Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ 1206 - अभिधानराजेन्द्रः - भाग 2 ऊणोयरिया मम्मा कार ऊकार माकामा ऊ अव्य० (ऊ) वेञ्-क्किप-संबोधने, वाक्यारम्भे, दयायां, रक्षायां च। मेदि०।अवसाने, वितर्के, वञ्चनायां, व्यसरे, निषेधे, एका०।प्राकृतेऽपि। ऊ गर्दाऽऽक्षेपविस्मयसूचने // 8|2|198 // ऊ इति गर्दादिषु प्रयोक्तव्यम्। गर्दा ऊ णिलज ! प्रकान्तस्य वाक्यस्य विपर्यासाशङ्कया विनिवर्तनलक्षण आक्षेपः। ऊ किंमए भणिअं। विस्मये ऊकहा मुणिणा अह आ। सूचने ऊ केय न विण्णाअं। प्रा० ऊ पुं० अवति रक्षति / अव-क्किप्-ऊप-महादेवे, चन्द्रे, वाचला तोये, तोयधौ, धरणीधरे, रक्षणकृति, पुरुषे, राजपुत्रके, उपकारे, अपाङ्गणे, क्वचिदर्थे, गले, मङ्गलकुम्भे, दैवे, वणिजरक्षणे च।"ऊकारो रजनीनाथे, पुरुषे राजपुत्रके। उपकारेऽपाङ्गणेच, कचिदर्थे प्रवर्तते। 4 गले मङ्गलकुम्भे च दैवे वणिजरक्षणे" एका०॥ ऊआस पुं० (उपवास) उप वस्-घञ्। ऊबोपे / 8 / 1 / 173 / इति उपेत्य स्थाने ऊत्। अभोजने, प्रा०। ऊज्झाय पुं० (उपाध्याय) प्राकृते ऊचोपे।८।१।१७३ / इति | उपेत्यस्य स्थाने ऊत्। पाठयितरि, प्रा०। ऊण त्रि० (ऊन) ऊन-हानौ-अच्-स्वप्रमाणाद्धीने, स्था० २ठा० / अवमे, स्था०६ ठा० / स्वतोऽवमे, सूत्र०२ श्रु०७ अ० / असंपूर्णे, ऊनार्थशब्दयोगे तृतीया एकेनोनः। ऊनार्थकशब्देन वा तृतीया। माषण ऊनः माषोनः / वाच० / व्यञ्जनाभिलावावश्यकैरसंपूर्णे अष्टाविंशे वन्दनकदोष, ध०२ अधि०।"वयणकरेण हि ऊणं जहण्णकालव्वसेसेहिं"। अष्टाविंशदोषमाहवचनैरालापकैः करणैर्वा अवनादिभिरावश्यंकैयूँनं हीनं यद्वन्दते यद्वा कश्चिदत्युत्सुकतया जघन्येनैव कालेन वन्दनं समर्पयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद्वन्दते तन्मूल नाम वन्दनकम्। बृ०३ उ०।अक्षरमात्रापदादिभिर्हेतूदाहरणाभ्यां वा हीनरूपे सूत्रदोषे, यथा अनित्यः शब्दो घटवदिति हेतूनम् / अनित्यः शब्दः कृतकत्वादिति उदाहरणहीनमित्यादि विशे० / अनु०। आ० म०वि०। ऊणत्त न० (ऊनत्व) हीनत्वे, "ऊणत्तं न कयाइविइ माणसंखं इमं तु अहिगिच्च" दर्श०। ऊणसयमागपुं०(ऊनशतभाग) ऊनश्चासौ शतभाग-श्योनशतभागः / शतभागेऽप्यपूर्यमाणे / आव० 3 अ०। ऊणाइतिरित्तमिच्छादसणवत्तिय त्रि० (ऊनातिरिक्तमिथ्यादर्शनप्रत्यय) ऊनं स्वप्रमाणाधीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनं तदेव प्रत्ययो यस्य सः। ऊनातिरिक्तमिथ्यादर्शनप्रत्ययवति। तथा हि कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्र यवमानं श्यामाकतन्दुलमात्रं चेतिहीनतया चेति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं चेत्यधिकयाऽभिमन्यते। स्था०२ ठा०। ऊणिय त्रि० (ऊनित) ऊनीभूते, "वायालीसं वासाइंऊणियाए'' जं० 2 वक्ष०। ऊणोयरन० (ऊनोदर) क-स-ऊने उदरे, प्रव०६ द्वा०॥