________________ उसमदत्त 1184 - अभिधानराजेन्द्रः - भाग 2 उसिणोदगतत्तभोइ अजाए सीसिणित्ताए दलयतिरत्ता तए णं सा अज्जचंदणा अज्जा देवाणंदा माहणिं सयमेव मुंडावेइ मुंडावेइत्ता सयमेव सेहावेइ सेहावेइत्ता एवं जहा उसमदत्तनेमहंव अज्जचंदणाए अजाए इमं एयाणुरूवं धम्मियं उवदेसं सम्म पडिवज्जइ पडिवज्जइत्ता तमा णाए तह गच्छइ गच्छइत्ता जाव संजमेणं संजमइ / तए णं सा देवाणंदा अज्जा अज्जचंदणाए अजाए अंतियं सामाइयमाइयाई एकारस अंगाई अहिज्जइसेसं तं चेव जाव सव्वदुक्खप्पहीणा। (आगयपण्हयत्ति) आयातप्रसवा पुत्रस्नेहादागतस्तनडुखस्तन्येत्यर्थः (पप्पुयलोयणा) प्रप्लुतलोचना पुत्रदर्शनप्रवर्तितानन्दजलेन (संवरियवालयवाहा) संवृतौ हर्षातिरेकादतिस्थूरीभवन्तौ निषिद्धौ वलयैः कटकैर्बाहू भुजौ यस्याः सा तथा। (कंचुयपरिक्खि-त्तिया) कंञ्चको वारवाणः परिक्षिप्तो विक्षिप्ता विस्तारितो हर्षातिरे-कस्यूरीभूतशरीरतया यया सा तथा (धाराहयकदंवपुप्फगमिवसमुच्छसियरोमकूवा) मेघधाराभ्याहतकदम्बपुष्पमिव समुच्छ्वसितानि रोमाणि कूपेषु रोमरन्ध्रेषु यस्याः सा तथा (पेहमाणत्ति) प्रेक्षमाणा आभीक्ष्ण्ये चात्र द्विरुक्तिः (भंतेत्ति) भदन्त! इत्येवमामन्त्रणवचसाऽऽमन्त्र्येत्यर्थः गोयम ! इति) एवमामन्त्र्येत्यर्थः / अथवा गौतम इति नामोचारणम् (अयीति) आमन्त्रणार्थे निपातो हे भो इत्यादिवत् (अत्तएत्ति) आत्मजः पुत्रः (पुव्वपुत्तसिणेहाणुराएणंति) पूर्व प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन (महइमहालिएत्ति) महती चासावतिमहती चेति महातिमहती तस्यै आलप्रत्ययश्चेह प्राकृतप्रभवः (इसिपरि-साएत्ति) पश्यन्तीति ऋषयो ज्ञानिनस्तद्रूपा पर्षत्परिवार ऋषिपर्वत्तस्यै यावत्करणादिदं दृश्यम्- " मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवाराए इत्यादि " तत्र मुनयो वाचंयमा यतयस्तु धर्मक्रियासु प्रयतमानाः अनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि परिवारो यस्याः सा तथा तस्यै (तए णं सा अज्जचंदणा अज्जेत्यादि) इह च देवानन्दाया भगवता प्रव्राजनकरणेऽप यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावयमकरणादिना विशेषाधानमित्यव गन्तव्यमिति (तमाणाएत्ति)तदाज्ञया आर्यचन्दनाज्ञया। भ०६ श०३३ उ०। विपाकदशानां तृतीयदुःखविपाकोक्तसुजातकुमारस्य पूर्वभये जीवे च।" उसुयारणयरे उसभदत्ते गाहावई"। वि० 4 अ०। उसभ(ह)पुर न०(ऋषभपुर) राजगृहनगरप्रस्थायकराजपूर्वजेन प्रस्थापिते पुरभेदे, "तत्थ एगो वसतो अण्णेहिं परट्ठा एक्कगिरणे अत्थति नतीरति अण्णेहिं वसेतिहिं पराइणेतुं " / आ० चू०४ अ०। आव०।" क्षीणवास्तुनि तत्रापि, चरन्तं वृषभ वने। दृष्ट्वाऽन्याजप्यमृषभं, पुरंतत्र व्यधात्पुनः / / " आ० म० / आ० क० / यत्र जीवप्रादेशिकाख्या द्वितीयनिहवा उत्पन्नास्तस्मिन् नयरे, विशे० / आ० क० / स्था०।" उसहपुरेणवरे थूलकरंडउज्जाणे"। विपा०२ श्रु०२ अ०। उसभ(ह)पुरी स्त्री०(ऋषभपुरी) जम्बूद्वीपे मन्दरस्य पूर्वतः शीतो-दाया महानद्या दक्षिणतःस्थे राजधानीभेदे स्था०८ ठा० / उसभ(ह)सेण पुं०(ऋषभसेन) भगवत ऋषभदेवस्य प्रथमगणधरे," उसभसेणो नाम भरहस्स रण्णो पुत्तो सो धम्मं सोऊण पव्वइतो तेण तिहिं पुव्वाई गहिताइं उप्पण्णे विगते धुवे ''| आ० चू०१ अ०। कल्प० / स०। (अस्य ऋषभशब्दे वक्तव्यतोक्ता)"आ-इगरपुरिमताले पवत्तिया उसभसेणस्स"।