Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1189
________________ उसमदत्त 1181 - अभिधानराजेन्द्रः - भाग 2 उसभदत्त रिक्खित्ते उसहकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमध्यदेशभागे महं एगे भवणे पण्णत्ते " इति अत्र व्याख्या पूर्ववत् / भवनमानं साक्षादेव सूत्रे दर्शयति / क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनक्रोशं चत्वारिंशदधिकचतुर्दशधनुःशतरूपमूोच्चत्वेन / यद्यपि भवनायामापेक्षया किंचिन्न्यूनोच्छ्रायमानं भवति प्रासादस्तु आयामद्विगुणोच्छ्राय इति श्रीज्ञाताधर्मकथा वृत्त्यादौ भवनप्रासादयोर्विशेषो दृश्यते तथाऽप्यत्र तयोरेकार्थकत्वं ज्ञेयम्। श्रीमलयगिरिसूरिभिः क्षेत्रसमासवृत्तौ एतेषां ऋषभकूटानामुपरि प्रत्येक मे कै कः प्रासादावतंसकः ते च प्रासादाः प्रत्ये कमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुचैस्त्वेनेत्यत्रोक्तं भवनतुल्यप्रमाणतया ऋषभकूटेषु प्रासादानामभिधानादिति / अर्थों नामान्वर्थ ऋषभकूटस्य तथैवेति यथा जीवाभिगमादौ यमकादीनां पर्वतानामुक्तस्तयाऽत्रापि औचित्येन वक्तव्यः तदभिलापसूत्रं तु उत्पलानीत्यादिना सूचितं तदनुसारेणेदं " सेकेणटेणं भंते ! एवं वुचइ उसहकूडपव्वए उसह-कूडपव्वए गोयमा ! उसहकूडपव्वए खुड्डासु खुड्डियासु वावीसु पुक्खरिणीसुजाव विलपंतीसुबहूई उप्पलाई पउमाई जाव सहस्सपत्ताईउसहकूडप्पभाई उसहकूडवणाई उसहकूडवण्णाभाई इति "अत्र व्याख्या प्रश्नसूत्रं सुगमम् / उत्तरसूत्रे ऋषभकूटपर्यते क्षुल्लासु क्षुल्लिकासु वापीषु पुष्करिणीषु यावद्विलपतिषु बहून्युत्पलानि पद्यानि यावत्सहस्रपत्राणि ऋषभकूटप्रमाणि ऋषभकूटाकाराणि ऋषभकूटवनितथा ऋषभकूटवर्णस्येव आभा प्रतिभासो येषां तानि ऋषभकूटव भानि ततस्तानि तदाकारत्वात्तद्वर्णत्वात्तद्वर्णसादृश्याच ऋषभकूटानीति प्रसिद्धानि तद्योगादेव पर्वतोऽपि ऋषभकूटः / उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः एवमन्यत्रापि परिभावनीयम्। प्रकारान्तरेणापिनामनिमित्तमाह" उसभे अएत्थदेवे" इत्यादि ऋषभश्चात्र देवो महर्द्धिकः अत्र यावत्करणात् " महशुईए जावउ-सहकूडस्स उसहाए रायहाणीए अण्णेसिंच बहूणं देवाण यदेवीण य आहेवचं जाव दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ से एएणडेणं एवं वुच्चइ उसहकूडपव्वए उसहकूडपव्वए" इतिपर्यन्तः सूत्रपाठो शेयः। अत्र व्याख्या प्राग्वत् " दाहिणेणं " इत्यादि राजधानी ऋषभदेवस्य ऋषभा नाम्नी मन्दरस्य पर्वतस्य दक्षिणतस्तथैव वाच्या यथा विजया देवस्य प्रागुक्ता अविशषितं विशेषरहित क्रियाविशेषणमेतत् / अस्या विजयायाः राजधान्याश्च नामतोऽन्तरं तत्त्वस्मिन् वर्णके इति नामः। जं०२ वक्षः। जंबुमंदरपुरच्छिमेणं सीयाए महाणईए उत्तरेणं अट्ठ उसभकूडा पण्णत्ता। अष्टौ ऋषभकूटपद्धता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्तिनः सर्वविजयभरतैरावतेषु भवन्ति तत्प्रमाणं चेदम्।" सव्ये वि उसहकूडा, उदिवट्ठा अट्ठ जोयणा होति। वारस अट्ठय चउरो, मूले मज्झवरि वित्थिन्न "त्ति॥