Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1193
________________ उसिणोदगतत्तभोइ 1185 - अभिधानराजेन्द्रः - भाग 2 उसुयार " यम प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः / तस्यैवंभूतस्य मुने उसुकाल पुं०देशी०(उसुकाल) उदूखले, नि० चू० 13 उ०। राजादिभिः सार्द्ध यः संसर्गः संबन्धोऽसावसाधुरनर्थोदयहेतुत्वात्तथा उसुग पुं०(इषुक) इषु-स्थूला कन् शरप्रकारे, वाच० / इषुकाकारे, गतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशादसमाधिरेवापध्या- आभरणे, तिलके च।" उसुपाइएहिं मंडेहिं नावणं अहवणं विभूसेमि" नमेव स्यात न कदाचित स्वाध्यायादिकं भवेदिति // 18 // पिं०। उसिणोदगनियड न०(उष्णोदकनिकट) अप्रासुके त्रिदण्डोद्धते पश्चाद् | उसुचोइय त्रि०(इषुचोदित) शराभिघातप्रेरिते, सूत्र०१ श्रु०५ अ०२ वा सचित्तीभूते उष्णोदके, आचा०२ श्रु०१ अ०६ उ०। उ०। उसिणोसिण त्रि०(उष्णोष्ण) अत्युष्णे, प्रश्न०१द्रा०। उसुमट्टिया स्त्री०(इषुमृतिका) मुजादिभिः सह कुट्टितमृत्तिकायाम्," उसिय त्रि०(उषित)वस्-इण्-क्त-व्यवस्थिते," उसिया विइत्थिवासेसु साइसियाइपिवित होंति उसुमट्टिया य तम्मिस्सा / सरपुरिसा"। सूत्र० 1 श्रु०४ अ० 1 उ०। वसक्त पर्युषिते, कृतवासे, च। सछल्लीईसिगित्ति तस्सेव उवरितस्स छल्ली सो य मुंजो दब्भो वा एते उषदाहे-तादग्धे, मेदिका क्षरिते, धरणिः। भावेक्तावासे, न० वाच०। विप्पितत्तिकुट्टिया पुणो मट्टियाए सह कुट्टिजति एसा उसुमट्टिया आचा०२ श्रु०। कुसुमट्टिया वा " / नि० चू०१८ उ०। उसि(स्सि)(ऊसि)य त्रि०(उच्छ्रित) ऊर्द्ध नीते, ज्ञा०१ अ०। उचैः | उसुयार पुं०(इषुकार) इषु करोति-कृ-अण् / वाणकारके शिल्पि-भेदे, वाच०। कृते, उत्त० 22 अ०। प्रख्याते, सूत्र०२ श्रु०७ अ०। ज्ञा०। प्रज्ञा०। ___ अस्य निक्षेपः। *उत्सृत त्रि०ा प्रवलतया सर्वासु दिक्षु प्रसृते, चं० प्र०१पाहु०। विपा० / लम्बमाने, " मुत्तजालंतरूसियहेमजालगवक्खं " / रा०। उसुयारे निक्खेवो, चउदिवहो दुविहो होइदव्वम्मि। उसिवफलिअत्रि०(उच्छ्रितस्फटिक) उच्छ्रितं प्रख्यातं स्फटिकन्निर्मलं आगम नोआगमओ, नोआगमतो य सो तिविहो // 14 // यशोयस्याऽसौ उच्छ्रितस्फटिकः। प्रख्यातनिर्मत्रशसि, सूत्र०२ श्रु०७ जाणगसरीरभविए, तव्वइरित्ते य से पुण्णो तिविहो। अ० / उच्छ्रितानि स्फटिकानीव स्फटिकानि अन्तःकरणानि येषां ते एगभवियबद्धाओ, अभिमुहओ नामगोएय॥६५॥ तथा। शुद्धान्तःकरणेषु, सूत्र०२ श्रु०२ अ०1 उसुयारनामगोयं, वदेतो भावओ य उसुयारो। उसीणर पुं०(उशीनर) वृष्णिवंशोधवे क्षत्रियभेदे," उशीनरश्च विक्रान्तो, तत्तो समुट्ठियमिणं, उसुधारिखंति अज्झयणं / / 66 // वष्णयस्ते प्रकीर्तिताः " पौरवे नृपभेदे," उशीनरं च धर्म, तितिक्षुश्च गाथात्रयं स्पष्टमेव नवरमिषुकाराभिलाषेन नेयं तथा यदिषुकारामहाबलम् / हरिवंशेकपोतार्थे स्वशरीरमांस दानं प्रसिद्धम् , वाच० / त्समुत्थिते तत्तस्मै प्रायो हितमेव भवतीति इषुकाराय हितमिषुत्रिशङ्कुपुत्रे सुतारादेव्याः पतौ, ती०। कारीयमुच्यते प्राधान्याच राज्ञा निर्देशोऽन्यथा षड्भ्योऽप्येतत्समुत्थान उसीर पुंन०[उ(षी)शीर] वश-ईरन् किच वीरणमूले, सूत्र०१ श्रु०४ तुल्यमेवेति। अ०।