Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसभ 1175 - अभिधानराजेन्द्रः - भाग 2 उसभ योज्यम् "उसहस्स णमित्यादि प्रायः कण्ठ्यानि नवरं चतुर्दशपूर्विसूत्रे व्यपदेश: तद्यथा युगानि पञ्चवर्षमानानि कालविशेषा: लोकप्रसिद्धानि अजितानां छद्मस्थानां (सव्वक्खरसन्निवाईणंति)सर्वेपाम वा कृतयुगादीनि तानि चक्रमवर्तीनि तत् साधायेक्रमवर्तिनो क्षराणामकारादीनां सन्निपाता व्यादिसंयोगा अनन्तत्वादनन्ता अपि गुरुशिष्यादिरूपा: पुरुषास्तेऽपि साध्यावसानलक्षणयाऽभेदप्रतिपत्त्या ज्ञेयतया विद्यन्ते येषां ते तथा / जिनतुल्यत्वे हेतुमाह" जिणो विव युगानि पदपद्धतिपुरुषा इत्यर्थस्तैः प्रमितान्तकरभूमियुगान्तकरअवितहमित्यादि जिन इवावितथं यथार्थं व्यागृणतां व्याकुर्वाणानां भूमिरिति पर्यायस्तीर्थकृत: केवलित्वकालस्तदपेक्षयान्तकरभूमिः केवलिश्रुतकेवलिनो: प्रज्ञापनायां तुल्यत्वात् / चत्वारि सहस्राणि कोऽर्थः ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं अष्टिमानि च शतानि एषा औत्कर्षिको चतुदर्शपूर्विसंपदभवत् प्रवृत्तमिति तत्र युगान्तकरभूमिर्यावदसंख्यातानि पुरुषा: पट्टाधिरूढास्ते (विउव्विअत्ति) वैक्रियलब्धिमन्तः शेषं स्पष्टम् / विपुलमतयो भन: युगानि पूर्वोक्तयुक्त्या पुरुषयुगानि समर्थपदत्वात् समासः / नैरन्तर्ये पर्यवज्ञानविशेषवन्त:द्वादशविपुलमतिसहस्राणि अधिकारात्तेषामेव द्वितीया। ऋषभात्प्रभूति श्रीअजितदेवतीर्थयावत्। श्रीऋषभपट्टपरम्पषट्शतानि पञ्चाशचेत्येवं सर्वत्र योज्यम् / वादिनो वादिलब्धिमन्त: रासूढा असंख्याता:सिद्धा:नतावन्तं कालं मुक्तिगमनविरह इत्यर्थः ।यस्तु परप्रवावदूकनिग्रह समर्थाः (उसभस्स णमित्यादि) देवगतिरूपायां आदित्ययश: प्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां कल्याणं येषां प्राय: सातोदयत्वात्तेषां तथा स्थितौ देवायूरुपायां कल्याण क्रमेण प्रथमत:सिद्धिगमन तत एकस्य सर्वार्थसिद्धप्रस्तटगमनयेषां ते तथा अप्रविचारसुखस्वामिकत्वात् / आगमिष्यद्भद्र मित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य नन्दीसूत्रवृत्तियेषामागामिभवे सेत्स्यमानत्वात् ते तथा तेषामनुत्तरोपपातिकानां चूर्णिसिद्धदण्डिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहित: सिद्धिगप्त उक्त: पञ्चानुत्तरलवसप्तमदेवविशषाणां द्वाविंशतिसहस्राणि नवशतानि स कोशलापट्टपतीन् प्रतिपत्त्यावसातव्योऽयं-पुण्डरीकगणधरादीन् "उसभस्सणमित्यादि" सुगम नवरं श्रमणार्यिकासंख्याद्यमीलने प्रतीत्येति विशेषस्तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत् अन्तेवासिसंख्या संपद्यते। केवलज्ञानस्य पर्यायो यस्य स तथा एवंविधे ऋषमें सति अन्तं (25) अथ भगवतः श्रमणवर्णकसूत्रमाह। भवान्तमकार्षीदकरोन्न वा कश्चिदपीति / यतो भगवदम्बा मरुदेवी उसमस्स णं बहवे अंतेवासी अणगारा भगवंतो अप्पेगइया प्रथमसिद्धा सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तर्मुहूर्तेनैव सिद्धेति / / मासपरियाया जहा उववाइए सव्वो अणगारवण्णाओ जाव (26) अथ जन्मकल्याणकादिनक्षत्राण्याह / / उद्धंजाणु अहोसिरज्झाणकोहोवगया संजमेणं तवसा अप्पाणं उसमेणं अरहा कोसलिए पंच उत्तरासाढे अबीइछठे होत्था तं भावेमाणा विहरंति॥ जहा उत्तरासाढाहिं चुण चुइत्ता गम्भ वक्वंते उत्तरासाढाहिं जाए अर्हतः ऋषभस्य बहवो अन्तेवासिनः शिष्यास्ते च गृहिणोऽपि उत्तरासाढाहिं रायाभिसे पत्ते उत्तरासाढाहिं मुंडे भवित्ता स्युरित्यनगारा: भगवन्त: पूज्या:अपि:समुच्चये एकका एके अन्येके अगाराओ अणगारि पव्वइए / उत्तरासादाहिं अणंते जाव चिदपीत्यर्थः / मासं यावत् पर्यायश्चारित्रपालनं येषां ते तथा / समुप्पण्णे अभीइणा परिणिव्वुए। यथोपपातिके सर्वो ऽनगारवर्णकस्ताथाऽत्रापि वाच्यः। कियद्यावदित्याह ऋषयोऽर्हन पञ्चसु च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु ऊर्द्ध जानुनी येषां ते ऊर्द्धजानव: शुद्धपृथिव्यासनवर्जनादौ उत्तराषाढा नक्षत्र चन्द्रेण भुज्यमानं यस्य स तथा / अभिजिन्नक्षत्रं षष्ठे औपग्राहिकनिषद्याया अभावाचोत्कुटु-कासना इत्यर्थः / अध: निर्वाणलक्षणे वस्तुनि यस्य स यद्वा अभिजिति नक्षत्रे षष्ठं निर्वाणलक्षणं शिरसोऽधोमुखा नोद्धतिर्यग्वा विक्षिप्तदृष्टय: ध्यानरूपो य: कोष्ठः वस्तु यस्य स तथा उक्तभेवार्थं भावयति। तद्याथा उत्तराषाढाभिर्युतेन कुसूलस्तमुपागतास्तत्र प्रविष्टा: यथा हि कोष्ठके धान्यं प्रक्षिप्त न विप्रसतं चन्द्रेणेति शेषः। सूत्रे बहुवचनं प्राकृतशैल्या एवमग्रेऽपि च्युतः सर्वार्थ भवति एवं तेऽनगारा विषयेष्वपि प्रसृतेन्द्रिया न स्युरिति / संयमेन , सिद्धनाम्नो महाविभानान्निर्गत इत्यर्थः / च्युत्वा गर्भव्युक्रान्तमरुदेव्याः संवररूपेण तपसाऽनशनादिना समुच्चयार्थो गम्यः / संयमतपोग्रहणं कुक्षावतीर्णवानित्यर्थः / 1 / जातो गर्भवासान्निष्क्रान्तः / 2 / चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं प्रधानत्वं च संयमनवकर्मानुपा- राज्याभिषेकं प्राप्तः।३। मुण्डो भूत्वा अगारं मुक्त्वा अनगारितां साधुतां दानहेतुत्वेन तपसश्चपुराणकर्मनिर्जरणहेतुत्वेन भवति चाभिनवकर्मा- प्रद्रजित: प्राप्त इत्यर्थः / पञ्चमी चात्र क्यब्लोपजन्या। 4 1 अनन्तरं नुपादानात् पुराणकर्मक्षपणाचसकलकर्मक्षयलक्षणो मोक्ष इति आत्मानं यावत् केवलज्ञानं समुत्पन्नम्। 5 / यावत्पदसंग्रह: पूर्ववत् अभिजिता भावयन्तो विहरन्ति तिष्ठन्तीत्यर्थः / अत्र यावत्पदसंग्राह्यः 'अप्पेगइआ युते चन्द्रे परिनिर्वृत: सिद्धिगतः। ननु अस्मादेव विभागसूत्रवलादादिदे दो भासपरिआया" इत्यादिक: औपपातिकग्रन्थो विस्तरभयान्न वस्य षट्कल्याणका: समापद्यमाना दुर्निवारा इति चेन्न तदेवहि लिखित इत्यवसेयम् कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जातमिति (26) अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानां किय विधित्सवो युगपत्ससंभ्रमा उपतिष्ठन्तेनह्ययं षष्ठकल्याणकत्वेन भवता ता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह॥ | निरुप्यमाणो राज्याभिषेकस्तादृशस्तेन वीरस्य गर्भापहार इव नायं अरहओ णं उसमस्स उविहा अंतकरभूमी होत्था तं जहा कल्याणक: अनन्तरोक्तलक्षणायोगात् / न च तर्हि निरर्थकमस्य जुगंतकरभूमी जाव असंखेलाई पुरिसजुगाइं परिआ कल्याणकाधिकारे पठनमिति वाच्यं प्रथमतीर्थेशराज्याभिषेकस्य यंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी॥ जातमिति शक्रेणक्रियमाणस्य देवकार्यत्वलक्षणसाधर्म्यण ऋषभस्य द्विविधा अन्तं भवस्य कुवन्तीति अन्तकरा मुक्तिगा समाननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् तेन समानमिनस्तेषां भूमिः काल: कालस्य चाधारत्वेन कारणत्वाद्भूमित्वेन नक्षत्रजातत्वे सत्यपि कल्याणकत्वाभावेनानियतवक्तव्यतया क्व

Page Navigation
1 ... 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224