________________ उसिणोदगतत्तभोइ 1185 - अभिधानराजेन्द्रः - भाग 2 उसुयार " यम प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः / तस्यैवंभूतस्य मुने उसुकाल पुं०देशी०(उसुकाल) उदूखले, नि० चू० 13 उ०। राजादिभिः सार्द्ध यः संसर्गः संबन्धोऽसावसाधुरनर्थोदयहेतुत्वात्तथा उसुग पुं०(इषुक) इषु-स्थूला कन् शरप्रकारे, वाच० / इषुकाकारे, गतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशादसमाधिरेवापध्या- आभरणे, तिलके च।" उसुपाइएहिं मंडेहिं नावणं अहवणं विभूसेमि" नमेव स्यात न कदाचित स्वाध्यायादिकं भवेदिति // 18 // पिं०। उसिणोदगनियड न०(उष्णोदकनिकट) अप्रासुके त्रिदण्डोद्धते पश्चाद् | उसुचोइय त्रि०(इषुचोदित) शराभिघातप्रेरिते, सूत्र०१ श्रु०५ अ०२ वा सचित्तीभूते उष्णोदके, आचा०२ श्रु०१ अ०६ उ०। उ०। उसिणोसिण त्रि०(उष्णोष्ण) अत्युष्णे, प्रश्न०१द्रा०। उसुमट्टिया स्त्री०(इषुमृतिका) मुजादिभिः सह कुट्टितमृत्तिकायाम्," उसिय त्रि०(उषित)वस्-इण्-क्त-व्यवस्थिते," उसिया विइत्थिवासेसु साइसियाइपिवित होंति उसुमट्टिया य तम्मिस्सा / सरपुरिसा"। सूत्र० 1 श्रु०४ अ० 1 उ०। वसक्त पर्युषिते, कृतवासे, च। सछल्लीईसिगित्ति तस्सेव उवरितस्स छल्ली सो य मुंजो दब्भो वा एते उषदाहे-तादग्धे, मेदिका क्षरिते, धरणिः। भावेक्तावासे, न० वाच०। विप्पितत्तिकुट्टिया पुणो मट्टियाए सह कुट्टिजति एसा उसुमट्टिया आचा०२ श्रु०। कुसुमट्टिया वा " / नि० चू०१८ उ०। उसि(स्सि)(ऊसि)य त्रि०(उच्छ्रित) ऊर्द्ध नीते, ज्ञा०१ अ०। उचैः | उसुयार पुं०(इषुकार) इषु करोति-कृ-अण् / वाणकारके शिल्पि-भेदे, वाच०। कृते, उत्त० 22 अ०। प्रख्याते, सूत्र०२ श्रु०७ अ०। ज्ञा०। प्रज्ञा०। ___ अस्य निक्षेपः। *उत्सृत त्रि०ा प्रवलतया सर्वासु दिक्षु प्रसृते, चं० प्र०१पाहु०। विपा० / लम्बमाने, " मुत्तजालंतरूसियहेमजालगवक्खं " / रा०। उसुयारे निक्खेवो, चउदिवहो दुविहो होइदव्वम्मि। उसिवफलिअत्रि०(उच्छ्रितस्फटिक) उच्छ्रितं प्रख्यातं स्फटिकन्निर्मलं आगम नोआगमओ, नोआगमतो य सो तिविहो // 14 // यशोयस्याऽसौ उच्छ्रितस्फटिकः। प्रख्यातनिर्मत्रशसि, सूत्र०२ श्रु०७ जाणगसरीरभविए, तव्वइरित्ते य से पुण्णो तिविहो। अ० / उच्छ्रितानि स्फटिकानीव स्फटिकानि अन्तःकरणानि येषां ते एगभवियबद्धाओ, अभिमुहओ नामगोएय॥६५॥ तथा। शुद्धान्तःकरणेषु, सूत्र०२ श्रु०२ अ०1 उसुयारनामगोयं, वदेतो भावओ य उसुयारो। उसीणर पुं०(उशीनर) वृष्णिवंशोधवे क्षत्रियभेदे," उशीनरश्च विक्रान्तो, तत्तो समुट्ठियमिणं, उसुधारिखंति अज्झयणं / / 66 // वष्णयस्ते प्रकीर्तिताः " पौरवे नृपभेदे," उशीनरं च धर्म, तितिक्षुश्च गाथात्रयं स्पष्टमेव नवरमिषुकाराभिलाषेन नेयं तथा यदिषुकारामहाबलम् / हरिवंशेकपोतार्थे स्वशरीरमांस दानं प्रसिद्धम् , वाच० / त्समुत्थिते तत्तस्मै प्रायो हितमेव भवतीति इषुकाराय हितमिषुत्रिशङ्कुपुत्रे सुतारादेव्याः पतौ, ती०। कारीयमुच्यते प्राधान्याच राज्ञा निर्देशोऽन्यथा षड्भ्योऽप्येतत्समुत्थान उसीर पुंन०[उ(षी)शीर] वश-ईरन् किच वीरणमूले, सूत्र०१ श्रु०४ तुल्यमेवेति। अ०।