SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ उसभ 1175 - अभिधानराजेन्द्रः - भाग 2 उसभ योज्यम् "उसहस्स णमित्यादि प्रायः कण्ठ्यानि नवरं चतुर्दशपूर्विसूत्रे व्यपदेश: तद्यथा युगानि पञ्चवर्षमानानि कालविशेषा: लोकप्रसिद्धानि अजितानां छद्मस्थानां (सव्वक्खरसन्निवाईणंति)सर्वेपाम वा कृतयुगादीनि तानि चक्रमवर्तीनि तत् साधायेक्रमवर्तिनो क्षराणामकारादीनां सन्निपाता व्यादिसंयोगा अनन्तत्वादनन्ता अपि गुरुशिष्यादिरूपा: पुरुषास्तेऽपि साध्यावसानलक्षणयाऽभेदप्रतिपत्त्या ज्ञेयतया विद्यन्ते येषां ते तथा / जिनतुल्यत्वे हेतुमाह" जिणो विव युगानि पदपद्धतिपुरुषा इत्यर्थस्तैः प्रमितान्तकरभूमियुगान्तकरअवितहमित्यादि जिन इवावितथं यथार्थं व्यागृणतां व्याकुर्वाणानां भूमिरिति पर्यायस्तीर्थकृत: केवलित्वकालस्तदपेक्षयान्तकरभूमिः केवलिश्रुतकेवलिनो: प्रज्ञापनायां तुल्यत्वात् / चत्वारि सहस्राणि कोऽर्थः ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं अष्टिमानि च शतानि एषा औत्कर्षिको चतुदर्शपूर्विसंपदभवत् प्रवृत्तमिति तत्र युगान्तकरभूमिर्यावदसंख्यातानि पुरुषा: पट्टाधिरूढास्ते (विउव्विअत्ति) वैक्रियलब्धिमन्तः शेषं स्पष्टम् / विपुलमतयो भन: युगानि पूर्वोक्तयुक्त्या पुरुषयुगानि समर्थपदत्वात् समासः / नैरन्तर्ये पर्यवज्ञानविशेषवन्त:द्वादशविपुलमतिसहस्राणि अधिकारात्तेषामेव द्वितीया। ऋषभात्प्रभूति श्रीअजितदेवतीर्थयावत्। श्रीऋषभपट्टपरम्पषट्शतानि पञ्चाशचेत्येवं सर्वत्र योज्यम् / वादिनो वादिलब्धिमन्त: रासूढा असंख्याता:सिद्धा:नतावन्तं कालं मुक्तिगमनविरह इत्यर्थः ।यस्तु परप्रवावदूकनिग्रह समर्थाः (उसभस्स णमित्यादि) देवगतिरूपायां आदित्ययश: प्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां कल्याणं येषां प्राय: सातोदयत्वात्तेषां तथा स्थितौ देवायूरुपायां कल्याण क्रमेण प्रथमत:सिद्धिगमन तत एकस्य सर्वार्थसिद्धप्रस्तटगमनयेषां ते तथा अप्रविचारसुखस्वामिकत्वात् / आगमिष्यद्भद्र मित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य नन्दीसूत्रवृत्तियेषामागामिभवे सेत्स्यमानत्वात् ते तथा तेषामनुत्तरोपपातिकानां चूर्णिसिद्धदण्डिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहित: सिद्धिगप्त उक्त: पञ्चानुत्तरलवसप्तमदेवविशषाणां द्वाविंशतिसहस्राणि नवशतानि स कोशलापट्टपतीन् प्रतिपत्त्यावसातव्योऽयं-पुण्डरीकगणधरादीन् "उसभस्सणमित्यादि" सुगम नवरं श्रमणार्यिकासंख्याद्यमीलने प्रतीत्येति विशेषस्तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत् अन्तेवासिसंख्या संपद्यते। केवलज्ञानस्य पर्यायो यस्य स तथा एवंविधे ऋषमें सति अन्तं (25) अथ भगवतः श्रमणवर्णकसूत्रमाह। भवान्तमकार्षीदकरोन्न वा कश्चिदपीति / यतो भगवदम्बा मरुदेवी उसमस्स णं बहवे अंतेवासी अणगारा भगवंतो अप्पेगइया प्रथमसिद्धा सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तर्मुहूर्तेनैव सिद्धेति / / मासपरियाया जहा उववाइए सव्वो अणगारवण्णाओ जाव (26) अथ जन्मकल्याणकादिनक्षत्राण्याह / / उद्धंजाणु अहोसिरज्झाणकोहोवगया संजमेणं तवसा अप्पाणं उसमेणं अरहा कोसलिए पंच उत्तरासाढे अबीइछठे होत्था तं भावेमाणा विहरंति॥ जहा उत्तरासाढाहिं चुण चुइत्ता गम्भ वक्वंते उत्तरासाढाहिं जाए अर्हतः ऋषभस्य बहवो अन्तेवासिनः शिष्यास्ते च गृहिणोऽपि उत्तरासाढाहिं रायाभिसे पत्ते उत्तरासाढाहिं मुंडे भवित्ता स्युरित्यनगारा: भगवन्त: पूज्या:अपि:समुच्चये एकका एके अन्येके अगाराओ अणगारि पव्वइए / उत्तरासादाहिं अणंते जाव चिदपीत्यर्थः / मासं यावत् पर्यायश्चारित्रपालनं येषां ते तथा / समुप्पण्णे अभीइणा परिणिव्वुए। यथोपपातिके सर्वो ऽनगारवर्णकस्ताथाऽत्रापि वाच्यः। कियद्यावदित्याह ऋषयोऽर्हन पञ्चसु च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु ऊर्द्ध जानुनी येषां ते ऊर्द्धजानव: शुद्धपृथिव्यासनवर्जनादौ उत्तराषाढा नक्षत्र चन्द्रेण भुज्यमानं यस्य स तथा / अभिजिन्नक्षत्रं षष्ठे औपग्राहिकनिषद्याया अभावाचोत्कुटु-कासना इत्यर्थः / अध: निर्वाणलक्षणे वस्तुनि यस्य स यद्वा अभिजिति नक्षत्रे षष्ठं निर्वाणलक्षणं शिरसोऽधोमुखा नोद्धतिर्यग्वा विक्षिप्तदृष्टय: ध्यानरूपो य: कोष्ठः वस्तु यस्य स तथा उक्तभेवार्थं भावयति। तद्याथा उत्तराषाढाभिर्युतेन कुसूलस्तमुपागतास्तत्र प्रविष्टा: यथा हि कोष्ठके धान्यं प्रक्षिप्त न विप्रसतं चन्द्रेणेति शेषः। सूत्रे बहुवचनं प्राकृतशैल्या एवमग्रेऽपि च्युतः सर्वार्थ भवति एवं तेऽनगारा विषयेष्वपि प्रसृतेन्द्रिया न स्युरिति / संयमेन , सिद्धनाम्नो महाविभानान्निर्गत इत्यर्थः / च्युत्वा गर्भव्युक्रान्तमरुदेव्याः संवररूपेण तपसाऽनशनादिना समुच्चयार्थो गम्यः / संयमतपोग्रहणं कुक्षावतीर्णवानित्यर्थः / 1 / जातो गर्भवासान्निष्क्रान्तः / 2 / चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं प्रधानत्वं च संयमनवकर्मानुपा- राज्याभिषेकं प्राप्तः।३। मुण्डो भूत्वा अगारं मुक्त्वा अनगारितां साधुतां दानहेतुत्वेन तपसश्चपुराणकर्मनिर्जरणहेतुत्वेन भवति चाभिनवकर्मा- प्रद्रजित: प्राप्त इत्यर्थः / पञ्चमी चात्र क्यब्लोपजन्या। 4 1 अनन्तरं नुपादानात् पुराणकर्मक्षपणाचसकलकर्मक्षयलक्षणो मोक्ष इति आत्मानं यावत् केवलज्ञानं समुत्पन्नम्। 5 / यावत्पदसंग्रह: पूर्ववत् अभिजिता भावयन्तो विहरन्ति तिष्ठन्तीत्यर्थः / अत्र यावत्पदसंग्राह्यः 'अप्पेगइआ युते चन्द्रे परिनिर्वृत: सिद्धिगतः। ननु अस्मादेव विभागसूत्रवलादादिदे दो भासपरिआया" इत्यादिक: औपपातिकग्रन्थो विस्तरभयान्न वस्य षट्कल्याणका: समापद्यमाना दुर्निवारा इति चेन्न तदेवहि लिखित इत्यवसेयम् कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जातमिति (26) अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानां किय विधित्सवो युगपत्ससंभ्रमा उपतिष्ठन्तेनह्ययं षष्ठकल्याणकत्वेन भवता ता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह॥ | निरुप्यमाणो राज्याभिषेकस्तादृशस्तेन वीरस्य गर्भापहार इव नायं अरहओ णं उसमस्स उविहा अंतकरभूमी होत्था तं जहा कल्याणक: अनन्तरोक्तलक्षणायोगात् / न च तर्हि निरर्थकमस्य जुगंतकरभूमी जाव असंखेलाई पुरिसजुगाइं परिआ कल्याणकाधिकारे पठनमिति वाच्यं प्रथमतीर्थेशराज्याभिषेकस्य यंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी॥ जातमिति शक्रेणक्रियमाणस्य देवकार्यत्वलक्षणसाधर्म्यण ऋषभस्य द्विविधा अन्तं भवस्य कुवन्तीति अन्तकरा मुक्तिगा समाननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् तेन समानमिनस्तेषां भूमिः काल: कालस्य चाधारत्वेन कारणत्वाद्भूमित्वेन नक्षत्रजातत्वे सत्यपि कल्याणकत्वाभावेनानियतवक्तव्यतया क्व
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy