Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसम 1172- अभिधानराजेन्द्रः - भाग 2 उसभ लिङ्ग विशिष्टम् / तस्य हितास्तद्धिता: तद्धिताश्च हेतवश्चेति समास: तैः सुछ युक्त श्लिष्टमित्यर्थः / परिव्राजामिदं परिव्राजं प्रवर्तयति शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव पाठान्तरं वा (पारिट्वज ततो कारित्ति) पारिवाजं तत: कृतवानिति गाथार्थः / / भगवता च सह विजहार।तंच साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोक: पृष्टवान्। तथा चाह। अह तं पागडरूवं, दळु पुच्छेइ बहुजणो धम्मं / कहेइ जईणं तो सो, वियालणे तस्स परिकहणा // 50 // गमनिका / अथ तं प्रकटरूपं विजातीयत्वात् दृष्ट्वा पृच्छति बहुजनो धर्म कथयति यतीनां संबन्धिभूतं क्षान्त्यदिलक्षणं ततोऽसविति लोका भणन्ति यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारेण तस्य परि समन्तात्कथना परिकथना श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा पृच्छतीति त्रिकालगोचरस्तत्र प्रदर्शनार्थत्वादेवं निर्देशः / पाठान्तरम् / "अहतं पागडरूवं, दटुं पुच्छिसुबहुजणो धम्म। कहती सजतीणं सो, वियालणे तस्स परिकहणा" प्रवर्तत इति गाथार्थः / आ० म०प्र० आव०१ अ०। (23) ब्राह्मणानामुत्पत्तिप्रकारमाह। धम्मकहा अक्खित्ते, उवट्ठिए देइ सामिणो सीसे। गामनगराई विह रइ सो सामिणा सद्धं / / 51 // धर्मकथाक्षिप्तान उपस्थितान् ददाति भगवतः शिष्यान ग्रामनगरादीन् विहरति स स्वामिना सार्द्धम् / भावार्थ: सुगम इत्थं निर्देशप्रयोजन पूर्ववद्ग्रन्थकारवचनत्वाद्वा अदोष इति गाथार्थ: / / अन्यदा भगवान्विहरमाणोऽष्टापदमनुप्राप्तवांस्तत्र च समवसृतः भरतोऽपि भ्रातृप्रव्रज्याकर्णनात्संजातमनस्तापोऽधृतिं चक्रे / कदाचिद्भोगान् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समिपं चागम्य निमन्त्रयंश्च तान् भोगैर्निराकृतश्च चिन्तयामास / एतेषामेवेदानी परित्सक्तसङ्गानामाहारदोनेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकाहृतं च न कल्पते यतीनामिति प्रतिषिद्धेऽकृतकारितेनान्येन निमन्त्रितवान् राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव / तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रह पप्रच्छ। कतिविधोऽवग्रह इति भगवानाह / पञ्चविधोऽवग्रहस्तद्यथा / देवेन्द्रावग्रहो राजावग्रहो गृहपत्यवग्रह: सागारिकावग्रह: साधर्मिकावग्रहश्च / राजावग्रहो भरताधिपो गृह्यते / गृहपतिमण्डिलिको राजा। सागारिक: शय्यातर: साधर्मिक: संयत इत्येतेषां चोत्तरोत्तरेण पूर्व: पूर्वो बाधितो द्रष्टव्य इति / यथा राजावग्रहेण देवेन्द्रावग्रहो बाधित इत्यादिप्ररूपिते देवराडहं भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधायाभिवन्द्य च भगवन्तं तस्थौ / भरतोऽचिन्तयदहमपि स्वकीयमवग्रहमनुजानामीत्येतावताऽपि न कृतार्थता भवतु भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान् भक्तपानमिदमानीतमनेन किं कार्यमिति देवराडाह / गुणोत्तरान् पूजयस्व सोऽचिन्तयत् के मम साधुव्यतिरेकेण जांत्यादिभिरुत्तरा: पर्यालोचयता ज्ञातं श्रावका विरता विरतत्वाद्गुणोत्तरास्तेभ्यो दत्तमिति / पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमत् दृष्ट्वा पृष्टवान् किं यूयमेवभूतेन रूपेण | देवलोके तिष्ठत उत नेति देवराडाह नेति / तन्मानुषैर्द्रष्टुमपि न पार्यते भास्वरत्वात्। पुनरप्याह भरतस्तस्याकृतिमात्रेणास्माकं