Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सकण 1164 - अभिधानराजेन्द्रः - भाग 2 उस्सग उस्सकण-न०(उत्ष्वष्कण) स्वयोगप्रवृत्तकालावधेरूज़ पुरतः ष्वष्क णमारम्भकरणमुत्ष्वष्कणम् / ध०३ अधि० / स्वयोगप्रवृत्ते-र्नियतकालावधिपरतः करणे,। यथा काचिन्मराडकादिप्रार्थनया रुदन्तं वालमाश्वासयति यदुत मा रोदीः समीपगृहागतो मुनिरस्मद्गृहे आयास्यति तदा तदर्थमुत्थिताऽहं तवापि दास्यामीति / ततश्च साधावागते तस्य भिक्षादानायोत्थिता वालस्यापि ददातीति उत्ष्वष्कणम् / ध०३ अधि० (पाहुडिया शब्दे स्पष्टीभविष्यति)" उस्सक्कणं अहिसक्कणं परमुहोलंकिए अरोवा वि भावत्तपरेण जुओ अह भावाभिग्गहो नाम अवसर्पन्"ध०१ अधि०। उस्सकावइत्ता अव्य०(अपसय) अपसृतं कृत्वेत्यर्थे," उस्सकावइत्ता ' विवादे प्रतिपन्थिनं केनापि घ्याजेनापसापसृतं कृत्वा पुनरवसरमवाप्य विवदते स्था०६ ठा०। उस्सग्गपुं०(उत्सर्ग) सृज विसर्गे उत्पूर्वात् सृजेर्घञ्! उज्झने, आद०५ अ०। अस्य निक्षेपः। नामं 1 ठवणा 2 दविए 3, खित्त काले 5 तहेव भावे य 6 / एसो उस्सग्गस्स तु, निक्खवो छव्विहो होइ॥३६॥ अर्थमधिकृत्य नियदसिद्धा विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः / तत्रापि नामस्थापने गतार्थ। द्रव्योत्सर्गादिरभिधित्सया पुनराह / / दव्वुडणा उजं जेण, जत्थ अवकिरइ दव्वभूओ वा। जं जत्थ वा वि खित्ते, जंजविर जम्मि वा काले // 37 // वितिरित्तो दव्वुस्सग्गो अकिंचिक्करं सदोसं च कत्तुं जो जं दव्वं छड्डेति तत्थ अकिं चिकरं जहा भिण्णं भिक्खभायणं सदोसं जहा विसकतमभियोगकतं वा एवमादि। अहवा जेण दव्वेण जत्थ वा दव्वे दव्वभूतोछड्डेतिएस दव्वुस्सग्गो जहा भरहादीहिं चकवट्टीहिं भारह वासं पव्वयंतेहिं छड्डितं जो वा खेत्तयं चयति जम्मि वा खेत्ते वयति किंचि जम्मि वा खेत्ते उस्सग्गो वणिज्जत्ति एवमादिको उस्सग्गो जो जं कालं उज्झति / जहा उज्झातो वसंतो मेदणो ण वाहत्ति छड्डितो वा सिरो एवमादि / अहवा खित्तकालं पप्प ण रीयिज्जति वासारत्ते वा ण विहरिजति / जच्चिरं व कालं उस्सग्गे जम्मि काले उस्सग्गे वणिज्जति। (आ० चू०५ अ०) द्रव्योज्झना तु द्रव्योत्सर्गः स्वयं (जंति) यद्दव्यमनेषणीयभवकिरतीति योगः (अवकी-रइत्ति) उत्सृजति (जेणेत्ति) येन करणभूतेन पात्रादिनोत्सृजति (जत्थत्ति) यत्र द्रव्ये व्यत्सृजति द्रव्यभूतो वा अनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते / द्वार क्षेत्रोत्सर्ग उच्यते (जंजत्थ वावि खेत्तेत्ति) यत् क्षेत्रलक्षणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते एष क्षेत्रोत्सर्गः / कालोत्सर्ग उच्यते (जं जच्चिर जम्मि वा कालेत्ति) यं कालमुत्सृजति यथा भोजनमधिकृत्य रजनि साधवः (जचिरं वति) यावन्तं कालमुत्सर्गो यस्मिन् वा काले उत्सर्गो वर्ण्यते एष कालोत्सर्ग इति गाथार्थः / आव०५ अ०। भावोत्सर्गान् प्रतिपादयन्नाह / / भावं पसत्थमिअरं, जेण व भावेण अवकिरइ जंतु / अस्संजमं पसत्थे, अपसत्थे संजमं चयई॥ 