१॥ उसम(ह)कूडदेव पुं०(ऋषभकूटदेव) ऋषभकूटनिवासिनि देवे, " जंबूमंदरपुरच्छिमेणं सीयाए महाणईए अट्ठ उसनकूडदेवा पण्णत्ता"। स्था०८ ठा। उसभ(होणाराय न०(ऋषभनाराच) यत् कीलिकारहित संहनन तदृषभनाराचम्। द्वितीये संहनने, पं० सं०। क० / स्था०। उसभणाह पुं०(ऋषभनाय) श्रीऋषभदेवे, आ० म० प्र० / उसभ(ह)दत्त पुं०(ऋषभदत्त) ब्राह्मणकुण्डग्रामवास्तव्ये कोडा-लसगोत्रे स्वनामख्याते ब्राह्मणवर्ये, आचा०२ श्रु०। आव० / कल्प० (यस्य देवानन्दानाम्न्या भाव्याः कुक्षौ प्रथम श्रीवीरजिनः पुत्रत्वेनोपपन्नस्ततो हरिणेगमेषिणा संकर्षितरित्रशलायां सिद्धार्थनरेन्द्रमहिष्यां संजज्ञे इति वीरशब्दे स्पष्टीभविष्यति) तस्य शेषवक्तव्यता चैवम्॥ तेणं कालेणं तेणं समएणं माहणं कुंडग्गामे णामं णयरे होत्था वण्णओ बहुसालए चेइयवण्णओ तत्थ णं माहणकुंडग्गामे णयरे उसभदत्ते णामं माहणे परिवसइ / अढे दित्ते वित्ते जाव अपरिभूए रिउव्वेय जउव्वेय सामवेय अयव्वणवेय जहा खंदओ जाव अण्णेसु य बहुसु य बंभणएसु य नएसु परिनिहिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णापावे जाव अप्पाणं भावेमाणे विहरई॥ तेणमित्यादि सुगमम् (अड्डेत्ति) समृद्धः (दित्तेत्ति) दीप्तस्तजस्वी दृप्तो वा दर्पवान्। (वित्तेत्ति) प्रसिद्धो यावत्करणात्" विच्छिन्नविउलभवणसयणासणजाणवाहइ " इत्यादि दृश्यम्।। भ० 6 श० 33 उ० // तस्स णं उसमदत्तस्स माहणस्स देवाणंदाणामं माहणी होत्था सुकुमालपाणिपाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्णपावा जाव विहरइ। तेणं कालेणं तेणं समएणं सामी समोसड़े परिसा पञ्जवासइतएणं से उसभदत्ते माहणे इमीसे कहाए लद्धढे समाणे हट्ट जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छइ उवागच्छइत्ता देव-णंदा माहणिं एवं वयासी एव खलु देवाणुप्पिया समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासमएणं च-केणं जाव सुहं सुहेणं विहरमाणे बहुसालए चेइए अहापडिरूवं उग्गहं जाव विहरइ तं महप्फलं खलु देवाणुप्पिए तहा रूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए कि मंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपजुवासणयाए एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग ! पुण विपुलस्स अट्ठस्स गहणयाए तं गच्छामो णं देवाणुप्पिए समणं भगवं महावीरं वंदामो णमंसामो जाव पजुवासामो एयं णो इह भवे परभवे य हियाए सुहाए खमाए आणुगामियत्ताए भविस्सइ तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हिययाकरयल जाव कट्ट उसभदत्तस्स माहणस्स एयमढे विणएणं पडिपुणेइ॥ (हियाएत्ति) हिताय पथ्यान्नवत् (सुहाएति) सुखाय शर्मणे (ख-माएत्ति) क्षमत्वाय सङ्गतन्वायेन्यर्थ (अणु गामिय

Loading...

Page Navigation
1 ... 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224