कौतुकं तन्निदर्श्यताम् / देवराजआह / त्वमुत्तमपुरुष इति कृत्वैकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितामङ्गुली मत्यन्तभास्वरामदर्शयत् / दृष्ट्वा च तां भारतोऽतीव मुमुदे शक्राङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे / ततः प्रभृति शक्रोत्सवः प्रवृत्त इति / भरतश्च श्रावकानाहूयोक्तवान। भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं कृष्यादिच न कार्य स्वाध्यायपरैरासितव्यं भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैर्वतव्यम्। जितो भवान् वर्द्धते भयं तस्मान्माहनेति। ते तथैव कृतवन्तः / भरतश्च रतिसागरावगाढत्वात्प्रमत्तत्वात्तच्छन्दाकर्णनोत्तरकालमेव केनाहं जित इति। आम् ज्ञातं कषायैस्तेभ्य एव वर्द्धते भयमित्यालोचनापूर्वकं संवेगं यातवानिति / अत्रान्तरे लोकबाहुल्यात् सूपकारा: पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः नेह ज्ञायते कः श्रावक: को वा नेतीतिलोकस्य प्रचुरत्वात्। आह भरत: पृच्छापूर्वकं देयमिति। ततस्तान् पृष्टवन्तस्ते को भवान् श्रावकाणां कति व्रतानि स आह श्रावकाणां न सन्तिब्रतानि कित्वस्माकंपञ्चाणुव्रतानि। कति शिक्षाव्रतानि के उक्तवन्त: सप्त शिक्षाव्रतानि / य एवंभूतास्ते राज्ञो निवेदिता: स च ककणीरत्नेन तान लाञ्छितवान्। पुन: षण्मासेनये योग्या भवन्तितानपिलञ्छितवान् षण्मासकालादनुयोगं कृतवानेवं ब्राह्मणा: संजाता इति। ते चस्वसुतान् साधुभ्यो दत्तवन्तस्ते च प्रव्रज्यां जगृहुः / परीषहभीरवस्तु श्रावका एवासन्निति। इयं च भरतराज्यस्थितिः। आदित्ययशसस्तुकाकणीरत्न नासीत्। सुवर्णमयानि यज्ञोपवीतानि कृतवान्महायश: प्रभृतयस्तु केचन रूप्यमयानि केचन विचित्रपट्टसूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धिः अमुमेवार्थ समुसरणेत्यादिगाथया प्रतिपादयति। समुसरणभत्तउग्गह मंगुलियस क्कसावया अहिया। जेया वड्डइ कागिणि लंछणअणुसजणा अट्ट / / 52 // गमनिका / समवसरणं भगवतोऽष्टापदे खल्वासीत् / भक्तं भरतेनानीत तदग्रहणोन्माथितेसति भरते देवेशो भगवन्तमवग्रहं पृष्टवान भगवांश्च तस्मै प्रतिपादितवान् (अंगुलियत्ति) भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायामिन्द्रेणाङ्कुलिदर्शिता। तत एवारभ्य ध्वजोत्सव: प्रवृत्त (सव्वुत्ति) भरतनृपतिना कि मनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान् / त्वदधिकेभ्यो दीयतामिति पर्यालोचयता ज्ञातं श्रावका अधिका इति (जेया वड्डइत्ति) प्राकृतशैल्या जितो भवान् वर्द्धत भयं भुक्त्वोत्तर कालं च ते उक्तवन्त: (कगणिलंछणत्ति) प्रचुरत्वात् काकणीरत्नेन लाञ्छनं चिह्नं तेषां कृतमासीत् (अमुसज्जणअट्ठत्ति)अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्त: अष्टौ वा तीर्थकरान् यावदिति गाथार्थः / अत ऊर्द्ध मिथ्यात्वमुपगता इति। राया आइचजसे, महाबले अइबले ग्रअ वलभद्दे / बलवीरियकतविरिण, जलविविरिए दंडविरिए अ।। 53 / / अस्या भावार्थ: सुगत एवेति गाथार्थः। एएहि अद्धभरह, सयलं भुत्तं सिरेण धरिओ अ। जिणसत्तिओ अमउडो, सेसेहिं चाइओ वोढुं / / 54 / / गमनिका / एभिरर्द्धभरतं सकलं भुक्तं शिरसा धृतश्च / कोऽसावित्याह। प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीत: शेषैर्नरपतिभिर्नशकितो वोद् महाप्रमाणत्वादिति गाथार्थः।

Page Navigation
1 ... 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224