Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1209
________________ उस्साचारण 1201 - अभिधानराजेन्द्रः - भाग 2 उस्सारकप्प - जीवपीडामजनयति गतिमसङ्गं कुर्वाणे चारणभेदे, प्रव०६८ द्वा०। सूरिभिरपि निष्प्रतिमप्रतिभाप्राग्भारव्रतभवबादलब्धिसंपभैनि उस्सारकप्पपुं०(उत्सारकल्प) यत्रैकस्मिन् दिने बहुदिवसयोग्यसूत्रस्य पुणहेतु दृष्टान्तोपन्यासपुरस्सरं मध्ये विद्वज्जनसभं कृतास्ते वाचना दीयते तस्मिन् , आ० चू०१ अ०॥ निष्पृष्टप्रश्नव्याकरणाः / ततः समुच्छलितः पारमेश्वरप्रवचनगोचरः उत्सारकल्पस्य दोषादिवक्तव्यता / अथानुषङ्गिकमुत्सारकल्पि कीर्तिकोलाहलः प्रादुर्भूतः परतीथिकानामपि परमः परा-भवः निमग्नः प्रमोदपीयूषपयोनिधावस्तोकः श्रमणोपासकलोकः संपादिता सपदि कद्वारमभिधित्सुः प्रस्तावनामाह / / विशेषतस्तेन महती तीर्थस्ये प्रभावना / ततस्ते वाचकाः क्रियन्तमपि चोयगपुच्छा उस्सार-कप्पिओ नत्थि तस्स विह नाम। कालमलङ्कृतं ग्राम प्रबोध्य मिथ्यात्वनिद्राविद्रावणचैतन्य उस्सारे चउगुरुगा, तत्थ वि आणाइणो दोसा॥ भव्यजन्तुजातमन्यत्र कुत्राऽपि व्यहार्षुः तेषु च दिनकरवदन्यत्र कल्पिकद्वारे व्याख्याते सति लब्धावकाशो नोदकः पृच्छां करोति प्रतापलक्ष्मीमुद्वहमानेषु परतीर्थिका उल्लूका इवाप्तप्रसरतया भगवन्नमीषां कल्पिकानां मध्ये किमित्युत्सारकल्पिकेनोपन्यस्तः / घोरघूत्कारकल्पं प्रवचनावर्णवादं कर्तुमारब्धाः / वदन्ति च श्रावकान् सूरिराह नास्त्युत्सारकल्पिक इति / भूयोऽपि परः प्राह / यधु- प्रति भोः स्वेताम्बरोपासका ! यद्यस्ति भवतां कोऽपि कण्डूलमुखो वादी त्सारकल्पिको नास्ति ततः कथं तस्य नाम श्रूयते गुरुराह यद्य- सप्रयच्छतुसांप्रतमस्माकं वादमिति। श्रावकैरुक्तम्। अहो विस्मृतमधुनैव स्त्युत्सारकल्पो नास्त्याव्यवह्रियते तथाऽपि न कल्पते उत्सारयितुं भवतां भवान्तरानुभूतमिव तत्तादृशमाचीनमपिलाघवं यदेवमनात्मज्ञा यद्युत्सारयति तदा चत्वारो गुरुकाः तत्राप्याज्ञादयो दोषा द्रष्टव्याः / असमञ्जसंप्रलपत भवत्वेवं तथाऽप्यायान्तुतावत्केचिद्वाचका वा गणिनो तानेवाह! वा पश्चाच भणिष्यन्ति भवन्तः तत्करिष्याम इति / अथैकदा आणाणवत्थमिच्छा-विराहणा संजमे य जोगे य। कदाचिन्निजपाण्डित्याभिमानेन तु भुवनमपि तृणवन्मन्यमानस्तुण्ड ताण्डवाडम्बरेण वाचस्पतिमपि मूकमाकल्पयन् समागतः अप्पा परो पवयणं,जीवनिकाया परिच्चत्ता। कतिपयशिष्यकलितः औ-त्सारकल्पिकवाचकः / ततः प्रमुदिताः आज्ञा भगवतां तीर्थकृतामुत्सारकल्पकृता न कृता भवति तमा- श्रावकाः गताः अन्ययूथिकः नामभ्यर्णे निवेदितं तत्पुरतः चार्यमुत्सारयन्तं दृष्ट्वा अन्येऽप्याचार्या उत्सारयिष्यन्ति उदीया युष्माभिस्तदानीमस्माकं समीपे वादः प्रार्थित आसीत् / अस्माभिश्च अन्यदीया वा शिष्या विवक्षितशिष्यस्पर्धानुबन्धादुत्सारापयिष्यन्ति भणितमभूत् यदा वाचका अत्रागमिष्यन्ति तदा सर्वमपि युष्मदभिप्रेतं वेत्यनवस्था। मिथ्यात्वं वा प्रतिपन्ना अभिनवधर्माणः सत्वा व्रजेयुः / विधाम्याम इति तदिदानीमागताः सन्ति वाचकाः कुरुततैः सह वादगोष्ठी विराधना संजमे च संयमविषया योगे च योगविषया भवति / तथा पूरयत स्वप्रतिज्ञामित्यभिधाय गताः श्रावकाः स्वस्वस्थानम् / तेनोत्सारकेण आत्मा स्वजीवः पर उत्सारकल्पविषयः शिष्यः प्रवचन तैश्चान्ययूथिकैः प्राचीनपराभवप्रभवभयत्रान्तरेकः प्रच्छन्नवेषधारी तीर्थं जीवनिकायाः पृथिव्यादयः