________________ उसम ११७०-अभिधानराजेन्द्रः - भाग 2 उसम राजधान्या विनीतायां, प्रत्यगाद्भरतेश्वरः / महाराजाभिषेको भूत्तत्र द्वादशवार्षिक: // 31 // सर्वान् विसृज्य भूपाला नारेभे स्वजनेक्षणम्। दर्शमानेष्वथ स्वेषु, सुन्दरी दर्शिता यदा॥३२॥ दृष्ट्वा पाण्डुमुखी क्षामा, क्रुद्धः कौटुम्बिकानवक्। अस्ति मे भोजनं किं न, रूपेणेयं यदीदृशी।। 33 / / वैद्यो वा नास्ति शिष्टं तैः, सर्वमप्यस्ति ते प्रभो !! परं व्रतायाचामाम्लै:, कटकाद्यदिनात् स्थिता // 34 // अथ विज्ञाय तद्भावं, मुदितो भरताधिपः। श्रुत्वा च समवसृतं, प्रभुमष्टापदाचले॥३५ / / चिरादुत्कण्ठितस्तत्र,ततो गत्वा यमी मुदा। प्रभुं प्रणम्य सुन्दर्य, दापयामास संयमम् // 36 // अथ प्रत्यागतोऽयोध्यां, नगरी भरतेश्वरः / व्यज्ञप्यतयुधागार नियुक्तेनैत्य केनचित्।। 37 / / चक्रं न चक्रशालाया मद्यापि विशति प्रभो ! / विना त्वदाज्ञां कुर्वत्सु, राज्यानि तव बन्धुषु // 38 // चक्रवर्ती तत:सद्यो, दूतैस्तानूचिवानदः। राज्येष्वस्ति यदीच्छा वस्तत्सेवाक्रियतां मम॥३६॥ प्रत्युचिरेऽष्टानवतिः, कुमारास्तानहंयवः / राज्यं तातेन दत्तं न स्तत्किं भरतसेवया // 40 // यूयं व्रजत हे दूता! वयं त्वत्स्वामिना सह। तातं पृष्ट्वा करिष्यामः,सख्यं वाऽसख्यमेव वा // 41 // ततस्तेऽष्टापदे गत्वा, प्रभुंनत्वाऽवदन्नदः / राज्यं तावत्त्वया दत्तं, भ्राता हरति तद्वयम् // 42 // युध्यामहे किमथवा,तदाज्ञामनुमन्महे। धर्म तेषामथार्योऽवक्, लोभेयस्तान्न्यवर्तयन्। 43 / / नि: श्रेयससमं सौख्यं, संसारे क्वापि नास्त्यहो। अङ्गारदाहकस्यात्र, दृष्टान्तं शृणुताधुना // 44 // इहैकोऽङ्गारकृद्यातो, गृहीत्वाम्भोघट वने। पीतं तेनाम्बुतत्सर्वं, तृष्णयार्तेन कुम्भतः // 45 // उपर्यादित्यतापेन, पार्वेऽनवलनत्तथा। काष्ठकुट्टनखेदाच, पीडितस्तृष्णया पुनः॥ 46 / / सोऽथ गाढं गतो मूछा, सुप्त:स्वप्ने तदा जलम्। सर्व गेहसर: कूपनदीहदसमुद्रजम्।। 47 // सर्व पपौ परं तस्य, तृष्णा छिन्ना तथाऽपिन। ततो मरौ जीर्णकूपे , गृहीत्वा तृणपूलकम्॥ 46 // तेनाहृतं पयःशेषं, पतितालेढि जिह्वया। न छिन्ना या समुद्रान्ते, सा तृट्छेत्स्यति तेन किम्॥ 46 // अन्वभूवन् भवन्तोपि, सुखं भवसुखावधि। विमाने सर्वार्थसिद्धे, तृप्तिस्तदपि नाभवत्॥५०॥ ततो वैतालिकं नामाध्ययनं स्वाम्यभाषत। बुध्यध्वं किं न बुध्यध्वमित्यष्टानवतिध्रवाः / / 51 // कोऽपि प्रथमया बुद्धः, कश्चनापि द्वितीयया। बुद्धा: सर्वेऽपि सर्वाभिः, कुमारा: प्राव्रजस्तदा / / 52 / / ज्ञात्वा चरेभ्यस्तदृत्तं, भरतो भरतादिभूः / तेजांसीवांशुरग्नीनां, तेषां राज्यान्यपाहरत्।। 