38 // एवमादिणो आगमतो उस्सग्गो पसत्थो अपसत्थो अण्णणादीणं जातिमदादीण य अप्पसत्थो णाणादीण उज्झणा जेणवा भावेण चयति एवमादि (आ० चू०) भाव इति द्वारपरामर्श भावोत्सर्गो द्विधा प्रशस्तं शोभनं वस्त्वधिकृत्य (इतरत्ति) अप्रशस्तमशोभनं तथा येन वा भावेन उत्सर्जनीयवस्तुगतेन स्वरादिना अवकिरति जंतु उत्सृजति यत्तत्र भावेनोत्सर्ग इति तृतीयासमासः। तत्रासंयम प्रशस्ते भावोत्सर्गे त्यजति अप्रशस्ते तु संयमंत्यजतीति गाथार्थः। यदुक्तं येन वा भावनोत्सृजति तत्प्रकटयन्नाह। खरफरसाइसचेअण-मच अणं दुरभिगंधविरसाई। दवि अमवि चयइ दोसेणा, जेण भावुज्झणा सा उ / / 36!! खरपरुषादि सचेतनं खरं कठिनं परुष दुर्भाषिणोपनीतमचेतन दुरभिगन्धविरसादि यद्दव्यमपि त्यजति दोषेण येन स्वरादिना वा भावोज्झना सा उक्ता येनोत्सर्ग इति गाथार्थः / 36 / गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम् / / अधुनैकार्थिकान्युच्यते॥ उस्सग्ग 1 विउस्सरणा,२ उज्झणा य 3 अवकिरण 4 छड्डण 5 विवेगो 6 / वजण 7 चयणु म्मुअणा, परिसाडण 10 साडणा चेव 11 // 40 // उत्सर्ग:व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनंत्य-जनम् उन्मोचना परिशातना शातना चैवेति गाथार्थः / आव० 5 अ०। उत्सर्जनीयस्य त्यागरूपे आभ्यन्तरतपोभेदे,तभेदः स द्विविधो बाह्य आभ्यन्तरश्च / तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्थानेषणीयस्य संसक्तस्यान्नपानादेर्वा त्यागः। आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः / ननु उत्सर्गप्रायश्चित्तमध्य एवोक्तस्तत्किं पुनरत्र भणनेन सत्यं सोऽतिचारविशुद्ध्यर्थमुक्तः अथं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् / प्रव०६ द्वा०। ध० / स० नं० / पश्चा० / यथा भामेत्युक्ते, सत्यभामेति गम्यते तथाऽत्राप्येकदेशेन समुदायावगमात् कायोत्सर्गे, प्रव०१ द्वा०। (काउस्सगशब्देऽशेषवक्तव्यता)" उस्सगंति " ई-पथनिमित्तं पञ्चविंशत्युच्छ्वासप्रमाणं कायोत्सर्ग करोति / ओल्या सामान्योक्ती,ध०२ अधि०। दर्शा सामान्योक्तो विधिरुत्सर्गः यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिः / दर्श० / पञ्चा० / इह विधित्सितस्य वस्तुनः कारणनिरपेक्षं सामान्यस्वरूपमुत्सर्ग उच्यते। बृ०४ उ० / अभिप्रेतवस्तुस्वरूपनिर्वाच्यं कारणनिरपेक्षमुत्सर्गः / नि० चू०११ उ०।" उस्सग्गो ओहो" उस्सग्गो पडिसेहो। नि० चू०१उ०। अथोत्सर्गापवाद-योबोधविचारः। अथयोऽयं " न हिंस्यात्सर्वाभूतानी "त्यादिना हिंसानिषेधः औत्सगिको मार्गः सामान्यतो विधिरित्यर्थः वेदविहिता तु हिंसाऽपवादपदं विशेषतो विधिरित्यर्थः / ततश्चापवादेनोत्सर्गस्य बाधितत्वान्न श्रौतो हिंसाविधिर्दोषायोत्सर्गापवादयोरपवादो विधिर्वलीयानिति न्यायात् / भवतामपि हि न खल्वेकान्तेन हिंसानिषेधः तत्तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात् ग्लानाद्यसंस्तरे आधाकर्मादिग्रहणभणनाच / अपवादपक्षं च याज्ञिकी हिंसा देवतादिप्रीतेः पुष्टालम्बनत्वादिति परमाशङ्क्य स्तुतिकार आह नोत्सृष्टमित्यादि अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि संबन्धनीयम् / अन्यार्थमृत्सृष्टमन्यस्मै कार्याय प्रयुक्तमुत्सर्गवाक्यमन्यार्थप्रयुक्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते यमेवार्थमाश्रित्यापवादोऽपि प्रवर्ततेतयोनिम्नोन्नतादिव्वहारवत्परस्परसापेक्षत्वे नै कार्थसाधनविषयत्वात् यथा जै नानां संय

Page Navigation
1 ... 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224