Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1181
________________ उसभ 1173 - अमिधानराजेन्द्रः - भाग 2 उसभ अस्सावगपडिसेहो,छट्टे अमासि अणुओगो। कालेण य मिच्छत्तं, जिणंतरे साहवुच्छेओ / / 55 / / गमनिका अश्रावकाणां प्रतिषेधः कृत उर्द्धमपि पष्ठे मासेऽनुयोगो बभूव। अनुयोग: परीक्षा कालेन गच्छता मिथ्यात्वमुपगता। कदा नवमजिनान्तरे किमिति यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थ:। साप्रतमुक्तार्थप्रतिपादना परसंग्रह गाथामाह। दाणं च माहणाणं, वेया कासी अपुच्छ निव्वाणं / कुंडाथूम जिणघरे, भरहो कविलस्स दिक्खा य / / 56 // दानं च माहनानां लोको दातुं प्रवृत्तो भरतपूजितत्वात् (वेया कासी य त्ति) आयान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति / तीर्थकरस्तुतिरूपान् श्रावक धर्मप्रतिपादकांश्च / आचार्यास्तु पश्चात्सुलसा याज्ञवल्क्यादिभिः कृता इति(पुच्छत्ति) भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्यादृग्भूता यूयमेवंविधा: तीर्थकृत: कियन्त: खल्विह भविष्यन्तीत्यादि (निव्वाणं ति) भगवानष्टापदे निर्वाणं प्राप्तो देवैरग्निकुण्डानि कृतानि स्तूपाः कृता: जिनगृहं भरतश्चकार कपिलो मरीचिसकाशे निष्क्रान्तो भरतस्य दीक्षा च संवृत्तेति समुदायार्थः / अवयवार्थ उच्यते। आद्यावयवद्वयं व्याख्यात-मेवा पृच्छावयवार्थ पुणरवि य गाथेत्यादिनाऽऽह || पुणरवि अ समोसरणे, पुच्छा अजिणं तु चक्किणो भरहे। / अप्पुट्ठो अदसारे, तित्थयरो को इहं भरहे / / 57 // गमनिका पुनरपिचसमवसरणे पृष्टवांश्च जिनंतु चक्रवर्ती भरतश्चक्रवर्तिन इत्युपलक्षणं तीर्थकृतश्चेति भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् / पाठान्तरं वा पुच्छी य जिणे य चक्किणो भरहे "पृष्टवान् जिनांश्चक्रवर्तिनश्च भरत: च शब्दस्य व्यवहित: संबन्ध: भगवानपितान् कथितवान् तथा अपृष्टश्च दशारान् तथा तीर्थकर: क इह भरतेऽस्यां परिषदीति पृष्टवान् भगवानपि मरीचिं कथितवानिति गाथाक्षरार्थः / तथा | चाह / नियुक्तिकारः।। जिणचक्किदसाराणं, वन्नपमाणाईनामगुत्ताई। आउपुरमाइपियरो, परियायगई च साही य॥५८॥ गमनिका जिनचक्र वर्तिवासुदेवानामित्यर्थ: / वर्णप्रमाणानि तथा / गामगोत्राणि तथा आयु: पुराणि मातापितरौ यथासंभवं पयार्य गति च / चशब्दाजिनानामन्तराणि च पृष्टवानिति द्वारगाथासमासार्थ: अवयवार्थं तु वक्ष्यामः॥ जारिसया लोगगुरओ, मरहे वासम्मि केवली तुब्भे / एरिसया कइ अन्ने, तया होहिंति तित्थरा || 56 / / यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयमीदृशाः कियन्तोऽन्यऽत्रैवं तात! भविष्यन्ति तीर्थकरा ति गाथार्थः।। अह भणइ जिणवरिंदो, भरहे वासम्मि जारिसो उ अहं। एरिसया तेवीसं, अन्ने होहिंति तित्थयरा / / 60 // होही अजिओ संभव मभिनंदणसुमइसुप्पभसुपासो। ससिपुप्फदंतसीयल सिजंसोवासुपुञ्जो अ॥६१॥ विमलमणंत य धम्मो, संती कुंथू अरो अमल्ली अ। मुणिसुव्वयनमिनेमी, पासो तह बद्धमाणो अ।। 62 / / अह भणइ नरवरिंदो, भरहे वासम्मि जारिसो उ अहं। एरिसया कइ अने, ताया होहिंति रायाणो // 63 // गमनिका अथ भणति नरवरेन्द्रो भरत: भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः / / अह भणइ जिणवरिंदो, जारिसओ तं नरिंदस लो। एरिसया इक्कारस, अन्ने होहिंति रायाणो।।६।। होही सगरो मघवं, सणंकुमारो अ रायसङ्कलो। संती कुंथू अ अरो, हवइ सुभूमो अकोरवो / / 65 / / नवमो अमहापउमो, हरिसेणो चेव रायसङ्कलो। जयनामो अनरवई, वारसमो वंभदत्तो अ॥६६॥ होहिंति वासुदेवा, नव अन्ने नीलपीअकोसिज्जा। हलमुसलचक्कजोही, सतालगरुडज्झया दो दो / / 67 // अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूल: सिंहपर्याय: ईदृशाः एकादश अन्ये भविष्यन्ति राजानस्ते चैते / (होहिंति) गाथाद्वयं निगदसिद्धमेव यदुक्तमपृष्टश्च दशारान् कथितवान् / तदभिधित्सयाह भाष्यकार: (होहिंति) भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्या: यतो वक्ष्यति स तालगरुलज्झया दो दो तेच सर्वे बलदेवा वासुदेवा यथासंख्यं नीलानि पीतानि च कौशेयानि वस्त्राणि येषां ते तथाविधाः / यथासंख्यमेवाह हलमुशलचक्र योधिनः / हलमुशलयोधिनो बलदेवा: चक्रयोधिनो वासुदेवा इति। सतालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः एते च भगवन्तो युगपद् द्वौ द्वौ भविष्यः / बलदेववासुदेवावितिगाथार्थ: / आ० म०प्र०। आव०१ अ०॥ "तित्थगरो को इहं भरहेत्ति" तद्व्याचिख्याससयाऽऽह / अह भणइ नरवरिंदो, ताय इमीसित्तियाइ परिसाए। अन्नो विको विहोही, भरहे वासम्मि तित्थयरो।।१।। अत्रान्तरे अथ भणति नरवरेन्द्र: तात ! अस्याः एतावत्याः परिषद:अन्योऽपि कश्चिद्भविष्यति तीर्थकर: अस्मिन् भारते वर्षे भावार्थस्तु सुगम एवेति गाथार्थ: / / तत्थ मरीई नाम, आइपरिव्वायगो उसभनत्ता। सज्झायज्झाणजुत्तो, एगते झायइ महप्पा / / 42 // गमनिका तत्र भगवत: प्रत्यासन्नभूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजक प्रवर्तकत्वात् ऋषभनप्ता पौत्रक इत्यर्थः / स्वाध्याय एव ध्यानं तेन युक्तः एकान्ते ध्यायति महात्मेति गाथार्थः / भरतपृष्टो भगवान्तं मरीचिं दर्शयति। तं दाएइ जिणिंदो, एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी, अपच्छिमो वीरनामुत्ति / / 53 / / जिनेन्द्र: एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमोवीरनामा भविष्यतीति गाथार्थः / / आइगरदसाराणं, तिविट्ठ नामेण पोअणाहिवई। पियमित्तचकवट्टी, मूआइविदेहवासम्मि॥४५॥ गमनिका आदिकर: (दसाराणंति) पृष्टनामा पोतना नाम नगरी। तस्या अधिपतिर्भविष्यतीति क्रिया / तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्या (विदेहवासम्मित्ति)महाविदेहे भविष्यतीति गाथार्थः /

Loading...

Page Navigation
1 ... 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224