53 / / विज्ञाय लघुबन्धूनां, तद्राज्यहरणं तदा। आयान्त भारतं दूत मूचे बाहुबली बली // 54 / / अथ तृप्तिन ते भर्तुर्वृहत्कुक्षिरिवैष कः। बन्धूनामपि राज्यान्या च्छिनत्ति समातिलोभतः / / 55 / / मदीयमपि किं तद्वद्राज्यमेष जिहीर्षति। मरिचान्यप्यर्थीर्वाञ्छ त्यत्तुं चणकलीलया // 56 // आयातोऽहं तदेषोऽस्मि, राज्याय स्वं प्रभुं युधि। इत्युक्त्वा दूतमुत्सृज्य, बाहुबल्यप्यषेणयत्॥५७॥ ज्ञात्वाऽऽयान्तं च भरतं, सर्वांघेण तमभ्यगात्। ततस्तद्बलयोरासीत्संग्रामो द्वादशाब्दकः / / 58 / / अथ बाहुबलि: स्माह, किमेतै:कीटकुट्टनैः। आवयोरेव यद्वैरमावयोरेव यद्रण: / / 56 // अथाङ्गाङ्गिरणे देव प्रार्थनात्स्वीकृते शुभे। दृग्युद्धं प्रथमं चक्रे , भरतस्तत्र निर्जितः / / 60 // एवं वाग्युन्मुष्टीमुष्टि दण्डादण्डिरणैर्जितः / भरतोऽचिन्तयचक्री, एष एवास्म्यहं न किम् // 61 // तस्यैवं खिन्नचित्तस्य, चक्रं देवतयाऽर्पितम्। सगर्वस्तेन सोऽधावत्, हन्तुं बाहुबलिं प्रति॥ 62 // तभायान्तं समालोक्या चिन्तयदाहुबल्यपि। एतं सचक्रमप्येक मुष्टिघातेन चूर्णये॥६३॥ किं पुन: कामभोगानां, तुच्छानां कारणे मम। भ्रातुर्धष्टप्रतिज्ञस्य, वध: कर्तुं न युज्यते॥६४ // भव्यं में भ्रातृभिश्चक्रे , तत्करोम्यहमप्यत:। अथोचेऽधर्मयुद्धेच्छो ! धिक्के भरत ! पौरुषम्।। 65 / / अलं भोगैमेत्युक्त्वा , तदैव व्रतमाददे। भरतस्तनयं बाहो, राज्ये सोमप्रभंन्यधात्।। 66 // अग्रे केवलिन: सन्ति तातोपान्ते ममानुजा: / ततोऽहमपि यास्यामि, संजाते तत्र केवले॥६७॥ तत्रैवास्थात्प्रतिमये त्युपलस्तम्भनिश्चलः / पादयोतिबल्मीको, लताएहुतविग्रहः // 6 // वत्सरान्ते बोधकालं, ज्ञात्वा ब्राह्मी च सुन्दरी। स्वामिना प्रेषिते गत्वा, दृष्ट्वा तं वल्लिवेष्टितम्॥ 66 // नत्वोचतुरिदं बन्धो, हस्तिनोऽवतराधुना। द्विस्त्रिर्वचनमित्युक्त्वा, गते साध्व्यौ यथा गतम्।। 70 / / बाहुर्दध्यौ क्व हस्ती मे, मृषा चैते न जल्पतः। हुं ज्ञातं मानहस्त्यस्ति, को मानो मे विकेकिनः / / 71 / / तद्यामि स्वामिनं वन्दे, तान् स्वभ्रातृन मुनीनपि। उत्क्षिप्ते चरणे जातं, केवलज्ञानमुऽऽवलम्॥७२।। ततो गत्वा प्रभुं प्रेक्ष्य, तस्थौ केवलिपर्षदि। भरत: कुरुते राज्यं, मरीचिः श्रुतवानभूत // 73 // आ० क०। अथ किमभूदित्याह अन्यदा। बाहुबलिकोवकरणं, निवेअणं चक्किदेवया कहणं / नाहम्मेणं तुज्झे, दिक्खा पडिमायइन्नायं / / 31 / / पढम दिट्ठीजुद्धं, वयाजुद्ध तहेव वाहाहिं। मुट्ठीहि य डंडेहि य, सव्वत्थ विजिप्पए भरहो।। 32 // सो एव जिप्पमाणो, विहुरो अनरवई विचिंतेइ। किं मनि एस चक्की, जहि दाणिं दुव्वलो अह यं / / 33 // ताहे चक मणसी, करेइ पत्ते अचक्करयणम्मि। बाहुबलिणा य भणिअं, धिरत्यु रज्जस्स तो तुब्भ / / 34 / / चिंतेइ असो मज्झं, सहोयरा पुष्वदिक्खिया नाणी। अह य केवली होउं, बचेहामी ठिओ पडिमं / / 35 / /