Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1184
________________ उसम 1176 - अभिधानराजेन्द्रः - भाग 2 उसभ चिद्राज्याभिषेकस्याकथनेऽपि न दोषः / अत एव श्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पेन श्रीभद्रबाहुस्वामिपादा "तेणं समएणं उसभे अरहा कोसलिएचउ उत्तरासादे अभिइपंचमे होत्था'' इतिपञ्चकल्याणकनक्षत्रप्रतिपादकमेव सूत्रं बबन्धिरे न तु राज्याभिषेकनक्षत्राभिधायकमपीति / न च प्रस्तुतव्याख्यानस्यानागमिकत्वं भावनीयम् आचाराङ्गभावनाध्ययने श्रीवीरकल्याणसूत्रस्यैव व्याख्यातत्वात्। (28) अथ भगवत: शरीरसंपदं शरीप्रमाणं च वर्णयन्नाह। उसभेणं अरहा कोसलिए वञ्जरिसहनारायसंघयणे स - मचउरंससंठाणट्ठिए पंचधणुसयाइं उड्डं उच्चत्तेणं होत्था।। उसभेणमित्यादि कण्ठ्यम्। अथ भगवत: ऋषभस्य कौमारे राज्ये गृहिल्वे च यावानकाल: प्रागुक्तस्तं संगहरूपतयाऽभिधातमाह। सूसमदूसमाए एगूणणउइए पक्खेहिं सेसेहिं कालगए वीइक्कते | जाव सव्वदुक्खप्पहीणे।। im.1103ies पापातास पुटवसयसहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता आगाराओ अणगरि पटवइए उसभेणं अरहा एगं वाससहस्सछउमत्थपरिआयं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एगं पुष्वसयसहस्सं बहुपडिपुण्णं सामण्णंपरिआयं पाउणित्ता चउरासीई पुथ्वसहस्साइं सवाउअंपालइ पालइत्ता जे से हेमंताणं तच्च मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अणगारसहस्सेहिं सद्धिं संपरिबुडे अट्ठावयसेलसिहरंसि चोदस्समेणं भत्तेणं अपाणएणं संपलिअं संणिसण्णे पुटवण्हकालसमयं सि अभिइणा णक्खत्तेणं जोगमुवागएणं सूसमदूसमाए एगूणणउइए पक्खेहिं सेसेहिं कालगए वीइकते जाव सव्वदुक्खप्पहीणे॥ उसभेणमित्यादि व्यक्तमथ छायस्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह। (उसभेणं इत्यादि) ऋषभोऽर्हन एकवर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः / एकं पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य एकं पूर्वलक्षं बहुप्रतिपूर्ण देशेनापिन्यूनमिति यावत् श्रामण्यपर्यायं प्राप्य चतुरशीतिपूर्वलक्षाणि सर्वायु: पालयित्वा उपभुज्य हेमन्तानां शीतकालमासानां मध्ययस्तृतीयो मास: पञ्चमः पक्षो माघबहुलो माघमासकृष्णपक्ष:तस्य माघबहुलस्य त्रयादेशीपक्षे त्रयोदशीदिने विभक्तिव्यत्यय:प्राकृतत्वात् दशभिरनगारसहनैः सार्द्ध संपरिवृत: अष्टापदशैलशिखरे चतुर्दशेन भक्तेनोपवासाहे नापनकेन पानीयाहाररहितनसंपर्यङ्कनिषण्ण: सम्यक् पर्यड्रेन पद्मासनेन निषण्ण उपविष्टः न तूर्द्धदमादिरिति भावः / पूर्वाह्नकालसमये अभिजिता नक्षत्रेण योगमुपागतेनार्थाच्चन्द्रेण सुषमदु:षमायामेकोननवत्या पक्षेषु शेषेषु अत्रापि विभक्तिव्यत्यय: पूर्ववत् प्राकृतत्वात् / सप्तम्यर्थे तृतीया कालं गतो मरणधर्म प्राप्त: व्यतिक्रान्त: संसारात् / यावच्छब्दात् समुजाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे पडिनिव्वुडे इति" | संग्रहः / तत्र सम्यगपुनरावृत्त्या ऊर्द्धलोकाग्रलक्षणं स्थानं यात: प्राप्तोन