Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसभदत्त ११५३-अभिधानराजेन्द्रः - भाग 2 उसभदत्त तम् / (सिरिसमाणवेसा)श्रीर्देवता तया समाननेपथ्या इतः प्रकृ- वस्त्रादीनामत्यागेनेत्यर्थः (मणसोएगत्तीभावकरणेणंति) अनेकस्य सत तवाचनानुप्रियते (खुज्जाहिति) कुडिजकाभिर्वक्रजङ्घाभिरित्यर्थः एकतालक्षणभावकरणेन (ठियाचेवत्ति) उर्द्धस्थानस्थितैव अनुप(चिलाइयाहिंति) चिलातदेशोत्पन्नाभिः यावत्करणादिदं दृश्यम् विष्टत्यर्थः। (वामणियार्हि) हस्वशरीराभिः(बडहियार्हि) मडहकोष्ठाभिः (वव्वरियाहिं तएणं सा देवाणंदा माहणी अगयपण्हया पप्पुयलोयणा संवपओसियाहिं इसिगणियाहिं थासगणियाहिं जोणियाहिं पल्हवियाहिं रियवलियवाहा कंचुकपरिक्खित्तिया धाराहतकलंबपुप्फगं पिव ल्हासियाहिं लओसियाहिं आरवीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं समुस्ससियरोमकूवा समणं भगवं महावीरं अणिमिसाए दिट्ठाए पक्कणीहिं वहलीहिं मुरुंडीहिं सवरीहिं पारसीहिं नाणादेसीविदेस दहमाणी दहमाणी चिट्ठइ भंतेति? भगवं गोयमे समणं भगवं परिपिडियाहिं) नानादेशीभ्यो बहुविधजनपदेभ्यो विदेशे तद्देशापेक्षया महावीरं वंदइणमंसइ वंदित्ताणमंसित्ता एवं वयासी किं णं भंते! देशान्तरे परिपिण्डिता यास्तास्तथा (सदेसनेवत्थगहियवेसाहिं) एसा देवाणंदा माहणी आगयपण्हया तं चेव जाव रोमकूवा स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः (इंगियचिंति देवाणुप्पिए अणिमिसाए दिट्ठीए देहमाणी देहमाणी चिट्ठइ गोययपत्थियवियाणियाहिं) इङ्गितेन नयनादिचेष्टया चिन्तितञ्चपरेण प्रार्थितं मादिसमणे भगवं महावीरे भगवं गोयमं एंव वयासी एवं खलु चाभिलषितं विजानन्ति यास्तास्तथा ताभिः (कुसलाहिं विणीयाहिं) गोयमा! देवाणंदा माहणीमम अम्मगा अहंणं देवाणंदाए माहयुक्ता इति गम्यते (चेडियाचक्कवालवलिसधरथेरकंचुइज्जमहत्त णीए अत्तए तएणं सा देवाणंदा माहणी तेणं पुटवपुत्तसिणेहाणुरयविंदपरिक्खिता) चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां रागेणं आगयपण्हया जाव समुस्ससियरोमकूवा ममं अणिमिवर्द्धितकरणेन नपुंसकीकृतानामन्तःपुरमहल्लकानाम्। (थेरकंचुइज्जत्ति) स्थविरकशुकिनामन्तःपुरप्रयोजननिर्वेदकानां प्रतीहाराणां वा साए दिट्ठीए देहमाणी देहमाणी चिट्ठइ तए णं समणे भगवं महामहत्तरकानां चान्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा। वीरे उसभदत्तस्स माहणस्स देवाणंदाए माहणीए तीसयं महइ इदं च सर्व वाचनान्तरे साक्षादेवास्ति। महालियाए इसिपरिसाए जाव परिसापडिगया तए णं से उस भदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा तए णं से उसमदत्ते माहणे देवाणंदामाहणीए सद्धिं धम्मेयं णिसम्म हहतुढे उहाए उठेइ उद्देइत्ता समणं भगवं महावीरं तिजाणप्पवरं दुरूठेमाणे णियगपरियालसंपरिखुडे माहणकुंड क्खुत्तो जाव णमंसित्ता एवं वयासी एयमेयं भंते ! तहमेयं भंते ! ग्गामं णयरं मज्झं मज्झेणं णिग्गच्छइ निम्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइउवागच्छइत्ता छत्ताइए तित्थक जहा खंदओ जाव से जहे यं तुब्मे वदह तिकट्ट उत्तरपुरच्छिमं राइसए पासइ पासइत्ता धम्मियं जाणप्पवरं उवेइ उवेइत्ता ध दिसीभागं अवक्कमइ अवक्कमइत्ता सयमेव आभरणमल्लालंकारं म्मियाओ जाणप्पवराओ पचोरुहइ पचोरहइत्ता समणं भगवं उमुयइ उमुयइत्ता सयमेव पंचमुट्ठियं लोयं करेइ करेइत्ता जेणेव महावीरं पंचविहेणं अभिगमेणं अभिसमागच्छइ तं सचित्ताणं समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छइत्ता समणं दव्वाणं विउसरणायाए एवं जहा विइए सए जाव तिविहाए पज्जु भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव णमंसित्ता वासणयाए पछ्वासइ / तएणं सादेवाणंदा माहणी धम्मियाओ एवं वयासी अलित्तेणं भंते ! लोए पलितेणं भंते ! लोए जराए जाणप्पवराओ पचोरुभइ पचोरुभइत्ता बहूहिं खुजाहिं जाव मरणेण य एवं एएणं कमेणं जहा खंदओ तहेव पव्वइए जाव महत्तरगपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं सामाइयमाइयाइं एकारस अंगाई अहिज्जइजाव बहूहि चउत्थअभिसमागच्छइ तं सचित्ताणं दव्वाणं विउसरणायाए अचित्ताणं छहमदसम जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे दवाणं विमोयणयाए विणओणयाए गायलड्डीए चक्खुप्फासे बहूइं वासाइं सामण्णपरियागं पाउण्णइ पाउण्णइत्ता मासियाए अंजलिपग्गहेणं मणसो एगत्तीभावकरणेणं जेणेव समणे भगवं संलेहणाए अत्ताणं झूसेइझूसित्ता सहि भत्ताई अणसणाइंछेदेइ महावीरे तेणेव उवागच्छद उवागच्छइत्ता समणं भगवं महावीर छेदेइत्ता जस्स हाए कीरइ नग्गभावे जाव तम8 आराहेत्ता जाव तिक्खुत्तो आदाहिणं पयाहिणं करेइ करेइत्ता वंदइ णमंसइव- सव्वदुक्खप्पहीणे तए णं सा देवाणंदा माहणी समणस्स भगदित्ता णमंसित्ता उसमदत्तं माहणं पुरओ व कट्टट्ठिया चेव सपरि- वओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्ठतुट्ठा समणं वारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव णमंसित्ता पछुवासइ॥ एवं वयासी एवमेयं भंते ! तहमेयं भंते ! एवं जहा उसभदत्तो (सचित्ताणं दव्वाणं विओसरणयएत्ति) पुष्पताम्बूलादिद्रव्याणां तहेव जाव धम्ममाइक्खइ तए णं समणे भगवं महावीरे देवाव्युत्सर्जनतया त्यागेनेत्यर्थः (अचित्ताणं दव्वाणं अविमोयणयाएत्ति)] गंदा माहणिं सयमेव पवावेइ पव्वावेइत्ता सयमेव अञ्जचंदणाए

Page Navigation
1 ... 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224