ज्ञा० जी० आ०म०प्र०ारा०॥ प्रश्नाचं आचा०। उत्त०। संप्रति कोऽयमिषुकार इति तद्वक्तव्यतामाह नियुक्तिकृत्। तस्य गुणाः "उशीरं पाचनं शीतं, स्तम्भनं लघु तिक्तकम् / मधुरं पुटवभवे संघडिया उ, संपीया अन्नमण्णमणुरत्ता। ज्वरहद्धान्तिमलनुत्कफपित्तनुत्। तृष्णार्तिविष वीसर्पदाकृच्छ्रव्रणापहम्। भोत्तूण भोगभोगे, निग्गंथा पव्वए समणा ||7|| भावप्र०। काऊण य सामन्नं, पउमगुम्मे विमाणे उववन्ना। उसुपुं०(इषु) ईप्यते हिंस्यते अनेन ईष-उ-हस्वश्च / शरे, सूत्र०१श्रु०५ पलिओवमाइचउरो, ठिई उ उकोसया तेसिं / / 68| अ०१उ०। प्रतोदे, सूत्र०१ श्रु०५ अ०२ उ०। शरपत्रफलादिसमुदाये, "अहेणं से उसू"। भ०५ श०६ उ०। कामस्य पश्चवाणत्वात्तदनुसृत्या तत्तो य चुया संता, कुरुजणवयपुरम्मि उसुयारे। पञ्चसंख्यान्विते वृत्तक्षेत्रान्त र्गते जीवावधि परिधिपर्य्यन्तकृतसरल- छा विजणा उववन्ना, चरिमसरीरा विगयमोहा / / 66 // रेखायां च / वाच०॥ राया उसुयारो य, कमलावइ देवि अग्गमहिसी से। तत्र इषोरानयनाय करणमाह। मिगुनामे य पुरोहिए, वासिट्ठी मारिया तस्स // 400 / / धणुवग्गाओ नियमा, जीवावग्गं विसोहइत्ताणं। उसुयारपुरे नयरे, उसुयारपुरोहिओ उ अणवयो। सेसस्स छहभागे, जं मूलं तं उसू होइ / / पुत्तस्स कए बहुसो, परित्तप्पंती दुयग्गावि // 1 // नियमादयश्यतया धनुःपृष्टवर्गात् जीवावर्ग विशोध्यापनीय शेष-स्य काऊण समणरूवं, तहियं देवो पुरोहिओ भणइ। षड्भागे षड्भिगि हृते यन्मूलमागच्छति तदिषुरिषुपरिमाणं भवति तत्र होहिंति तुम पुत्ता, दोन्नि जणा देवलोगचुया // 2 // भरतक्षेत्रस्य धनुःपृष्टवर्गः सप्तकः षट्को द्विकोऽष्टौ च शून्याः। तम्मात् तेहि य पव्वइयवं, जहा य न करेह अंतरायण्हे। जीवावर्गः सप्तकः पञ्चकः षट्कोऽष्टोशून्यानि।७५६०००००००० तस्य ते पव्वइया संतो, वोहेहिंती जणं बहूगं च / / 3 / / षभिर्भागे हुते जात एक कोऽष्टौ शून्यानि 100000000 एतस्य वर्गमूलनयने लब्धानि दशसहस्राणि कलानां तासामेकोनविंशत्या भागे तं वयणं सोऊणं, नगराओ निति ते वयग्गामं / हृते लब्धानि योजनानां पञ्चशतानि षड्वंशत्यधिकानि षट् कलाः वटृति य ते जहियं, गाहंति य णं असन्मावं // 4 // एतावान् भरतक्षेत्रस्येषुः। एवं सर्वेषामपि क्षेत्राणामिषव आनेतव्याः। ओ एए समणा वुत्ता, पेयपिसायपोरसादाय। १०पाहु। मा तेसिं अल्लियहा, सा मे पुत्ता विणासेज्जा / / 5 / /