Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1198
________________ उसुयार ११९०-अभिधानराजेन्द्रः - भाग 2 उसूयार च द्वयं च द्वये आवां युवां च व्यक्त्यपेक्षया बहुवचनं पुरुषप्राधान्याच नास्ति न विद्यते वासोऽवस्थानं मम गृह इति गम्यते वाशिष्ठे ! पुंल्लिङ्गता सम्यक्त्वेन संयुताः सहिता उपलक्षणत्वादेशविरत्या च वशिष्ठगोत्रोद्भवे ! गौरवख्यापनार्थं गोत्राभिधानं तच्च कथं नु नाम पश्चाद्यौवनावस्थोत्तरकालं कोऽर्थः पश्चिमे क्यसि जातौ ! पुत्रौ ! गमिष्यामो धर्माभिमुख्यमस्याः स्यादिति भिक्षाचर्याया भिक्षाटनस्योपलक्षणं व्रजिष्यामो वयं ग्रामनगरादिषु मासकल्पेन क्रमेणेति शेषोऽर्थाच प्रव्रज्यां चैतव्रतग्रहणस्य कालः प्रस्तावो वर्तत इति शेषः। किमित्येवमत आह। प्रतिपद्य भिक्षमाणा याचमानाः पिण्डादिकमिति गम्यते व कुले कुले गृहे शाखाभिः प्रतीताभिवृक्षो द्रुमो लभते प्राप्नोति समाधि स्वास्थ्य गृहे न त्वेकस्मिन्नेव वेश्मनि। किमुक्तं भवत्यज्ञातोच्छवृत्त्येति सूत्रार्थः / छिन्नाभिर्द्विधाकृताभिः शाखाभिस्तमेव वृक्षं यस्ताभिः समाधिमवाप्तवान् कुमारावाहतुः। (खाणुं ति) स्थाणुं जनो व्यपदिशतीति उपस्कारः / यथा हि तास्तस्य जस्सत्थि मन्चुणा सक्ख, जस्स वत्थि पलायणं / शोभासंरक्षणसहायकृत्यकरणादिना समाधितव एवं ममाप्येतो जो जाणइ न मरिस्सामि, सो तु कंखे सुए सिया // 27 / / सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य अजे व धम्म पडिवजयामो, स्वपरयोः किं चिदुपकारकमनवसृतमेव गृहवासेनेत्यभिप्रायः / किं च जहिं पवना ण पुणडमकमो। पक्षाभ्यां पतत्राभ्यां विहीनो विरहितः पक्षविहीनो वा दृष्टान्तान्तरसअणागयं नेव य अस्थि किंचि, मुचये यथेहास्मिन् लोके पक्षी विहङ्गमः पलायितुमप्यशक्त इति सद्धाखमं नो विणइत्तु राग / / 28 // मार्जारादिभिरभिभूयते यथा भृत्याः पदातयस्तद्विहीनो वा प्राग्वद्रणे संग्रामे नरेन्द्रो राजा शत्रुजनपराजयस्थानमेव जायते यथा विपन्नो यस्येत्यतिनिर्दिष्टस्वरूपस्यास्ति विद्यते मृत्युना कृतान्तेन सख्यं विनष्टसारो हिरण्यरत्नादिरस्येति विपन्नसारो वणिक् सांयात्रिको वेति मित्रत्वं, यस्य चास्ति पलायनं मृत्योरिति प्रक्रमः। तथा यो (जा-णत्ति) प्राग्वत्पोते प्रवहणे भिन्ने इति गम्यते नार्वाग् न च परत इत्युदधिमध्यवर्ती जानीते यथाऽहं न मरिष्यामि (सो हु कंखेसुएसियत्ति) स एव काङ्क्षति प्रार्थयते स्व आगामिनि दिने स्यादिदमिति गम्यतेनच कस्यचित् मृत्युना विपीदति पुत्रप्रहीणोऽस्मि तथा अहमपि कोऽर्थः पक्षभृत्यार्थसहायसह सख्यं ततो वा पलायनं तदभावज्ञानं वा अतोऽद्यैव धर्म प्रक्रमाद्याति भूताभ्यां विरहितोऽहमप्येवंविधएवेति सूत्रद्वयार्थः / / धर्म (पडिवज्जयामोत्ति) प्रतिपद्यामहे / तमेव फलोपदर्शनद्वारेण वाशिष्ट्याह। विशिनष्टि (जहेत्ति) आर्षत्वाद्यं धर्म प्रपन्ना आश्रिताः (नपुणब्भवामोत्ति) सुसंहिता कामगुणा इमीते, संपिं डया अग्गरसा पभूया। न पुनर्भविष्यामो न पुनर्जन्मानुभविष्यामस्तन्निबन्धनभूतकर्मापग मुंजामुता कामगुणे पकामं, पच्छा गमिस्सामो पहाए