ऊनमवममुदरं यस्य स ऊनोदरः / ध०३ अधि०। स्तोकाऽऽहाराभ्यवहारादपूर्णोदरे, पञ्चा०१८ विव०। ऊणोयरिया स्त्री० [ऊनोदरिका(ता)] ऊनमुदरमूनोदरं तस्य करणं भावे-बुज-ऊनोदरिका / प्रव०६ द्वा० / ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव ऊनोदरता। व्युत्पत्तिरेवेयमस्य प्रवृत्तिस्तूनतामात्रे / बाह्यतपोभेदे, ध०३ अधि० स०। पञ्चा०। ऊनोदरिका ऊणोयरिया इति अवमोदरिका ओमोयरिया इति च समानार्थका इति तद्भेदानाह। से किं तं ओमोदरिया ओमोदरिया दुविहा पण्णत्ता तं जहा दथ्वोमोयरिया य भावोमोयरिया य भ०२५ श०७ उ०। सा द्विधा द्रव्यतो भावतश्च / प्रव०६द्वा० / अथवा। ओमोयरियं पंचहा, समासेण विहाहियं / दव्वओ खित्तकालेण, भावेणं पञ्जवेहि य॥१४॥ अवममूनमुदरं यस्मिन् तत् अवमोदरं तत्र भवमवमोदरिकं तत्तपः समासेन संक्षेपेण पञ्चधा व्याख्यातं द्रव्यतो द्रव्येण क्षेत्रेण कालेन भावेन च पुनः पर्यायैः। उत्त०३० अ० ___ तत्र द्रव्यतोऽवमोदरिकामाहसे किं तं दव्योमोयरिया य दवोमोयरिया दुविहा पण्णत्ता तं जहा उवगरणदव्वोमोयरिया य भत्तपाणदय्वोमोयरिया य / से किं तं उवगरणदव्वोमोयरिया उवगरणदष्वोमोयरिया। एगे वत्थे एगे पादे वियत्तोवगरणसाइजणया सेत्तं उवगरणदव्वोमोयरिया। भ०२५ श०७०। द्रव्यत उपकरणभक्तपानविषया तत्र उपकरणविषयोनोदरिका जिनकल्पिकादीनां न तदभ्यासपरायणानां वा बोद्धव्या न पुनरन्येषां तेषां समुपध्यभावे समग्रसंयमपालनाभावात्। अथवा अन्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता। यदुक्तम्। जं वट्टइ उवगारे, उवगरणं तं च होइ उवगरणं। अइरित्तं अहिगरणं, अजओ य जयं परिहरंतो'' इति। (परिहरंतोत्ति) आसेवमानः परिहारोऽपरिभोग इति वचनात् / ततोऽयतश्च यत्परिभुजानो भवतीत्यर्थः / प्रव०६ द्वा०।द०। ग०। से किं तं भत्तपाणदव्योमोयरिया भत्तपाण दय्वोमोयरिया अट्ठकु कुडि अंडगप्पमाणमेत्ते क वले आहारं आहारेमाणे अप्पाहारे दुयालस जहा सत्तपसएपढमुद्देसए (म० 25 श०७ उ०) तद्यथा अह्रकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अबद्धोमोयरिया सोलस कुकुडिअंडगप्पमाणमेत्ते

Page Navigation
1 ... 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224