________________ उसभ 1174 - अभिधानराजेन्द्रः - भाग 2 उसभ तं वयणं सोऊणं,राया अंचियतणूसहसरीरो। अभिबंदिऊण पिअरं, मरीइ अभिवंदओ जाइ॥ 5 // गमनिका / तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि शरीरे यस्य स तथाविध: अभिवन्द्य पितरं तीर्थकर मरीचिम् अभिवंदओ "इत्यभिवन्दको याति।पाठान्तरं वा।" मरीइं अभिवं जाइ त्ति मरीचिं याति किमर्थमभिवन्दितुमभिवन्दनायेत्यर्थः यातीति वर्तमानकालनिर्देशस्त्रिकालगोचरत्वप्रदर्शनार्थ इति गाथार्थः / सो विणएण उवपओ, काऊण पयाहिणं च तिक्खुत्तो। वंदइ अमित्थुणंतो, इमाहिं महुराहिं वग्गूहि // 13 // लाभा हु ते सुलद्धा, जंसि तुमं धम्मचकवट्टीणं / होहिसि दसचउदसमो, अपच्छिमो वीरनामुत्ति / / आइगरदसाराणं, तिविठ्ठना० (45) // 48 // स भरतो विनयेन करणभूतेन मरीचिसकासमुपगत: सन् कृत्या प्रदक्षिणां च (तिक्खुत्तोति) त्रि:कृत्वस्तिस्रो वारा इत्यर्थः वन्दते अभिष्टुते एताभिर्म धुराभिर्वाल्गुभिर्वाग्भिरिति गाथार्थः / (लाभेत्ति) गमनिका लाभा अभ्युदयप्राप्तिविशेषा हुकारो निपात: स चैवकारार्थः ।तस्य व्यवहित: संबन्ध: तव सुलब्धा एव यस्मात्त्वं धर्मचक्रवर्तिनां भविष्यति दशचतुर्दश: चतुर्विशतितम इत्यर्थः / अपश्चिमो वीरनामेति गाथार्थः / (आइगरइत्ति) व्याख्या पूर्ववन्नेया एकान्तप्रदर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यते भरत एवाह / / न विते पारिव्वज, वंदामि अहं इमं च ते जम्म। जं होहिसि तित्थयरो, अपच्छिमो तेण वंदामि ||4|| गमनिका नापि च परिव्राजामिदं पारिवाजं वन्दमि अहमिदं च ते जन्म किं तु यद्भविष्यति तीर्थकर: अपश्चिमस्तेन धन्दामी ति गाथार्थः।। एव ण्हं थोऊणं, काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पियर, विणीयनयरिं अह पविट्ठो।। 50 / / एवं स्तुत्वा हमिति निपात: पूरणार्थों वर्तते कृत्वा प्रदक्षिणां च त्रिःकृत्व: आपृच्छ्य पितरं ऋषभदेवं विनीतनगरीमयोध्यामथानन्तरं प्रविष्टो भरत इति गाथार्थ: / अत्रान्तरे। तं वयणं सोऊणं, तिव अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो, तत्थ मरीई इमं भणइ / / 51 // गमनिका तस्य भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचि: इदंभणतीति योगः कथमित्यत आह / त्रिपदीं दत्त्वा रङ्गमध्यगतमल्लवत् / तथा आस्फोट्य त्रि:कृत्व:तिस्रो वारा इत्यर्थ: / किं विशिष्ट: संस्तत आह। अभ्यधिको जातो हर्षों यस्येति समासः तत्र स्थाने मरचिरिदं वक्ष्यमाणलक्षणं भणति। वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः। जइ वासुदेवपठमो. मूआइविदेहचक्कवट्टित्तं / चरमो तित्थयराणं, होउ अलं इति य मम / / 52 // गमनिका यदि वासुदेव: प्रथमोऽहं भूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि