Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1182
________________ उसभ 1174 - अभिधानराजेन्द्रः - भाग 2 उसभ तं वयणं सोऊणं,राया अंचियतणूसहसरीरो। अभिबंदिऊण पिअरं, मरीइ अभिवंदओ जाइ॥ 5 // गमनिका / तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि शरीरे यस्य स तथाविध: अभिवन्द्य पितरं तीर्थकर मरीचिम् अभिवंदओ "इत्यभिवन्दको याति।पाठान्तरं वा।" मरीइं अभिवं जाइ त्ति मरीचिं याति किमर्थमभिवन्दितुमभिवन्दनायेत्यर्थः यातीति वर्तमानकालनिर्देशस्त्रिकालगोचरत्वप्रदर्शनार्थ इति गाथार्थः / सो विणएण उवपओ, काऊण पयाहिणं च तिक्खुत्तो। वंदइ अमित्थुणंतो, इमाहिं महुराहिं वग्गूहि // 13 // लाभा हु ते सुलद्धा, जंसि तुमं धम्मचकवट्टीणं / होहिसि दसचउदसमो, अपच्छिमो वीरनामुत्ति / / आइगरदसाराणं, तिविठ्ठना० (45) // 48 // स भरतो विनयेन करणभूतेन मरीचिसकासमुपगत: सन् कृत्या प्रदक्षिणां च (तिक्खुत्तोति) त्रि:कृत्वस्तिस्रो वारा इत्यर्थः वन्दते अभिष्टुते एताभिर्म धुराभिर्वाल्गुभिर्वाग्भिरिति गाथार्थः / (लाभेत्ति) गमनिका लाभा अभ्युदयप्राप्तिविशेषा हुकारो निपात: स चैवकारार्थः ।तस्य व्यवहित: संबन्ध: तव सुलब्धा एव यस्मात्त्वं धर्मचक्रवर्तिनां भविष्यति दशचतुर्दश: चतुर्विशतितम इत्यर्थः / अपश्चिमो वीरनामेति गाथार्थः / (आइगरइत्ति) व्याख्या पूर्ववन्नेया एकान्तप्रदर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यते भरत एवाह / / न विते पारिव्वज, वंदामि अहं इमं च ते जम्म। जं होहिसि तित्थयरो, अपच्छिमो तेण वंदामि ||4|| गमनिका नापि च परिव्राजामिदं पारिवाजं वन्दमि अहमिदं च ते जन्म किं तु यद्भविष्यति तीर्थकर: अपश्चिमस्तेन धन्दामी ति गाथार्थः।। एव ण्हं थोऊणं, काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पियर, विणीयनयरिं अह पविट्ठो।। 50 / / एवं स्तुत्वा हमिति निपात: पूरणार्थों वर्तते कृत्वा प्रदक्षिणां च त्रिःकृत्व: आपृच्छ्य पितरं ऋषभदेवं विनीतनगरीमयोध्यामथानन्तरं प्रविष्टो भरत इति गाथार्थ: / अत्रान्तरे। तं वयणं सोऊणं, तिव अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो, तत्थ मरीई इमं भणइ / / 51 // गमनिका तस्य भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचि: इदंभणतीति योगः कथमित्यत आह / त्रिपदीं दत्त्वा रङ्गमध्यगतमल्लवत् / तथा आस्फोट्य त्रि:कृत्व:तिस्रो वारा इत्यर्थ: / किं विशिष्ट: संस्तत आह। अभ्यधिको जातो हर्षों यस्येति समासः तत्र स्थाने मरचिरिदं वक्ष्यमाणलक्षणं भणति। वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः। जइ वासुदेवपठमो. मूआइविदेहचक्कवट्टित्तं / चरमो तित्थयराणं, होउ अलं इति य मम / / 52 // गमनिका यदि वासुदेव: प्रथमोऽहं भूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि