Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1178
________________ उसम ११७०-अभिधानराजेन्द्रः - भाग 2 उसम राजधान्या विनीतायां, प्रत्यगाद्भरतेश्वरः / महाराजाभिषेको भूत्तत्र द्वादशवार्षिक: // 31 // सर्वान् विसृज्य भूपाला नारेभे स्वजनेक्षणम्। दर्शमानेष्वथ स्वेषु, सुन्दरी दर्शिता यदा॥३२॥ दृष्ट्वा पाण्डुमुखी क्षामा, क्रुद्धः कौटुम्बिकानवक्। अस्ति मे भोजनं किं न, रूपेणेयं यदीदृशी।। 33 / / वैद्यो वा नास्ति शिष्टं तैः, सर्वमप्यस्ति ते प्रभो !! परं व्रतायाचामाम्लै:, कटकाद्यदिनात् स्थिता // 34 // अथ विज्ञाय तद्भावं, मुदितो भरताधिपः। श्रुत्वा च समवसृतं, प्रभुमष्टापदाचले॥३५ / / चिरादुत्कण्ठितस्तत्र,ततो गत्वा यमी मुदा। प्रभुं प्रणम्य सुन्दर्य, दापयामास संयमम् // 36 // अथ प्रत्यागतोऽयोध्यां, नगरी भरतेश्वरः / व्यज्ञप्यतयुधागार नियुक्तेनैत्य केनचित्।। 37 / / चक्रं न चक्रशालाया मद्यापि विशति प्रभो ! / विना त्वदाज्ञां कुर्वत्सु, राज्यानि तव बन्धुषु // 38 // चक्रवर्ती तत:सद्यो, दूतैस्तानूचिवानदः। राज्येष्वस्ति यदीच्छा वस्तत्सेवाक्रियतां मम॥३६॥ प्रत्युचिरेऽष्टानवतिः, कुमारास्तानहंयवः / राज्यं तातेन दत्तं न स्तत्किं भरतसेवया // 40 // यूयं व्रजत हे दूता! वयं त्वत्स्वामिना सह। तातं पृष्ट्वा करिष्यामः,सख्यं वाऽसख्यमेव वा // 41 // ततस्तेऽष्टापदे गत्वा, प्रभुंनत्वाऽवदन्नदः / राज्यं तावत्त्वया दत्तं, भ्राता हरति तद्वयम् // 42 // युध्यामहे किमथवा,तदाज्ञामनुमन्महे। धर्म तेषामथार्योऽवक्, लोभेयस्तान्न्यवर्तयन्। 43 / / नि: श्रेयससमं सौख्यं, संसारे क्वापि नास्त्यहो। अङ्गारदाहकस्यात्र, दृष्टान्तं शृणुताधुना // 44 // इहैकोऽङ्गारकृद्यातो, गृहीत्वाम्भोघट वने। पीतं तेनाम्बुतत्सर्वं, तृष्णयार्तेन कुम्भतः // 45 // उपर्यादित्यतापेन, पार्वेऽनवलनत्तथा। काष्ठकुट्टनखेदाच, पीडितस्तृष्णया पुनः॥ 46 / / सोऽथ गाढं गतो मूछा, सुप्त:स्वप्ने तदा जलम्। सर्व गेहसर: कूपनदीहदसमुद्रजम्।। 47 // सर्व पपौ परं तस्य, तृष्णा छिन्ना तथाऽपिन। ततो मरौ जीर्णकूपे , गृहीत्वा तृणपूलकम्॥ 46 // तेनाहृतं पयःशेषं, पतितालेढि जिह्वया। न छिन्ना या समुद्रान्ते, सा तृट्छेत्स्यति तेन किम्॥ 46 // अन्वभूवन् भवन्तोपि, सुखं भवसुखावधि। विमाने सर्वार्थसिद्धे, तृप्तिस्तदपि नाभवत्॥५०॥ ततो वैतालिकं नामाध्ययनं स्वाम्यभाषत। बुध्यध्वं किं न बुध्यध्वमित्यष्टानवतिध्रवाः / / 51 // कोऽपि प्रथमया बुद्धः, कश्चनापि द्वितीयया। बुद्धा: सर्वेऽपि सर्वाभिः, कुमारा: प्राव्रजस्तदा / / 52 / / ज्ञात्वा चरेभ्यस्तदृत्तं, भरतो भरतादिभूः / तेजांसीवांशुरग्नीनां, तेषां राज्यान्यपाहरत्।। 