नं। उसा स्त्री०(उषा) ओषत्यन्धकारम्-उष्-क-प्रातरादिसन्ध्यासु, " तेजःपरिहानिरुषा, भानोरोदयं यावत् " वृहत्संहितोक्ते काले, नक्षत्रप्रभाक्षयः काल उषा तेन पञ्चाशद्धटिकोत्तरमारभ्य सूर्याोदयपर्यन्तः। स कालः लग्नाद्यलाभे उषाकाले यात्राशस्ता अन्धकारेण सन्तापकरिण्या रात्रौ, मेदि०। क्षारभृमौ, ततः क्वचित् गौरादित्वाड्डी, स्त्री० / गव्याम् , हेम० / स्थाल्याम् , रमानाथः / प्रातःकाले, अव्य० मेदि० / अव्ययत्वात् ततो भवार्थे ट्युल्तुट् च उषातनः / तद्भवे, त्रि०। स्त्रियां डीप वाच०॥ उसिंचित्ता त्रि०(अपसिञ्चयित) उपतापयितरि," उसिणोदगवियडेण कायं उसिंचित्ता भवति'' उप्णोदकविकटेन कायं शरीरमपसिञ्चयिता भवति / तत्र विकटग्रहणादुप्णतैलेन काज्जिकादिना कायमुपतापयिता भवति, दशा०३ अ०। उसिक धा०(मुच् ) तुदा० सक० अनि० / मुचेश्छड्डावहेडमेल्लोसिक्करे अवणिलुञ्छधंसाडाः / / 8 / 4 / 61 // इति मुचेरुसिक्कादेशः / उसिक्कइ मुअइ मुञ्चति। प्रा०। उसिक्किया अव्य०(अपष्वष्क्य) प्रज्वाल्येत्यर्थे, आचा०२ श्रु०। उसिण पुन०(उष्ण) उषति दहति जन्तूनित्युष्णम् , उत्त० 1 अ० / आहारपरिपाकादिकारणे वयाद्यनुगते स्पर्शभेदे, अनु० / स्था० (उष्णानिक्षेपः सीउण्हशब्दे वक्ष्यते) उष्णयुक्ते, त्र० / अमरः / उष्णस्पर्शपरिमाणे, 'उसिणं वेयणं वेएंति - उष्णां वेदना वेदयन्ते उष्णस्पर्शपरिणामा उष्णा, प्रज्ञा० 8 पद० / उष्णा प्रथमादिषु उष्णस्पर्शजनिता वेदना। स्था० 10 ठा०।" उसिणपरितावेहिं धिंसु " / आ० चू०१ अ०। उसिणजोणिय पु०(उष्णयोनिक) उष्णमेव योनिर्येषान्ते उष्णयोनिकाः / उष्णोत्पन्नेषु जीवेषु, भ०७ श०२ उ० / उसिणपरि(री)सह पुं०[उष्णपरि(री) षह] उषदाहे इत्यस्यौणादिकनक् प्रत्ययान्तस्य उष्णं निदाघादितापात्मकं तदेव परीषहः / परीषहभेदे, उत्त०२ अ०। सूत्र। तद्वक्तव्यता (उण्हपरीसप्रकरणे उक्ता) उसिणभूय त्रि०(उष्णीभूत) अस्वाभाविकमौष्ण्यं प्राप्ते, " उसिणे उसिणब्भू एयावि होत्था '' / भ० 3 श०२ उ० / अनन्तरपि नरकगतजाड्यापगमाज्जातोत्साहे, जी० प्रति०१ उ०।। उसिणोदग न०(उष्णोदक) स्वभावत एव क्वचिन्निर्झरादाधुष्णपरिणामेऽप्कायभेदे, जी०१ प्रति० / प्रज्ञा / क्वथितोदके, " उसिणोदगं तत्तफासुयं, पडिगाहेज संजए " / द०८ अ० / तच त्रिभिर्दण्डैरुत्कलितमावृतं यदुष्णोदकम् , प्रव० 135 द्वा० / पिं० / कल्प० / उसिणोदगतत्तभोइ(ण ) पुं०(उष्णादकतप्तभोजिन् ) त्रिदण्डोद्धतोष्णदकभोजिनि // उसिणोदगतत्तभोइणो, धम्मठियस्स मुणिस्स हीमतो। संसग्गिअसाहुराइहिं, असमाही उतहागयस्स वि॥१८॥ (उसिणोदगेत्यादि) मुनेरुष्णोदकतप्तभोजिनः त्रिदण्डोद्धतोष्णोदकभोजिनः / यदि वा उष्ण सन्न शीतीकुर्यादिति तप्तग्रहणम्। तथा श्रुतचारित्राख्ये धर्मे स्थितस्य (हीमतोति) हीरस -