मग्गं / / माजरामरणाद्यभावोपलक्षणं चैतत्कथमनागतमप्राप्तनैव चास्ति सुष्ठ्वतिशयेन संभृताः संस्कृताः सुसंभृताः के ते कामगुणा वेणुवीकिञ्चिदतिमनोरममपि विषयसौख्याद्यनादौ संसारे सर्वस्य णाकलितकाकलीगीतादय इमे इति स्वगृहवर्तिनस्तान्प्रत्यक्षतया प्राप्तपूर्वत्वात्ततो न तदर्थमपि गृहावस्थानं युक्तमिति भावः / निर्दिशति ते तत्र तथा संपिण्डिताः सम्यक् पुजीकृताः (अगरसत्ति) यद्वाऽनागतमागतिविरहितं नैव चास्ति किंचित् किं तु सर्वमागतिमदेव चशब्दस्य गम्यमानत्वात् अग्रा रसाश्च प्रधाना मधुरादयश्च प्रभूताः प्रचुराः जरामरणादिव्यसनजातं ध्रुवं भावित्वादस्य ध्रुवस्थानम् / यद्वा अनागतं कामगुणान्तर्गतात्वेऽपि रसनापृथगुपादानमतिगृद्धिहेतुत्वाच्छब्दादिष्वपि यत्र मृत्योरागतिर्नास्ति तन्न किं चित् स्थानमस्ति यतश्चैवमतः श्रद्धाऽभिलाषः क्षमंयुक्तमिह लोकपरलोकयोः श्रेयःप्राप्तिनिमित्तमनुष्टानं चैषामेव प्रवर्तकत्वात्। कामगुणविशेषणं वा अग्रा रसास्त एव शृङ्गारादयो वा येषुत तथा। वृद्धास्त्वाहुः रसानां सुखानामग्रं रसागं ये कामगुणाः सूत्रे कर्तुमिति शेषः (णो-इति) नो अस्माकं विनयोपसाहाय्यकं रागं स्वजनाभिष्वङ्गलक्षणं तत्वतो हि कः कस्य स्वजनो न वा स्वजन इति। च प्राकृतत्वादग्रशब्दस्य पूर्वनिपातः (भोजामोति) भुञ्जीमहि तत्तस्माद्यस्मादमी सुसंभृतादि विशेषणविशिष्टा स्वाधीनाः सन्ति उक्तं च।" अयणं भंते जीवस्स सामाइत्ताए धूयत्ताए सुण्हत्ताए भज्जत्ताए स हि सयण-संबंधसंवुयत्ताए उववन्नपुव्वे हंता गोयमा ! असति अदुवा कामगुणानुक्तरूपान् प्रकाममतिशयेन ततो भुक्तभोगौ पश्चादिति अणंतखुत्तोत्ति" सूत्रद्वयार्थः / ततस्तयोर्वचनमाकर्ण्य पुरोहित वृद्धावस्थायां गमिष्यावः प्रतिपत्स्यावहे प्रधानमार्गमहापुरुषसेवितं उत्पन्नव्रत-ग्रहणपरिणामो ब्राह्मणी धर्मविघ्नकारिणीं मत्वेदमाह / / प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः। पहीणपुत्तस्स हु नत्थि वासो, पुरोहितः प्राह / वासिटिभिक्खायरियाए कालो। भुत्ता रसा भोइ जहाति णेवओ, साहाहि रुक्खो लभई समाहिं, ण जीवियट्ठा पयहामि भोए। छिण्णाहि साहाहिं तमेव खाणू / / 26 / / लाभं अलाभं च सुहं च दोक्खं, पंखाविहिणा व्द जहेव पक्खी, संचिक्खमाणो चरिस्सामि मोणं // मिचटिवहीणो व्द रणे नरिंदो। भुक्ताः सेविता रसा मधुरादय उपलक्षणत्वाच्छेषकामगुणाश्च यद्वारसा इह विवन्नसारो वणिओ व्व पोते, सामान्येनैवास्वाद्यमानत्वादभोगा भण्यन्ते / (भोइत्ति) हे भवति ! पहीणपुत्तो मिह तहा अहं पि॥३०॥ आमन्त्रणवचनमेतत् जहाति त्यजति न इत्यस्मान् वयः शरीरावस्था प्रहीणौ प्रभृष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः / अथवा प्राकृते पूर्वापर | कालकृतोच्यते सा चेहाभिमतक्रियाकरणक्षमा गृह्यते ततश्च यद्भुक्ता निपातस्यातन्त्रत्वात्पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्य हः पूरणे / एवानेकशोभोगा वयश्चाभिमतक्रियाकरणकुमंजहाति उपलक्षणत्याजीवितं च

Loading...

Page Navigation
1 ... 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224