तथा चरम;पश्चिमस्तीर्थकराणां भविष्यामि एवं तर्हि भवतु एतावन्मम एतावतैव कृतार्थ इत्यर्थः / अलं पर्याप्तमन्येनेति।। अह यं च दसाराणं, पिया य मे चक्षवट्टिवंसस्स। अञ्जो तित्थयराणं, अहो कुलं उत्तम मज्झ / / 53 / / गमनिका / अहमेव चशब्दस्यैवकारार्थत्वात् किं दशाराणं प्रथमो भविष्यामीति वाक्यशेषः। पिता च मे मम चक्रवर्तिवंशस्य प्रथम इति क्रियाध्याहारः। तथा आर्यक: पितामह : सतीर्थकराणां प्रथम: यत एवमत अहो विस्मये कुलमुत्तमं ममेति गाथार्थ: / आव०१ अ०। आ० म०प्र०। (24) अथाऽवन्ध्यशक्तिवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूत स्य सङ्घस्य सङ्ख्यामाह। उसभस्सणं अरहओ कोसलिअस्स चउरासी गणहरा होत्था / उसभस्स णं अरहओ कोसलिअस्स उसभसेण पामोक्खाओ चुलसीइं समणसाहस्सओ उक्कोसिआ समणसंपया होत्था। उसहस्सणं बंभी सुंदरीपामोक्खाओ तिणि अजिआसयसाहस्सीओ उक्कोसिअजिआसंपया होत्था / उसभस्स णं सेजसपामोक्खाओ तिण्णि समणोवासगसयसाहस्सीओ पंचसयसाहस्सीओ उक्कोसिआसमणोवासगसंपया होत्था / उमभस्सणं सुभद्दापामोक्खाओ पंचसमणोवासिआसयसाहस्सीओ चउप्पण्णं च सहस्स उक्कोसिआ समणोवासिआसंपया होत्था / उसभस्स णं अरहउकोसलिअस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितह वागरमाणाणं चत्तारि चउद्दसपुटवसिहस्सा अट्ठमायसया उको सिआ चउद्दसपुटवी संपया होत्था / उसमस्स णं णवओहिणाणिसहस्सा उक्कोसिआ संपया होत्था। उसभस्सणं वीसं जिणसहस्सा वीसं वेउव्विअसहस्सा सयाउको सिआ चउद्दसपुव्वी संपया होत्था / उसभस्स णं णवहिणणिसहस्सा उक्कोसिआ संपया होत्था ! उसभस्सणं वीसं जिणसहस्सा वीसं वे छबसया उकोसिया आवारस्स विउलमइसहस्सा छच्च सया पण्णासा वारसवाइसहस्सा छच्या सया पण्णासा उसभस्स णं गइकल्लाणाणं ठिइकल्लाणाणं अगमसिभदाणं वा बीसअणुत्तरोववाइआणं सहस्सा णव य सया उक्कोसिया उसभस्स णं वीसं समणसहस्सा सिद्धा चत्तालीसं अजिआसहस्सा सिद्धा सहि अंतेवासीसहस्सा सिद्धा॥ सुगमं नवरं "जस्स जावइआ गणहरा तस्स तावइआ गणा'' इति वचनागणा: सूत्रे साक्षादनिर्दिष्टा अपि तावन्त एव बोध्या: / क्वचिजीर्णप्रस्तुतसूत्रादर्श "चउरासीति गणा गणहरा होत्था" इत्यपि पाठो दृश्यते तत्र चतुरसीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति। गणश्चैकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधरा वाचनादिभिर्जा-नादिसंपादकत्वेन गणाधारभूता इति भावः (होत्था इति) अभवन् (उसभस्सणमित्यादि) ऋषभसेनप्रमुखानि चतुरशीतिः श्रमणसहस्राणि एष उत्कर्ष उत्कृष्टभागस्तत्र भवा औत्कर्षिका प्रत्यये डीर्वा "इत्यनेनडीविकल्पे रूपसिद्धिः / ऋषभस्यश्रमणसंपदभवत्। अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यमेव सर्वत्र