53 / / विज्ञाय लघुबन्धूनां, तद्राज्यहरणं तदा। आयान्त भारतं दूत मूचे बाहुबली बली // 54 / / अथ तृप्तिन ते भर्तुर्वृहत्कुक्षिरिवैष कः। बन्धूनामपि राज्यान्या च्छिनत्ति समातिलोभतः / / 55 / / मदीयमपि किं तद्वद्राज्यमेष जिहीर्षति। मरिचान्यप्यर्थीर्वाञ्छ त्यत्तुं चणकलीलया // 56 // आयातोऽहं तदेषोऽस्मि, राज्याय स्वं प्रभुं युधि। इत्युक्त्वा दूतमुत्सृज्य, बाहुबल्यप्यषेणयत्॥५७॥ ज्ञात्वाऽऽयान्तं च भरतं, सर्वांघेण तमभ्यगात्। ततस्तद्बलयोरासीत्संग्रामो द्वादशाब्दकः / / 58 / / अथ बाहुबलि: स्माह, किमेतै:कीटकुट्टनैः। आवयोरेव यद्वैरमावयोरेव यद्रण: / / 56 // अथाङ्गाङ्गिरणे देव प्रार्थनात्स्वीकृते शुभे। दृग्युद्धं प्रथमं चक्रे , भरतस्तत्र निर्जितः / / 60 // एवं वाग्युन्मुष्टीमुष्टि दण्डादण्डिरणैर्जितः / भरतोऽचिन्तयचक्री, एष एवास्म्यहं न किम् // 61 // तस्यैवं खिन्नचित्तस्य, चक्रं देवतयाऽर्पितम्। सगर्वस्तेन सोऽधावत्, हन्तुं बाहुबलिं प्रति॥ 62 // तभायान्तं समालोक्या चिन्तयदाहुबल्यपि। एतं सचक्रमप्येक मुष्टिघातेन चूर्णये॥६३॥ किं पुन: कामभोगानां, तुच्छानां कारणे मम। भ्रातुर्धष्टप्रतिज्ञस्य, वध: कर्तुं न युज्यते॥६४ // भव्यं में भ्रातृभिश्चक्रे , तत्करोम्यहमप्यत:। अथोचेऽधर्मयुद्धेच्छो ! धिक्के भरत ! पौरुषम्।। 65 / / अलं भोगैमेत्युक्त्वा , तदैव व्रतमाददे। भरतस्तनयं बाहो, राज्ये सोमप्रभंन्यधात्।। 66 // अग्रे केवलिन: सन्ति तातोपान्ते ममानुजा: / ततोऽहमपि यास्यामि, संजाते तत्र केवले॥६७॥ तत्रैवास्थात्प्रतिमये त्युपलस्तम्भनिश्चलः / पादयोतिबल्मीको, लताएहुतविग्रहः // 6 // वत्सरान्ते बोधकालं, ज्ञात्वा ब्राह्मी च सुन्दरी। स्वामिना प्रेषिते गत्वा, दृष्ट्वा तं वल्लिवेष्टितम्॥ 66 // नत्वोचतुरिदं बन्धो, हस्तिनोऽवतराधुना। द्विस्त्रिर्वचनमित्युक्त्वा, गते साध्व्यौ यथा गतम्।। 70 / / बाहुर्दध्यौ क्व हस्ती मे, मृषा चैते न जल्पतः। हुं ज्ञातं मानहस्त्यस्ति, को मानो मे विकेकिनः / / 71 / / तद्यामि स्वामिनं वन्दे, तान् स्वभ्रातृन मुनीनपि। उत्क्षिप्ते चरणे जातं, केवलज्ञानमुऽऽवलम्॥७२।। ततो गत्वा प्रभुं प्रेक्ष्य, तस्थौ केवलिपर्षदि। भरत: कुरुते राज्यं, मरीचिः श्रुतवानभूत // 73 // आ० क०। अथ किमभूदित्याह अन्यदा। बाहुबलिकोवकरणं, निवेअणं चक्किदेवया कहणं / नाहम्मेणं तुज्झे, दिक्खा पडिमायइन्नायं / / 31 / / पढम दिट्ठीजुद्धं, वयाजुद्ध तहेव वाहाहिं। मुट्ठीहि य डंडेहि य, सव्वत्थ विजिप्पए भरहो।। 32 // सो एव जिप्पमाणो, विहुरो अनरवई विचिंतेइ। किं मनि एस चक्की, जहि दाणिं दुव्वलो अह यं / / 33 // ताहे चक मणसी, करेइ पत्ते अचक्करयणम्मि। बाहुबलिणा य भणिअं, धिरत्यु रज्जस्स तो तुब्भ / / 34 / / चिंतेइ असो मज्झं, सहोयरा पुष्वदिक्खिया नाणी। अह य केवली होउं, बचेहामी ठिओ पडिमं / / 35 / /

Loading...

Page Navigation
1 ... 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224