Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सारकप्प 1202 - अभिधानराजेन्द्रः - भाग 2 उस्सारकप्प वति तत्र चाभिनवधर्मणां चेतसि विकल्प उपजायते यदि नाम वाचकोऽप्येनं न शक्नोति निर्वचनमर्पयितुं तन्नूनमेतेषां तीर्थकरेणैव न सम्यग्वस्तुतत्वं परिज्ञातमन्यथा कथमेष एवंविधे अथ व्यामुह्यते इति विपरिणामतो मिथ्यात्वगमनं भवेत् / भावितं मिथ्यात्वद्वारम्। अथ संयमविराधनां भावयति। जीवाजीवे न मुणइ, अलियभया कहेइ दगमिगाई। करणे अविवचासं, करेइ आगाढणागाढे // जीवाश्चाजीवाश्च जीवाजीवास्तानसौ वाचनामात्ररूपेणोत्सारकल्पेनानुयोगमवगाह्यमानो विविक्तेन न मुणति न जानीते तत्परिज्ञामात्राच कुतः संयमसद्भावस्तदुक्तं परमर्षिभिः।" जो जीवे विन याणइ, अजीवे वि न जाणइ ! जीवाजीवे अजाणतो, कह सो नाहिइ संजमं" तथा अलीकमत्यन्तभयाद्दकमृगादीन् कथयति किमुक्तं भवति स उत्सारकल्पिकपल्लवमात्रग्राहितया सत्यमेव भाषितव्यं नासत्यमिति कृत्वा उदकार्थिनां नदीतडागादौ पानीयमस्ति नास्ति वेति पृच्छतामलीक भा भूदिति कृत्वा विद्यते नद्यादौ जलमिति कथयति रागया प्रस्थितानांच व्याधानां दृष्टं मृगच्छदंनवेति पृच्छतामलीकभयादेव दृष्टमिति प्रयच्छति आदिशब्दात् शूक-रादिपरिग्रहः न पुनर्जानीते यथा। "सचा वि सानवत्तव्वा जओ पावस्स अरांभोत्ति' ततः सजलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपणं ते करिष्यन्ति तत्सवमुत्सारकल्पकारकः प्राप्नोति। तथा करणे चारित्रे उत्सर्गापवादविधिमजानन यद्विपर्यासं करोति तद्यथा आगाढे ग्लानादिकार्ये अनागाढं त्रिः कृत्वः परिभ्रमणादिलक्षणमनागाढे वा आगाढं सद्यः प्रतिसेवनात्मकं करोति। एषा सर्वाऽपि संयमविराधना // अथ योगविराधनामाह। तुरियं नाहिजंते, नेव चिरं जोगजंति ता होति / लद्धो महंतसहो त्ति, केई पासाइ गेण्हंति / / कमजोगं न विजाणइ, विगईओ का य कत्थ जोगम्मि। अण्णस्स विदेति तहा, परंपरा घंटदिटुंतो।। अनुज्ञातोऽस्माकं गुरुभिः सकलोऽपि श्रुतस्कन्धः ततः किमनेन पठितेन कार्यमिति कृत्वा ते शिष्यास्त्वरितं शीघ्रं नाधीयन्ते नैव च ते चिरं योगैः श्रुताध्ययननिबन्धनतपोविशेषः यन्त्रिता नियमिता भवन्ति एकाहेनापि प्रभूतसूत्रार्थे वाचनानुज्ञाप्रदानात् / तथा लब्धोऽस्माभिर्गणिरयं वाचकोऽयमिति महान् शब्दस्ततः कुतो हेतोर्ययमत्राचार्यसन्निधौ निष्फलं तिष्ठाम इति परिभाव्य केचिद्गुरुचरणपर्युपासनापरिभग्नाः पानि गृह्णन्ति पार्श्वतोग्रामेषु यथास्वे-च्छविहरन्तीतिभावः (कमजोगमिति) योगक्रमं नापि नैव जानन्ति यथा अस्मिन् योगे एतावन्त्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं चानुद्देशादयः क्रियन्ते तथाऽधिकृतयः काः कुत्र योगे कल्पन्ते न वेत्येवमपि न जानाति यथा कल्पिकाकल्पिकनिशीथादियोगेषु न विसृज्यन्ते काश्चनापि विकृतयः व्याख्याप्रज्ञप्तियोगेषु पुनरवगाहिमविकृतिर्विसृज्यते दृष्टिवादयोगेषु तु मोदकः तथा चाह स एव कल्पाध्ययनस्य चूर्णिकृत् / " जहा कप्पियाकप्पियनिसीहाईणं विगईओन विसजिनंति। पन्नतीए ओगाहिमगविगई विसजिज्जइ दिट्ठीवाए मोदगोत्ति " / निशीथचूर्णिकृत्पुनराह" जोगो दुविहो आगाढो अणागाढो वा