Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसभ ११७१-अभिधानराजेन्द्रः - भाग 2 उसभ संवच्छरेण धूअं, अमूढलक्खो उ पेसए अरहा। हत्थीओ ओअर त्तिअ, बुत्ते चिंता पए नाणं // 36 // उप्पन्नाणरयणा, तिन्नपइन्नो जिणस्स पामूले। गंतुं तित्थं नमिउं, केवलिपरिसाइ आसीणो / / 37 // काऊण एगछतं, भरहो वि अ भुंजए विउलभोए। मरिई वि सामिपासे, विहरइ तवसंजमसमग्गो॥३८॥ सामाइअमाईअं, इक्कारसमाउ जाव अंगाओ। उजुत्तो भत्तिगओ, अहिजिओ सो गुरुसगासे // 36 // भरतसंदेशाकर्णने सति बाहुबलिन: कोपकरणं तन्निवेदनं च क्रवर्तिभरताय दूतेन कृतं (देवयत्ति) युद्ध जीयमानेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते / देवता आगतेति (कहणंति) बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतमलं मे राज्येनेति। तथा चाह। नाधर्मेण युध्यामीति। दीक्षा तेन गृहीता अनुत्पन्नज्ञान: कथमहं ज्यायान् लगीससो द्रक्ष्यामीत्यभिधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता / नास्मादनुपपन्नज्ञानो यास्यामीति नियुक्तिगाथा। शेषास्तु भाष्यगाथा: / तयोश्च भरतबाहुबलिनो: प्रथम दृष्टियुद्धं, पुनर्वाग्युद्धं, तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च सर्वत्रापि सर्वेषु जीयते भरतः। स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान् अर्हन्नादितीर्थकर: हस्तिन: अवतर इति चोक्ते चिन्ता तस्य जाता यामीति संप्रधार्य (पए) इति पदोत्क्षेपे ज्ञानमुत्पन्नमिति / उत्पन्नज्ञानस्तीर्णप्रतिज्ञो जिनस्य पादमूले गत्वा केवलिपर्णदं गत्वा तीर्थं नत्वा आसीन: अत्रान्तरे कृत्या एकच्छत्रं भुवनमिति वाक्यशेष: भरतोऽपि च भुङ्क्ते विपुलभोगान् / मरीचिरपि स्वामिपार्थे विहरति तप:संयमसमग्र: सच सामायिकादिकमेकादशमङ्ग यावत् / उद्युक्त: क्रियायां भक्तिगतो भगवति श्रुते वा अधीतवान् / स गुरुसकाश इत्युपन्यस्तगाथार्थः। अह अन्नया कयाई, गिझे उण्हेण परिगयसरीरो। अण्हाणएण चइओ, इमं कुलिंग विचिंतेइ॥ 40 // गमनिका / अथेत्यानन्तर्ये कदाचिदेकस्मिन् काले ग्रीष्मे उष्णेन परि गतशरीरः / अस्नानेनेत्यस्नानपरीषहेण त्याजित: संयमात् एतत्कुलिङ्ग वक्ष्यमाणं विचिन्तयतीति गाथार्थः / मेरुगिरीसमभारे,न हुमि समत्थो मुहुत्तमवि वोढुं / सामन्नए गुणे गुण रहिओ संसारमणुकंखी // 41 // कान् श्रमणनामेते श्रमणा: के ते गुणा: विशिष्टक्षान्त्यादयस्तान् कुतो यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः / ततश्च किं मम युज्यते / गृहस्थत्वं तावदनुचितं श्रमणगुणानुपालनमप्य शक्यम्॥ एवमणुचिंतयंतस्स, तस्स नियया मई समुप्पन्ना। लद्धो मए उवाओ, जाया मे सासया बुद्धी / / 42 / / एवमुक्तेन प्रकारेणानुचिन्तयतस्तस्य निजा मति: समुत्पन्ना न परोपदेशेन स ह्येवं चिन्तयामाप्त / लब्धो मया वर्तमानकालोचित: खलूपायो जाता मम शाश्वती बुद्धिः शाश्वतीत्याकालिकी प्रायोनिरवद्यजीविकाहेतुत्वादिति गाथार्थः / / यदुक्तमिदं कुलिङ्गमचिन्तयत्तत्प्रदर्शनायाहा समणा तिदंडविरया, भगवंतो निहुअसंकुचिअगत्ता। अजिइंदिअदंडस्स, ओहो उतिदंडं ममं चिन्हं / / 43|| गमनिका / श्रमणा मनोवाकायलक्षणत्रिदण्डविरता: एश्वर्यादिभगयोगाद्भगवन्त: निभृतान्यन्त:करणाशुभव्यापारपरित्यागात् संकुचितान्यशुभाकायव्यापारपरित्यागादङ्गानियेषां तेतथोच्यन्ते अहं तु नैवंविधो यत: अजितेन्द्रियेत्यादि न जितानीन्द्रियाणि चक्षुरादीनि दण्डाश्च मनोवाकायलक्षणा येन सतथोच्यते। तस्याजितेन्द्रियदण्डस्यतुत्रिदण्ड मम चिहमविस्मरणार्थमिति // लोइंदियमुंडा संजया उ अह यं खुरेण ससिहाओ। थूलगयाणि वहाओ, विरमणं से सया होउ।।४४ / / मुण्डो हि द्विधा भवति द्रव्यतो भावतश्च। तत्रैते श्रमणा द्रव्यभावमुण्डा: कथं लोचनेन्द्रियैश्च मुण्डा: संयता: सन्ति अहं पुनर्नेन्द्रियमुण्डो यत: अतोऽलं द्रव्यमुण्डतया तस्मादहं क्षुरेण मुण्ड: सशिखश्च भवामि / तथा सर्वप्राणिवधविरता:श्रमणा वर्तन्ते अहं तु नैवंविधो यत: अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः // निकिंचणा य समणा, अकिंचणा मज्झ किंचणा हॉउ सीलसुगंधा समणा, अहयं सीलेण दुग्गंधो // 45 / / गमनिका / निर्गतं किंचनं हिरण्यादि येभ्यस्ते निष्किं चनाश्च श्रमणास्तथाऽविद्यमानं किंचनमल्पमपि येषां ते अकिशना जिनकल्पिकादय: अहं तु नैवंविधो यतो मार्गाविस्मृत्यर्थं मम किंचन भवतु पवित्रिकादि।तथा शीलेन शोभना गन्धो येषां ते तथाविधाः / अहं तु शीलेन दुर्गन्ध: अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः / ववगयमोहा समणा, मोहच्छन्नस्स छत्तयं होउ। अणुवाणहा य समणा, मज्झं च उवाणाहा हुंतु // 46 // गमनिका / व्यपगतो मोहो येषां ते व्यपगतमोहा: श्रमणा: अहं तु नेत्थं यत: अतो मोहाच्छादितस्य च्छत्रकं भवतु अनुपानत्काश्च श्रमणा: मम चोपानहाँ भवतामिति गाथाक्षरार्थः॥ सुक्कंवरा य समणा, निरंबरा मब्भ धाउरत्ताई। हुंतु अ मे वत्थाई, अरिहोमि कसायकलुसमई / / 7 / गमनिका / शुक्लाम्बरा: श्रमणास्तथा निर्गतमम्बरं येभ्यस्ते निरम्बरा जिनकल्पिकादयः (मब्भत्ति) मम य एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः धातुरक्तानि भवन्तु मम वस्त्राणि किमित्य) योग्याऽस्मि तेषामेव कषायै: कलुषा मतिर्यस्यासावहं कषायकलुषमतिरिति गाथार्थः॥ वजंति वज्जभीरुओ, बहुजीवसमाउलं जलारंभ। होउ मम परिमिएणं, जलेण ण्हाणं च पियणं च / / 48 // गमनिका वर्जयन्त्यवद्यभीरवो बहुजीवावद्यभीरवो बहुजीव समाकुलं जलारम्भंतत्रैव वनस्पतेरवस्थानात्। अवयं पापं अहं तु नेत्थ यत: अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः / एवं सो राइअमई, निहगमइविगप्पि इमं लिगं / तद्धियहेउसु जुत्तं, परिवजं पवत्तेइ / / 46 / / स्थूलमृषावादादिनिवृत्तः एवमसौ रूचिता मतिर्यस्य असौ रुचितमति: अतो निजमत्या विकल्पिकं निजमतिविकल्पितमिदं

Page Navigation
1 ... 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224