एतानि परित्यक्तानि भवन्तीति प्रत्युपेक्षकः किं सहृदयः शास्त्रपरिकर्मितमतिर्वाग्मी वाचकः किं वा नेति द्वारगाथासमासार्थः / सांप्रतमेनामेव विवरीषुः राज्ञाऽनवस्थे ज्ञानाय प्रेषितः स चागम्योत्सारकल्पिकवाचकं प्रश्नयति परमाणुपुद्क्षुण्णत्वादनादृत्य मिथ्यात्वं दर्शयितुं दृष्टान्तमाह। गलस्य कतीन्द्रियाणि भवन्तीति ततः स एवं पृष्टः सन् किंचिन्मात्रपल्लवपुटवमलियउस्सार-वायए आगए पडिमिलिंति। त्वरितग्राहितया यथोक्ताव्यभिचारिविचारबहिर्मुखत्वात् चिन्तयति यः पडिलेहपुग्गलिं विय, बहुजणओभाजणा तित्थे।। परमाणुपुद्गलः एकस्माल्लोकचरमान्तादपरं लोकचरमान्तमेकेनैव समयेन गच्छति स निश्चितं पञ्चेन्द्रियः कुतोऽनीदृशस्यैवंविधा तत्र तावत्प्रथमं कथानकमुच्यते / इह पुरा केचिदाचार्याः पूर्वान्त गमनवीर्यलब्धिरित्यभिसन्धाय प्रतिवचनमभिघत्ते भद्र ! परमाणुपुद्गतसूत्रार्थधारकतया लब्धवाचकनामधेयाः सर्वज्ञशासनसरसी गलस्य पञ्चापीन्द्रियाणि भवन्ति तत एवंविधं निर्वचनमवधार्य स पुरुषः रुहविकाशनैकसहस्ररश्मयः प्रावृषेण्यपयोमुच इव सरसदेशनाधा प्रत्यावृत्य गतः अन्ययूथिकानां संनिधौ कथितं सर्वमपि स्वरूपं राधरनिपाते महीमण्डलमेकार्णवधर्मकमादधाना गन्धहस्तिन इव तदनतस्ततः चिन्तितं स्वचेतसि तैनूनमयं शारदवारिद इव बहिरेव केवलं कलयूथेन सातिशयगुणवता निजशिष्यवर्गेण परिकलिता एक गर्जति अन्तस्तुच्छ एवेति विमृश्य समागतः संभूय भूयांसं लोकनीलं कंचिद्ग्राममुपागमन्। तत्र चाधिगतजीवाजीवादिविशेषणविशिष्टा बहवः कृत्वा वाचकान्तिकं क्षुभितोऽसौ स्वतुच्छ-तया तावन्तं समुदायश्रमणोपासकाः परिवसन्ति। ते च गुरूणामागमनमाकर्ण्य प्रमोदमेदुर मवलोक्य सञ्जातः स्वेदविन्दुसुचकितशरीरः आक्षिप्तः साटोपमन्यमानसाः स्वस्वपरिवारपरिवृताः सर्वेऽप्यागम्य तदीयं पादारविन्दम तीर्थको ग्राहितो यथाऽभिमतं पक्षविशेषं न शक्नोति निर्वोढुं प्रगल्भितो भिवन्द्य योजितकरकुड्यला यथावत्पुरतः आसाञ्च-क्रिरे / ततः दुस्तराणि प्रश्नोत्तराणि न जानीते लेशतोऽपि प्रतिवक्तुं ततः कृतो सूरिभिरपि रचिता यथोचिता धर्मदेशना / तदाकर्णनेन मिथ्यादृष्टिभिर्जितं जितमस्माभिरित्युत्कृष्ट कलकलः प्रादुर्भूत संजातसंवेगसुधासिन्धौ नान्तरमलः सकलोऽपि श्रावकलोको गतः प्रवचनमालिन्यं मुकुलितानि श्रमणोपासकवदनकमलानि विप्रतिपन्ना परमपरितोषपरवशः सूरीणां गुणग्रामोपवर्णनं कुर्वन् स्वं स्वं स्थानम् . यथा भद्रकादय इति / अथ गाथाक्षरार्थः पूर्वं कैश्चिद्वाचकैरन्ययूथिका तैश्च वाचकनभोमणिभिस्तत्रायातः प्रतिहतः खद्योतपोत- (मलिअत्ति) मानमर्दनेन मर्दितस्तत उत्सारवाचके आगते सति कल्पानामन्ययूथिनां प्रभाप्रसरः। ततो न शक्नुवन्ति तेऽन्ययूथिका प्रतिमर्दयन्ति प्रत्यावृत्त्या मानमर्दनं कुर्वन्ति कथमित्याह " पडिलेह" आचार्याणां व्याख्यानादिभिर्गुणैर्जायमानं निरुपमानं महिमानं द्रष्टुमिति | इत्यादि तैरन्यतीर्थिकः प्रत्युपेक्षकः पुरुषः प्रेक्षितस्ततः स आगत्यपृष्टवान् संभूय सर्वेऽप्युपमाचार्य वादे पराजित्य तृणादपि लघूकरिष्याम पुद्गलस्य परमाणोः कतीन्द्रियाणि तेन प्रत्युक्तंपञ्चेति। ततस्तैर्बहुजनइत्येकवाक्यतया चेतसि व्यवस्थाप्य समाजग्मुः सूरीणामन्तिकम्।। मध्ये स वाचको वादे निरुत्तरीकृतः एवमपभ्राजना साधवं तीर्थस्य भ

Loading...

Page Navigation
1 ... 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224