आगाढतरा जम्मि जोगे जयणा सो आगाढो यथा भगवतीत्यादि / इतरो अणागाढो यथा उत्तराध्ययनादि / आगाढे ओगाहिमगवजाओ नव विगईओ वजिजांति दसमाए भयणमहाकप्पसुए एक्को परं मोदकविगई कप्पइ सेसा आगाढेसु सव्वविगईओ न कप्पति अणागाढे पुण दस वि विगईओ भइयाओ जओ गुरुअणुण्णाएन कप्पंति त्ति " एवंविधां योगव्यवस्थामजानन् यदाऽसौ विराधयति सा योगविराधना / तथा (अन्नस्स वि दिति तहत्ति) ते उत्सारकल्पिका अन्यस्यापि स्वशिष्यादेः तथा चोत्सारकल्पेनैव वाचनां प्रयच्छन्ति सोऽप्यपरेषां तथैवेत्येवमुत्सारकल्पे प्रवाहतः क्रियमाणे परम्परया सूत्रार्थव्यवच्छेदः प्राप्नोतिघण्टादृष्टान्तश्चात्र वक्तव्यः। तमेवोपनययुक्त गाथात्रयेणाह। उच्छुकरणोवकुट्टग, पडणं घंटासियालनासणया। विगमाई पुच्छपरं-पराए नासंति जा सीहो / पडियरि साहेणं, साहिओ आसासिया मिगगणाय। इय कइ वयाइ जाणइ, पयाणि पढमिल्लुगुस्सारी।। किं पित्ति अन्न पुट्ठो, पच्चं तुस्सारणे अवोच्छित्ती। गीताममणखरंटण-पच्छित्तं कित्तिया चेव / / अत्र कथानकम्। एगस्स महावइयस्स उच्छुवाडो बहुसइओ निष्फन्नो तं सियालो पइसरित्ता खाइत्ति। ताहे सो उच्छसामी सियालग्गहणनिमित्त तस्स उच्छुवाडस्स परिपरंतेसु चउदिसि खाइयं खणावेइ तत्थ एगो सियालो परिओसोवराओ गिहित्ता कण्णे पुच्छंच कप्पित्ता दीवियचम्मेण वेढित्ता घंट आबंधित्ता विसजिओ नासंतो सियालेहिं दिट्ठो दूरओ ते सियाला अन्नारिसो त्ति काउं चएण पलाया तो विडूपहिं दिवा वुच्छिया किं नासहत्ति तेहिं कहियं अपुव्वं सरे करेमाणे किं पिअपुव्वं भूयं एत्ति। ते वि भएण पलायंता वरक्खूहिं दिट्ठा पुच्छिया तेहिं कहियं किं पिकिर एत्ति सिग्छ नासह ते पलायंता चित्तएहिं दिट्ठा पुच्छिया कहियं किं पिकिर एत्ति तुरियं पलायह ते विपलायंता सीहेण पुच्छिया कहियं तेहिं सीहो चिंतेइ मो पाणियसद्देन ओवाहणाओ मुयामि गवेसामि ताव तेण सणिय पडियरियत्ता सियालो विहिओघंटासीयालो कीस आओ लीक-यामोत्ति रोसेणं ते असियालादयो मिया आसमोभीयहहिओसोवराओ मए दीवियं चम्मो णट्टोघंटासीयलो कण वि अवराहेण घत्तुं तहाकओ एस दिट्ठतो। अयमत्थो वण्णओजस्सतीउस्सारिजति सोजावतिएहि दिवसेहिंजोगो समप्पइ तावति दिवसे कति वयाणं आलावगाणं किंचि पुत्तफासियम्मि खित्ता पव्वत्तं गंतूण गच्छागट्ठि-तणं करेति अन्नेसिं च उस्सारेतिते वि उस्सारा पत्ता पत्तेयं गच्छपाग-द्वित्तणेणं ठीएता सिस्साणं पडिच्छयाण य उस्सारकप्पं करेंति। अम्हे किर सुत्तत्थाणं अवोच्छित्तिं करेमो तत्थ जो सोपमिल्लुग-उस्सारी सो जहा ते सियाला तस्स घंटासियालरस अकित्ति घंटासदं च जाणति तओण को एस किं वा एयस्स गलएयरस गलएकस्स वा एस सद्यो एवं सो पढमिल्लुगुस्सारी किंचि वि जाणइ न सव्वं सब्भाव जो एयस्स पासे उस्सारकप्पं करेति सो कइवि आलावए जाणेत्ति न पुण अत्थं सो सिस्सेणं पुच्छिओ भणति किं पि के रिसो वि अत्थि एयस्स अत्थो सेसा कतिवए वि आलावए न कट्टति ते सिरसेहि पुच्छिजंता भणंति ण याणामो पुण किंपि एयं तस्स तुब्भे जोग वहह। एवं ते अप्पाणं च परं च नासिता विहरति / अह अन्नया गीयत्था

Page Navigation
1 ... 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224