Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ ऊणोयरिया १२१०-अभिधानराजेन्द्रः - भाग 2 ऊणोयरिया कवले आहारमाहारेमाणे दुभागपत्त चउव्वीसं कुकुडिअंड- | गप्पमाणे जाव आहारेमाणे ओमोयरिया वत्तीसं कुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तो एक्को एक्कण विघासेण ऊणगं आहारमाहारेमाणे समणे णिग्गये नो पकामरस भोइत्ति वत्तव्वंसिया (भ०७श०१उ०) सेत्तं भत्तपाणदव्वोमोयरिया सेत्तं दव्दो मोयरिया भ०२५ श०७उ०॥ भक्तपानोनोदरिका पुनरात्मीयात्मी याहारमानपरित्यागतो विज्ञाय आहारमानं च "वत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ। भरिसरस महिवलियाए, अट्ठावीसं भवे कवला। कवलस्स य परिमाणं, कुकुडिअंडप्पमाणमेत्तं तु / जं वा अविगिय वण्णो, वयणं मिच्छुत्तिज्जवीसतो" इत्यादि / सा च अल्पाहारादिभेदतः पञ्चविधा भवति / यदाहुः। अप्पाहारअवज्जा, दुभागपत्ता तहेव किं बुण्णा। अट्ठ दुवालस सोलस, चउवीस तहेक्कतीसा य। अयमत्र भावार्थः। अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति अत्र चैककवलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा व्यादिकवलमानभेदा। मध्यमा एवं नवभ्यः कवलेभ्यः आरभ्य यावद् द्वादश कवलास्तावदपार्दोनोदरिका अत्रापि नव कवला जघन्या द्वादश कवलोत्कृष्टा शेषा तु मध्यमा। एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवलास्तावद्विभागोनोदरिका जघन्यादिभेदत्रयभावना पूर्ववत् एवं सप्तदशभ्यो यावचतुर्विशतिकवलास्तावत्प्राप्तोनोदरिका एवं पश्चविंशतेरारभ्य यावदेकत्रिंशत्कवलास्तावत्किश्चिदूनोदरिका जघन्यादिभेदत्रयं पूर्ववत् भावनीयम्। एवमनेनानुसारेण पानेऽपि भणनीया तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या। प्रव०६द्वा०। विशेषव्याख्या। अट्ठकुकुडिअंडगप्पमाणमित्ते कवले आहारं आहारेमाणे निग्गये अप्पाहारे दुवालसककुडिअंडगप्पमाणमित्ते कवले आहारं आहारेमाणे अवद्धोमोयरिया सोलस कुक्कुडिअंडगप्पमाणमित्ते कवले आहारं आहारेमाणे दुभागपत्ते चउव्वीसं कुकुडिअंडगप्पमाणमित्ते कवले आहारं आहारेमाणे ओमोदरियातिवत्तट्वंसिया वत्तीसंकुकुडिअंडगप्पमाणमित्ते कवले आहार आहारमाणे समणे निग्गंथे पमाणपत्ते इतोएकेणवि कवलेणं ऊणगआहारं आहारेमाणे समणे णिग्गंथे णो पगामरसभोगीति वत्तव्वंसिया।॥ 12 // अस्य संबन्धप्रतिपादनार्थमाह // लक्खणमतिप्पसत्तं, अइरेगो वि खलु कप्पते उवही। इइ आहारेमाणं, अतिप्पमाणे बहू दोसा।। अतिरेकोऽपि खलु कल्पते उपधिरित्युच्यमाने लक्षणमतिप्रसक्तं ततो. मानेनैव प्रसङ्गेनाहारमप्यतिप्रमाणं कुर्यादिति हेतोराहारे मानमधिकृतसूत्रेणोच्यते यतोऽतिप्रमाणे गृह्यमाणे आहारे बहवो दोषाः "हाएज व वामेज इत्यादि' रूपाः॥ प्रकारान्तरेण संबन्धमाह॥ अहवा विपडिग्गहगे, भत्तं गेण्हति तस्स किं माणं। जं जं उवग्गहे वा, चरणस्स तग तग भणइ।। अथवेति प्रकारान्तरोपदर्शनेन अपिशब्दः संबन्धस्यैव समुचये पूर्वसूत्रेण प्रतिग्रहक उक्तः तस्मिंश्च प्रतिग्रहके साधवो भक्ते गृह्णन्ति तस्य भक्तस्य किं प्रमाणमित्यनेन प्रमाणमभिधीयते। अथवा किं संबन्धेन यत् चरणस्य चारित्रस्योपग्रहे वर्तते तत्तत्सूत्रकारोवदति। अनेन संबन्धेनायातस्यास्य व्याख्या / अष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलान् आहारमाहरयन् निर्गन्थोऽल्पाहारो भण्यते द्वादश कक्कुट्यण्डकप्रमाणमात्रान्कवलानाहारमाहारयन् अपद्धावमौदर्यः द्वात्रिंशतं कुक्कुट्याण्डकप्रमाणमात्रान्कवलानाहारमाहारयन् श्रमणो निर्ग्रन्थः प्रमाणप्राप्तः / इत एकेनापि कवलेन ऊनमाहारमाहारयन् श्रमणो निर्ग्रन्थोन प्रकामभोजीति वक्तव्यः स्यात्। एष सूत्राक्षरार्थः।। अथ भाष्यप्रपञ्चमाह || निययाहारस्स सया, वत्तीसइमे उजो भवो भागो। तं कुकुडिप्पमाणं, नायट्वं बुद्धिमंतेहिं / निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो भवति भागस्त कुक्कुटीप्रमाण पदैकदेशे पदसमुदायोपचारात् / कु कु ट्यण्डकप्रमाण ज्ञातव्यं बुद्धिमद्भिः // अत्रैव व्याख्यानान्तरमाह। कुच्छिय कुडी य कुकुडि-सरीरगं अंडगं मुहं तीए। जायइ देहस्स जओ, पुव्वं वयणं ततो सेसं / / कुत्सिता कुटी कुकुटीशरीरमित्यर्थः। तस्याः शरीररुपायाः कुक्कुट्या अण्डकमिवाण्डकं मुखं केन पुनः कारणेनाण्डकं मुखमुच्यते। तत आह यत् यस्मात् चित्रकर्मणि गर्भे उत्पातेवा पूर्वं देहस्य वदनं मुखं निष्पद्यते पश्चाच्छेषं ततः प्रथमभावितया मुखमण्डकमुच्यते। थलकुकुडिप्पमाणं, जंवा नायासिए मुहे खिदति। अयमन्नो सु विगप्पो, कुकुडिअंडो न वा कवले // इह कवलप्रेक्षपणाय मुखे विडम्बिते यदाकाशं भवति तत्स्थल भण्यते। स्थलमेव कुक्कुट्यण्डकं रथलकुकुट्यण्डकंतस्य प्रमाणं यदि नायासि ते मुखे कवलं प्रक्षिपति। किमुक्तं भवति यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत्स्थलकुक्कुट्यण्डकप्रमाणम् / गाथायामण्डकशब्दलोपः प्राकृतत्वात् / अयमन्यः कुकुठ्यण्डकोपमें कवले विकल्पः / अयमन्योऽर्थः कुक्कुट्यण्डकप्रमाणमात्रशब्दस्येत्यर्थः / एतेन कवलमात्रेणादिना संख्या द्रष्टव्या। तदेवं कृता विषमपदव्याख्या भाष्यकृता। संप्रति नियुक्तिविस्तरः। अहत्ति भाणिऊणं,छम्मासा हावएउ वत्तीसा। नामं चोदगवयणं, पामाए होति दिटुंतो।। अष्टाविति भणित्वा यावदवमौदर्य तावदेतत्संस्तरतो मध्यं भणितमसंस्तरतः पुनः द्वात्रिंशत्कं प्रमाणं भणितमुत्सर्गः। पुनरयमुपदेशः षण्मासादारभ्य तावत् हापयेत्यावत्द्वात्रिंशत्कवलाः। इयमत्र भावना। यदि योगानां न हानिरुपजायते तदाषण्मासान् उपवासं कृत्वा पारणके एक सिक्थमाहारयेत् / अथ तेन न संस्तरति ततः पारणके द्वे सिक्थे आहारयेत्। एवमेकैकसिक्थपरिवृद्ध्या तावन्नेयं यावदेकं लम्बनं कवल

Page Navigation
1 ... 1216 1217 1218 1219 1220 1221 1222 1223 1224