तथा चरम;पश्चिमस्तीर्थकराणां भविष्यामि एवं तर्हि भवतु एतावन्मम एतावतैव कृतार्थ इत्यर्थः / अलं पर्याप्तमन्येनेति।। अह यं च दसाराणं, पिया य मे चक्षवट्टिवंसस्स। अञ्जो तित्थयराणं, अहो कुलं उत्तम मज्झ / / 53 / / गमनिका / अहमेव चशब्दस्यैवकारार्थत्वात् किं दशाराणं प्रथमो भविष्यामीति वाक्यशेषः। पिता च मे मम चक्रवर्तिवंशस्य प्रथम इति क्रियाध्याहारः। तथा आर्यक: पितामह : सतीर्थकराणां प्रथम: यत एवमत अहो विस्मये कुलमुत्तमं ममेति गाथार्थ: / आव०१ अ०। आ० म०प्र०। (24) अथाऽवन्ध्यशक्तिवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूत स्य सङ्घस्य सङ्ख्यामाह। उसभस्सणं अरहओ कोसलिअस्स चउरासी गणहरा होत्था / उसभस्स णं अरहओ कोसलिअस्स उसभसेण पामोक्खाओ चुलसीइं समणसाहस्सओ उक्कोसिआ समणसंपया होत्था। उसहस्सणं बंभी सुंदरीपामोक्खाओ तिणि अजिआसयसाहस्सीओ उक्कोसिअजिआसंपया होत्था / उसभस्स णं सेजसपामोक्खाओ तिण्णि समणोवासगसयसाहस्सीओ पंचसयसाहस्सीओ उक्कोसिआसमणोवासगसंपया होत्था / उमभस्सणं सुभद्दापामोक्खाओ पंचसमणोवासिआसयसाहस्सीओ चउप्पण्णं च सहस्स उक्कोसिआ समणोवासिआसंपया होत्था / उसभस्स णं अरहउकोसलिअस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितह वागरमाणाणं चत्तारि चउद्दसपुटवसिहस्सा अट्ठमायसया उको सिआ चउद्दसपुटवी संपया होत्था / उसमस्स णं णवओहिणाणिसहस्सा उक्कोसिआ संपया होत्था। उसभस्सणं वीसं जिणसहस्सा वीसं वेउव्विअसहस्सा सयाउको सिआ चउद्दसपुव्वी संपया होत्था / उसभस्स णं णवहिणणिसहस्सा उक्कोसिआ संपया होत्था ! उसभस्सणं वीसं जिणसहस्सा वीसं वे छबसया उकोसिया आवारस्स विउलमइसहस्सा छच्च सया पण्णासा वारसवाइसहस्सा छच्या सया पण्णासा उसभस्स णं गइकल्लाणाणं ठिइकल्लाणाणं अगमसिभदाणं वा बीसअणुत्तरोववाइआणं सहस्सा णव य सया उक्कोसिया उसभस्स णं वीसं समणसहस्सा सिद्धा चत्तालीसं अजिआसहस्सा सिद्धा सहि अंतेवासीसहस्सा सिद्धा॥ सुगमं नवरं "जस्स जावइआ गणहरा तस्स तावइआ गणा'' इति वचनागणा: सूत्रे साक्षादनिर्दिष्टा अपि तावन्त एव बोध्या: / क्वचिजीर्णप्रस्तुतसूत्रादर्श "चउरासीति गणा गणहरा होत्था" इत्यपि पाठो दृश्यते तत्र चतुरसीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति। गणश्चैकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधरा वाचनादिभिर्जा-नादिसंपादकत्वेन गणाधारभूता इति भावः (होत्था इति) अभवन् (उसभस्सणमित्यादि) ऋषभसेनप्रमुखानि चतुरशीतिः श्रमणसहस्राणि एष उत्कर्ष उत्कृष्टभागस्तत्र भवा औत्कर्षिका प्रत्यये डीर्वा "इत्यनेनडीविकल्पे रूपसिद्धिः / ऋषभस्यश्रमणसंपदभवत्। अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यमेव सर्वत्र

Loading...

Page Navigation
1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224