ज्ञा० जी० आ०म०प्र०ारा०॥ प्रश्नाचं आचा०। उत्त०। संप्रति कोऽयमिषुकार इति तद्वक्तव्यतामाह नियुक्तिकृत्। तस्य गुणाः "उशीरं पाचनं शीतं, स्तम्भनं लघु तिक्तकम् / मधुरं पुटवभवे संघडिया उ, संपीया अन्नमण्णमणुरत्ता। ज्वरहद्धान्तिमलनुत्कफपित्तनुत्। तृष्णार्तिविष वीसर्पदाकृच्छ्रव्रणापहम्। भोत्तूण भोगभोगे, निग्गंथा पव्वए समणा ||7|| भावप्र०। काऊण य सामन्नं, पउमगुम्मे विमाणे उववन्ना। उसुपुं०(इषु) ईप्यते हिंस्यते अनेन ईष-उ-हस्वश्च / शरे, सूत्र०१श्रु०५ पलिओवमाइचउरो, ठिई उ उकोसया तेसिं / / 68| अ०१उ०। प्रतोदे, सूत्र०१ श्रु०५ अ०२ उ०। शरपत्रफलादिसमुदाये, "अहेणं से उसू"। भ०५ श०६ उ०। कामस्य पश्चवाणत्वात्तदनुसृत्या तत्तो य चुया संता, कुरुजणवयपुरम्मि उसुयारे। पञ्चसंख्यान्विते वृत्तक्षेत्रान्त र्गते जीवावधि परिधिपर्य्यन्तकृतसरल- छा विजणा उववन्ना, चरिमसरीरा विगयमोहा / / 66 // रेखायां च / वाच०॥ राया उसुयारो य, कमलावइ देवि अग्गमहिसी से। तत्र इषोरानयनाय करणमाह। मिगुनामे य पुरोहिए, वासिट्ठी मारिया तस्स // 400 / / धणुवग्गाओ नियमा, जीवावग्गं विसोहइत्ताणं। उसुयारपुरे नयरे, उसुयारपुरोहिओ उ अणवयो। सेसस्स छहभागे, जं मूलं तं उसू होइ / / पुत्तस्स कए बहुसो, परित्तप्पंती दुयग्गावि // 1 // नियमादयश्यतया धनुःपृष्टवर्गात् जीवावर्ग विशोध्यापनीय शेष-स्य काऊण समणरूवं, तहियं देवो पुरोहिओ भणइ। षड्भागे षड्भिगि हृते यन्मूलमागच्छति तदिषुरिषुपरिमाणं भवति तत्र होहिंति तुम पुत्ता, दोन्नि जणा देवलोगचुया // 2 // भरतक्षेत्रस्य धनुःपृष्टवर्गः सप्तकः षट्को द्विकोऽष्टौ च शून्याः। तम्मात् तेहि य पव्वइयवं, जहा य न करेह अंतरायण्हे। जीवावर्गः सप्तकः पञ्चकः षट्कोऽष्टोशून्यानि।७५६०००००००० तस्य ते पव्वइया संतो, वोहेहिंती जणं बहूगं च / / 3 / / षभिर्भागे हुते जात एक कोऽष्टौ शून्यानि 100000000 एतस्य वर्गमूलनयने लब्धानि दशसहस्राणि कलानां तासामेकोनविंशत्या भागे तं वयणं सोऊणं, नगराओ निति ते वयग्गामं / हृते लब्धानि योजनानां पञ्चशतानि षड्वंशत्यधिकानि षट् कलाः वटृति य ते जहियं, गाहंति य णं असन्मावं // 4 // एतावान् भरतक्षेत्रस्येषुः। एवं सर्वेषामपि क्षेत्राणामिषव आनेतव्याः। ओ एए समणा वुत्ता, पेयपिसायपोरसादाय। १०पाहु। मा तेसिं अल्लियहा, सा मे पुत्ता विणासेज्जा / / 5 / /

Loading...

Page Navigation
1 ... 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224