SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ उसभ 1166 - अभिधानराजेन्द्रः - भाग 2 उसम गाथार्थः / अत्रान्तरेभरतश्चिन्तयामास पूजातावदूद्वयोरपि कार्या। कस्य प्रथमं कर्तुं युज्यते। किं चक्ररत्नस्य उत तातस्येति तत्र तातम्मि पूइए चक्कपूइयं पूअणारिहो ताओ। इह लोइयं तु चक्र, परलोअसुखावहो ताओ॥२४॥ ताते त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव तत्पूजानिबन्ध- | नत्वाच्चक्रस्य / तथा पूजामर्हतीति पूजार्हस्तातो वर्तते देवेन्द्रादितुल्यत्वात् / तथा इह लौकिकं चक्रं तुरेवकारार्थः स चावधारणे किमवधारयति / ऐहिकमेव चक्रं सांसारिक सुखहेतुत्वात् परलोकसुखावहस्तात: शिवसुखहेतुत्वादिति गाथार्थः तस्मात्तिष्ठतु तावचक्र तातस्य पूजा कर्तुं युज्यत इति संप्रधार्य तत्पूजाकरणसंदेशव्यापृतो बभूव / / इदानीं कथानकम् भरहो सव्वड्डीए भगवंतं वंदं उपयट्टी। मरुदेवी सामिणी यभगवंते पव्वइए भरहरजसिरि पासिऊण भणिया इयो मम पुत्तस्स एरिसी रज्जसिरी आसि संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति / उव्वेयं करिया इयो भरहस्स तित्थगरविभूई वन्नेतस्स विन्नपत्तिजिया इयो पुत्तसोगेण य किलेसब्भामंतचक्खु जायं रुवंती एत्तो भरहेण गच्छतेण विनता। अम्मो एहि जेण भगवओ विभूतिं दंसेमि ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ। समोसरणदेसे य गयणतलं सुरसमूहेण विमाणारूढेणोवरतेण विरायंतधयवर्ड पहयदेवदुंदुहिनिनायापूरियदिसामंडलं पासिऊण भरहो भणिया ईओ पेच्छ जइ एरिसी सिद्धी गम कोडिसयसहस्सभागेण वि। ततो तीए भगवओ उच्छवा इत्थतं पासंतीए चेव केवलमुप्पण्णं / अन्ने भणंति भगवओ धम्मकहासई सुणे तीए तकालं च तिकटुमाउयं / ततो सिद्धा / इह भरहे ओसप्पिणीए पढमसिद्धेत्ति काऊण देवेहिं पूजा कया सरीरं च खीरोए छूळ / भगवं च समोसरणमब्भत्यो सदेवमणुयासुराए सहाए धम्मं कहेइ। तत्थ उसभसेणो नाम भरहपुत्तो पुव्वभवबद्धगणहरनामगुत्तो जायसंवेगो पव्वइओ बंभी य पव्वइया। भरहो सावगो जाओ। सुंदरी पव्वयंती भरहेण इत्थीरयणं भविस्सइत्ति रुद्धा सा वि साविया जाया। एस चउव्यिहो समणसंघो। ते य तापसा भगवओ नाणमुपन्नं ति कच्छसुकच्छवजा भगवओ सगासमागंतूण भवणवतिवाणमंतरजोइसियवेमाणियदेवागिणं परिसंदण भगवओ सगासे पव्वइया एत्थ समोसरणे मरीचिमाइया बहवे कुमारा पव्वइया आ० म०प्र०। (22) सांप्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाह। सहमरुदेवीइ निग्गओ कहणं पव्वजमुसभसेणस्स। बंभीमरीइदिक्खा, सुंदरिओरोहसु अदिक्खा / / 25 // पंच य पुत्तसयाई, मरहस्स य सत्तनत्तुअसयाई। सयण्हं पव्वइआ, तम्मि कुमारा समोसरणे // 26 / / भवणवइवाणमंतर जोइसवासी विमाणवासी अ। सव्वट्ठिसपरिया का सीनाऊणुप्पया महिमं / / 27 / / दटूण कीरमाणिं, महिमं देवेहिं खत्तिओ मरिई। संतत्तलद्धबुद्धी, धम्मं सोऊण पव्वइओ // 28 // कथनं धर्मकथा परिगृह्यते / मरुदेव्यै भगवद्विभूतिकथनम् / तथा नशतानीति पौत्रकशतानि / तथा "सयण्हमिति" देसीवचनं युगपदर्थाभिधायकं त्वरिताभिधायकं चेति / मरीचिरिति जातमात्रो मरीचिं मुक्तवानित्यतो मरीचिमान् मरीचिरभेदोपचारान्मतुब्लोपावति। अस्य