Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सिओसिय १२०७-अभिधानराजेन्द्रः - भाग 2 उस्सुयत्त उस्सिओसिय पुं०(उत्सृतोत्सृत) द्रव्यतः ऊर्द्धस्थानस्थे भावतो उस्सुक्कावइत्ता अव्य०(उत्सुकय्य) उत्सुकीकृत्येत्यर्थे, उस्सु-कावइत्ता धर्मशुक्लाध्यायिनि, तादृशावस्थस्य कायोत्सर्गे च / आव०५अ० / "विवादे, परमुत्सुकीकृत्य लब्धावसरोजयार्थी विवदत स्था० 6 ठा०। (काउस्सग्गशब्दे स्पष्टीभविष्यति) उस्सुत्त त्रि०(उत्सूत्र) सूत्रादूर्द्धमुत्तीर्णं परिभ्रष्टमित्यर्थः / प्रव० 1 द्वा० / उस्सिघणन०(उत्सिङ्घन) वायूपयोगभेदे, आचा०१ श्रु०१ अ०७उ०। सूत्रोत्तीर्णे, व्य०३ उ० / " उस्सुत्तमणुवइ8 " उत्सूत्रं नाम उस्सिचइत त्रि०(उत्सिञ्चत् ) उत्सेचनं कुर्वति," उत्तिंगादिणा वाएचिट्ठसु यत्तीर्थकरादिभिरनुपदिष्टम् / व्य०१ उ०।" उस्सुत्तं सुत्तादवेयं "" दगअण्णयरेण कट्ठादिणा उस्सिचणं उस्सिचति " / नि० चू०१८ उ०। उस्सुत्तमणुवइ8" नि० चू०११ उ०।" उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणे" इति यथा छन्दोलक्षणम्।आव०३ अ०।आ० चू०।ऊर्द्ध आचा०। सूत्रादुत्क्रान्तः उत्सूत्रः। सूत्रमतिक्रम्य कृते," उस्सुत्तो उम्मग्गो ध०२ उस्सिचण न०(उत्सेचन) ऊर्द्ध सेचनमुत्सेचनम् / कूपादेः कोशा अधि०। सूत्रातितिक्रान्ते, पंचा० 14 विव०। सूत्र-रहिते," उस्सुत्तो दिनोत्क्षेपणे। आचा०१ श्रु०१अ०३ उ०। उद्-सिच्-करणे-ल्युट्। खलुन विजते अत्थो " व्य०५ उ० / संघा० / सूत्रादुत्कृते, सूत्रानुक्ते, उत्सेचनोपकरणे काष्ठादौ, आचा० 2 श्रु० / उत्क्रम्य आधारमतिक्रम्य आव० 4 अ०।" उस्सुत्ता पुण वाहइ स-मइ विगप्प सुद्धविणियमेणं " सेचनमुत्सेचनम्। आधारातिक्रमेण सेचने, वाच०। प्रति०ा तथोत्सूत्रप्ररूपका महा-व्रतपालनतपश्चरणादिकां क्रियां कुर्वन्तः उस्सिचमाण त्रि०(उत्सिञ्चत् ) आक्षिपति, ' भिक्षुवडियाए उ- कर्मलघुका भवन्ति नवेति प्रश्ने उत्सूत्रप्ररूपका महाव्रतपालनादिक्रियास्सिचमाणे णिस्सिचमाणे वा ' / आचा०२ श्रु०१ अ०६ उ०। सहिता निहवादय उत्कर्षतो नवमग वेयकं यावद्यान्ति तेन उस्सिचिय अव्य०(उत्सिञ्च्य) उत्सेचनं कृत्वेत्यर्थे,' उस्सि-चियाणं महाव्रतपालनादिक्रियावतां तज्जन्यं शुभं फलं भवतु परं तेषां कर्मणां उप्पत्तियाणं गिण्हाहि | आचा०२ श्रु०॥ लघुकता गुरुकताचचासर्वविद्वेद्येति। 18 प्र०॥ उस्सुत्तपरूवणा स्त्री०(उत्सूत्रप्ररूपणा) सूत्रानुपदिष्टार्थप्रज्ञापनायाम्, उस्सिक धा०(उत्क्षिप् ) तुदा-सक-ऊर्द्ध क्षेपे, उत्क्षिपेर्गुलु व्य० 1 उ०। नि० चू०। (सा च यथाच्छन्दस इति यथाच्छन्दसशब्दे) गुञ्छोत्थंघाल्लत्थोमुतोसिक्कहक्खुप्पाः / 8 / 4 / 43 / इति (अहाछन्दशब्दे उक्ता) नवरमुत्सूत्रभाषणफलम्। मरीचिना एष ममयोग्यः उस्सिनादेशः। उस्सिक्कइ / उक्खिवइ / उत्क्षिपति। प्रा०॥ शिष्य इति विचिन्त्य उक्तम्।" कपिला इत्थं पि इहयं पि " कपिल ! उस्सिट्ट त्रि(उत्सृष्ट) उत्सर्गविषयीकृते सूत्रे, सद्धेतुनोत्सृष्टमपि जैनेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते तच्छुचा च कपिलस्तत्पाचे क्वचिदपोद्यते। द्वा०३ द्वा०॥ त्यक्ते, दत्ते च / वाच०। प्रव्रजितः मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणं उस्सिण्ण न०(उत्स्विन्न) उण्डेरकादौ, बृ० 1 उ०। संसारभुपार्जयामास / यत्तु किरणावलीकारेण प्रोक्तं " कपिला इत्थं पि उस्सिय त्रि०(उत्सृत)ऊीकृते, आ० म०प्र०। द्रव्यतः ऊर्द्ध-स्थानस्थे इहयं पित्ति वचनम् "उत्सूत्रमिश्रितमिति। तदुत्सूत्रभाषिणां नियमादनन्त एव संसार इति स्वमतस्वारसिकतया ज्ञेयम् इदं हि तन्मतं ये उत्सूत्रभावतः ध्यानचतुष्टयरहिते कृष्णादिलेश्यांगते परिणामे, तादृशावस्थस्य भाषिणस्तेषां नियमादनन्त एव संसारः स्यात्। यदिच इदं मरीचिवचनकायोत्सर्गेच, आव०५ अ० (काउस्सग्गशब्दे स्पष्टीभविष्यति) मुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तसंसारः प्रसज्यते न त्वसौ * उच्छ्रिक त्रि०ा उत्कटे," वंभचेराइंउस्सिताइ भवंति "सू०प्र०१८ संपत्तिस्तदिदमुत्सूत्रमिति। तच्चायुक्तम्। उत्सूत्रभाषिणः नियमात् अनन्त पाहु०। एव संसार इति नियमाभावात् / श्रीभग-वत्यादिबहुग्रन्थानुसारेण * उस्रिक पुं। उन अल्पार्थे स्वार्थे वा ठन् (घ) अल्पवाहके जीर्णवृषभे, उत्सूत्रभाषितशिरोमणिर्जमालिनिवस्यापि परिमितभवस्य दर्शनात्स अल्पक्षीरस्राविण्यां गव्याम् , स्त्री० / वाच०। चोत्सूत्र मिश्रकथनेऽपि अस्यमरीचिवन्नास्य उत्सूत्रत्वमपगच्छति उस्सियणिसण्णयपुं०(उत्सृतनिषण्णक) द्रव्यतऊर्द्धस्थानस्थे भावतः विषमिश्रितान्नस्य विषत्वमिवेत्यलं प्रसङ्गेन। कल्प०। आर्तरौद्रध्यातरि तादृशावस्थस्य कायोत्सर्गे च।" अट्ट रुदं च दुवे, | उस्सुय त्रि०(उत्सुक) उत्सुवतिषु-प्रेरणे मितद्धादिडुकन् इष्टा-वाप्तये झायइ झाणाइ जो ठिओ संतो। एसो काउस्सम्मो, दव्युसितो भावउ कालक्षेपासहिष्णौ, इष्टार्योद्युक्ते, च।"अप्पुस्सुओ उराले सुजयमाणो णिसण्णो "आव०५ अ० (काउस्सग्गशब्दे स्प-ष्टीभविष्यति) परिव्वय सूत्र०१ श्रु०१० अ०1 अल्पोत्सुकोऽविमनस्कः / आचा० उस्सुक त्रि०(उच्छुल्क) उन्मुक्तंशुल्कं विक्रेतव्यभाण्डं प्रतिराजदेयं द्रव्यं 2 श्रु०॥ यस्याः सा तथा। यस्मिंस्तत्तथा तस्मिन्। जं०३ वक्ष०ा भ० / कल्प०॥ उस्सुयत्त न०(उत्सुकत्व) पीडोत्पत्तौ यदि म्रियेऽहं तदा वरमित्येवअविद्यमानशुल्कग्रहणे,विपा० १श्रु०३अ०। अर्थाभावे, अव्य" उस्सुकं मादिरूपे औत्सुक्ये, आतु०।। वियरइ " ज्ञा० 8 अ० / उत्कण्ठायाम् , इच्छामात्रे, वाच० / छदास्थ एव उत्सुकायते न केवली। इतराभिलाषातिरेके, पो०३ विव०।" औत्सुक्यमात्रभवसादयति उमत्थेणं भंते ! मण से हसेजा वा उस्सुयाएज्ज वा ! प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेव / नातिश्रमापगमनाय यथा हंता हसेज वा उस्सुयाएन वा जहा णं भंते ! छ उमत्थे श्रमाय,राज्यं स्वहस्तधृतदण्डमिवातपत्रम्" अष्ट०१ अष्ट। मणूसे हसेल वा उस्सुआएग्ज वा तहा णं के वली वि हसेज उस्सुकविणिवित्ति स्त्री०(औत्सुक्यविनिवृत्ति) अभिलाषव्यावृत्तौ, वा उम्सुयाएछ वा? गोयमा ! णो इणट्टे समटे से श्रा०। के णटेणं जाव नो णं तहा के वली हसेल वा उस्सुआ

Page Navigation
1 ... 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224