पुन: सुगतादिवदवतारी यतस्तद्वचः "ज्ञानिनोधर्मतीर्थस्य, कर्तारः परमं पदम् / गत्वा गच्छन्ति भूयोऽपि, भवतीर्थनिकारत: // 1 // इति छिन्नं जात्यादीनां बन्धनं हेतुभूतं कर्म येन स तथा। सिद्धो निष्ठितार्थ: बुद्धो ज्ञाततत्व: / मुक्तो भवोपग्राहिकर्माशेभ्यः अन्तकृत् सर्वदुःखानां परिनिर्वृतः समन्ताच्छीतीभूत: कर्मकृतसकल सन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा। जं०२वक्षाआ० म० प्र० स०॥ उसभेणं अरहा कोसलिए इमीसे उसप्पिणीए ततियाए सुसमदुस्समाए समए पच्छिमे भागे एगूणणउए अद्धमासे हिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणोसम० / / 26 / / (26) इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह / अह भगवं भवमहणो, पुव्वाण अणूणगं सयसहस्सं। त्रिदशनर्रन्द्रः स्तूयमानो मोक्षं गत इति गाथार्थः / / अथ भगवति निर्वृते यद्देवकृत्यं तदाह / / दसहि सहस्सेहि समं, निव्वाणमणुत्तरं पत्तो / / 55 // गमनिका। अथ भगवान् भवमथन: पूर्वाणामन्यून शतसहस्र मानुपूर्व्या विकृत्या प्राप्तोऽष्टापदं शैलं भावार्थ: सुगम एवेति गाथार्थः / अष्टापदगाहा गमनिका / अष्टापदशैले चतुर्दशभक्ते न से महर्षीणां दशभिः सहसै: समं निर्वाणमनुत्तरं, प्राप्त: अस्या अपि भावार्थ: सुगम एव। नवरं चतुर्दशभक्तं षड्ात्रोपवास: भगवन्तं चाष्टापदप्राप्तमपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्त मानस: पद्भ्यामेवाष्टापदं ययौ / देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वाऽष्टापदशैलं दिव्यविमानानारूढा: खल्वागतवन्त: उक्तं च / भगवति मोक्षगमनायोद्यते जाव य देवावासो, जाव य अट्ठा वओ नगवरिंदो। देवेहिं देवीहि य, अविरहियं संचरंतेहि तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः / / अथ भगवति निवृत यद्देवकृत्यं तदाह / जं समयं च णं उसमे अरहा कोसलिए कालगए वीइकं ते समुज्जाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणें तं समयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए तएणं से सक्के देविंदे देवराया आसणं चलिअं पासइ पासित्ता उहिं पउंजइपउंजइत्ता भयवं तित्थयरं ओहिणा आभोएइ आभोएइत्ता एवं वयासी परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसहे अरहा कोसलिए एवं जीअमे अंतीअ पचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिणिव्वणमहिमं करेत्तए तं गच्छामि णं अहं पि भगवतो तित्थगरस्स परिणिव्वाणमहिमं करेमि तिकट्ट वंदइ णमंसइ वंदइत्ताणमंसइत्ता चउरासईए सामाणिअसाहस्सीहिंतायतीसए तायतीसएहिं चउहिं लोगपालेहिं जाव चउहिं चउरासीईहिं आयरक्खदेवसाहस्सीहि अण्णेहिं अबहूहि सोहम्मकप्पवासीहिं वेमाणिएहिं देवेहिं देवीहिं असद्धिं संपरिबुडे ताए उकिट्ठाए जाय तिरिअमसंखे जाणं दीवसमुदाणं मज्झं मज्झेणं जेणेव अट्ठावए पवए भगवओ तित्थगरस्स सरीरए तेणे व उवागच्छइउवागच्छित्ता विमणे णिएणं देणं सुपुण्णणयरतित्थय

Loading...

Page Navigation
1 ... 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224