च प्रकृतोपयोगित्वात् कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः / सम्यक्त्वेन लब्धा प्राप्ता बुद्धिर्यस्य स तथाविधः शेष सुगममिति गाथाचतुष्टयार्थः / आ० म०प्र० / आव० 1 अ० / (भरतविजयवक्तव्यता भरहशब्दे) भगवद्वन्दनार्थ सह मरुदेव्या निर्गत: (कहणं) भगवद्भितिकथनं ऋषभसेनस्य पुण्डरीकापरनाम्नः प्रव्रज्या ब्राह्यादिदीक्षा सुन्दा अवरोधार्थं धारणं (सयोह) समकालं समान्येन कुमारदीक्षाभिधानेऽपि मरीचेर्विशेषणाभिधानं प्रकृतोपयोगित्वात् (सम्मत्तलबुद्धित्ति) लब्धा सम्यक्त्वबुद्धिर्येन सलब्धसम्यक्त्वबुद्धि शेष स्पष्टम्। अथ भरत:किंचकारेत्याह "अथोत्थाय प्रभो: पूजा, विधाय भरतेश्वरः / चकार चक्ररत्नस्या ष्टाहिकामहिमोत्सवम्" (आ०क०) वारसवासाणि महारायाभिसेओ वुत्तो राइणो वियज्जियाताहे निययवगगं सरिउमारद्धोताहे दाइजाति सव्वे निएल्लया एवं परिवाडीए सुंदरी दाइया सा पंडुल्लुगितमुही सा य जदिवसंरुद्धा तद्दिवसमारब्भ आयंविलाणि करेति तं पासित्ता रुट्ठो ते कुडुबिए भणइ। किं मम नत्थि भोयणं जं एसा य रिसीरूवेण जाया वे ज्जा वा नत्थि तेहिं सिर्दु जहा आयंविलाणि करेइ ताहे तस्स तस्सोवरि पयणुओ रागो जाओ। सा य भणिया जइ रुचति तो मए समं भोगे भुंजाहि ण वि तो पव्ययाहि त्ति / ताहे पाएसु पडिया विसजिया पव्वइया। अन्नया भरहो तेसिंभाउयाणं दूयं पट्टवेइ। जहा मम रजं आयणहते भणंति अम्हं विरजं तारण दिण्णं तुडभं वि एतु ताय ताओ पुच्छिजिहित्ति / जं भणिहि ति तं करिहामो तेण समएण भगवं अट्ठावयमागओ विहरमाणे एत्थ सव्वे समोसरिया कुमारा तहे भणति तुडभेहिं दिण्णानि रजाई हरति भाया तो किं करेमो किं जुज्झामो उदाहु आयणामो ताहे सामी भोगेसु नियतावेमाणो तेसिं धम्मं कहेइ न मुत्तिसरिसं सुहमत्थि ताहे इंगालदाहकदिवंतं कहेइ / "जहा एगो इंगालदाहओए गं भाणं पाणियस्स भरेऊण गओ तं तेण उदगं निट्टवियं उवरि आइयो पासे अग्गी पुणो परिस्सम दारुगाणि कुट्टितस्स घरं गतो पाणियं पीयं / मुच्छितो सुमिणं पासइ / एवं असब्भावपट्ठवणा कूवतलागनदीदहसमुदाय सव्वे पीया।नय छिज्जइतहा।ताहे अन्नम्मि जिन्नरूवे तणपुलियं गहाय उस्सिंचइ / जं पडियसेंस तं जीहाण लिहइ एवं तुडभेहिं वि अणुत्तरा सव्वलोगे सव्वपुरिसा सव्वट्ठसिद्धअणुभूया तह वि तत्तिं न गया। एवं वेयालियं नाम अज्झयणं भासइ संबुज्झह किन्न वुज्झह / एवं अट्ठाणउई वि तेहिं अट्ठाणउई कुमारा पव्वइयत्ति कोइ पढमिल्लुएणसंबुद्धो कोइ वितिएण कोइ ततिएण। जाहे तेपव्वझ्या आ० म०प्र० अमुमेवार्थमुपसंहरन्नाह। मागहमाई विजओ, सुंदरिपव्वज्जवारसमिसेओ। आणावण भाउआणं, समुसरणे पुच्छदिटुंतो॥ मागधमादौ यस्य स मागधादि: कोऽसौ विजयो भरतेन कृत इति पुनरागतेन सुन्दर्यवस्थिता दृष्टा क्षीणत्वान्मुक्ता चेति द्वादश वर्षाण्यभिषेक कृतो भरताय आतापनं भ्रातृणां चकार तेऽपि च समवसरणे भगवन्त पूजयन्तः पृष्टवन्तः भगवता चाङ्गा सदाहकदृष्टान्तो गदित इति गाथाक्षरार्थ: / आ० म०प्र०॥ एवं षष्टिसहस्राद्या, सर्व निर्जित्य भारतम् // 30 // जाणा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy