीवाभिगममूलटीकाकारः "कूटो माडभागः / उच्छ्रयः शिखरमिति / शिखरभत्र माडभागस्य संबन्धि द्रष्टव्यम्। तद्वारस्य तस्य प्रागेवोक्तत्वात्। जीवा० 3 प्रति०। उस्सेहंगुल न०(उत्सेधाङ्गुल) उत्सेधः "अणंताणं सुहुमपरमाणुपोग्गलाणमित्यादि" क्रमेणोच्छयो वृद्धिनयनं तस्माजातमङ्गुलमुत्सेधाडलम् / अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वं तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम् / अङ्गुलप्रमाणभेदे, अनु० (तभेदः अंगुलशब्दे उक्तः) उहार-पुं०(उहार) मस्त्यविशेषे, स किल नावमधस्तले जलस्य नयति। बृ४ उ। उह अव्य०(उद्धृत्य) उपरिकृत्वेत्यर्थे," उहट्टउहणिक्खित्ते सिया" आचा०२ श्रु०७ अ०। -:**********: - - इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञश्रीमद्भट्टारक-जैनश्वेताऽम्बराचार्य श्री श्री 1008 श्री विजयराजेन्द्रसूरिविरचिते अभिधान राजेन्द्रे उकारादिशब्दसङ्कलनं समाप्तम्।

Page Navigation
1 ... 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224