Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1164
________________ उसभ 1156 - अमिधानराजेन्द्रः - भाग 2 उसभ च प्रथमं त्रिदशैः कृत: पश्चाल्लोकेऽपि संजातः। तथा भगवदेहादिदग्धस्थानेषु भरतेन स्तूपा कृता: ततोलोकेऽपितत आरभ्य मृतकदाहस्थानेषु स्तूपाः प्रावर्तन्त / तथा शब्दो नाम रुदितशब्दः स च भगवत्यपवर्ग गते भरतदु: खमसाधारणमवबुद्धय तदपसरणाय शक्रेण कृतस्ततो लोकेऽपि तत: कालादारभ्य रुदितशब्दाः प्रवृत्तास्तथा चाह लोकोऽपि / तथा भरतवत् शक्रवत्वा रुदितशब्दं प्रवृत्त: कर्तुमारब्धवान्। संप्रति छेलापनकद्वारं पृच्छाद्वारं चाह। छेलावणमुक्किट्ठाइ, वालकीलावणं च सेंटाइ। इंखिणियादिरुयं वा, पुच्छा पुण किं कहिं कजं / / 62 / / अहव निमित्ताईणं सुह-सइयाइ सुहदुक्खपुच्छा वा। इचेवमाइयाई, उप्पन्नं उसमकालम्मि।। 63 / / छेलापनकमिति देशीवचनं तच्चानेकार्थ तथाचाह / उक्किट्ठाइ इत्यादि उत्कर्ष नाम हर्षवशादुत्कर्षण नर्दनमादिशब्दात् सिंहनादिता-दिपरिग्रहः / यदि वा वालक्रीडनं छेलापनकम् / अथवा शेंटितादि / तथा प्रच्छनं पृच्छा सा इंखिणिकादिरुदितलक्षणा। इंखिणिका हि कर्णमूले घण्टिकां चालयन्ति ततो यक्षा: खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति / आदिशब्दात् इंखिणिकासद्दश-परिग्रहः / अथवा किं कार्य कथं वा कार्यमित्येवं लक्षणा या लोके प्रसिद्धा पृच्छा सा प्रच्छना। यदि वा निमित्तादीनामादिशब्दात्स्वप्न फलाफलादिपरिग्रहः / पृच्छा प्रच्छना / अथवा सुखशयितादिरूपा सुखदुः खपृच्छा प्रच्छना इत्येवमादितया सर्वमुत्पन्नमृषभस्वामिकाले / उपलक्षणमेतत् / किञ्चिद्भरतकाले किञ्चित्कुलकरकाले च / तथाचाह। किंचिच भरहकाले, कुलगरकाले वि किंचि उप्पन्नं / पहुणा उदेसियाई, सव्वकला सिप्पकम्माइं॥६॥ किञ्चिन्निगडादिभिर्घात इत्यादिभरतकालोत्पन्नं किंचित् हकारितं कुलकरकालेऽप्युत्पन्नं प्रभुणा तु भगवता ऋणभस्वामिना सर्वा गणितप्रभृतयः कला: सर्वाणि घटशिल्पप्रभृतीनि शिल्पानि सर्वाणि च कृष्यादीनि कर्माणि देशितानि। आ० म०प्र०। आव०। (13) श्रीऋषभदेवस्य वास: / तओ णं उसमे अरिहा कोसलिए वीसं पुटवसयसहस्साई कु मारवासमज्झे वसइ वसइत्ता तेवहिं पुटवसयसहस्साई महारायवासमज्झे वसइ तेवहिं पुटवसयसहस्साई महारायवासमज्झे वसमाणे लेहाइआओ गणिअप्पहाणाओ सउणरुअपज्जवसाणाओ वाबत्तरि कलाओ चोसहिं महिलागुणे सिप्पसयं च कम्माणं तिण्णि विपयाहिआए उवदिसइति।। ततो जन्मकल्याणकानन्तरमित्यर्थः। ऋषभोऽर्हन् कौशलिक: विंशति पूर्वशतसहस्राणि पूर्वलक्षाणि भावप्रधानत्वान्निर्देशस्य कुमारत्वेनाकृता- 1 भिषेकराजसुतत्वेन वासोऽवस्थानं तन्मध्ये वसति। "कुमारवासमज्झावसई'' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थः / उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि भावप्रधानो निर्देश इतिमहाराजत्वेन | साम्राज्येन वासोऽवस्थानंतन्मध्ये वसति। तत्र वसतश्च कथं प्रजाउपचक्रे इत्याह "तेवढिं इत्यादि'' त्रिषष्टिं पूर्वलक्षाणि यावन्महाराजवासमध्ये वसन् लिपिविधानादिका गणितमङ्कविद्या धर्मकर्मव्यवस्थितौ / बहुप्रकारत्वात्प्रधाना यासुताः। शकुनरुतं पक्षिभाषितं पर्यवसाने प्रान्ते यासां तास्तथा द्वासप्ततिकला: कलनानि कलाविज्ञानानीत्यर्थस्ता: कलनीयभेदात् द्वासप्ततिः अर्थात् प्रायः पुरुषोपयोगिनी: / चतुषष्टि महिलागुणान् स्त्रीगुणान कर्मणां जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय लोकोपकारायोपदिशति / अपिशब्द: एकोपदेशकपुरुषतासूचनार्थः / वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थकराणामयमेवोपदेशविधिरिति ज्ञापनार्थम् / यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पाश्चात्यकाले प्रादुर्बभूवुः / भगवता तु शिल्पशतमेवोपदिष्ट मत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशं तुकर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति। श्री हेमसूरिकृतादिदेवचरित्रे तु। "तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि। कर्माण्यासूत्रयामास,लोकानांजीविकाकृते॥१॥" इत्युक्तमस्तितदाशयेन तुकम्माणमित्यत्र द्वितीयार्थे षष्ठी ज्ञेया। तथा च कर्माणिजधन्यमध्यमोत्कृष्टभेदात् त्रीण्यप्युपदिशति इत्यपि व्याख्येयम् / शिल्पशतं च पृथगेवोपदिशति इति ज्ञेयमिति जं०२ गक्ष० / (अथात्र सूत्रसंक्षेपतः प्रोक्ता विस्तरस्तु राजप्रश्नीयादशेषु दृश्यमाना द्वासप्ततिकलास्ताश्च कालशब्दे दर्शयिष्यन्ते) शिल्पशतं चेदं कुम्भकृल्लोहकृच्चित्रतन्तुवायनापितलक्षणनि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति / तथा चार्षम् पंचेव य सिप्पाइं, घडलोहचित्तणंतकासाए। इक्किक्कस्य य पत्तो, वीसं वीसं भवे भेआ / / १॥"इति। नन्वत्रैषां पञ्च मूलशिल्पानामुत्पत्तौ किं निमित्तमित्युच्यते युग्मिनामामौषध्योदरे मन्दाग्नितया अपच्यमाने हुतभुजि प्राक्षिप्यमाने तुसमकालमेव दह्यमाने युगलिकनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं क्षत्रिया:शस्त्रपाणय एव दुष्टभ्य: प्रजारक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्र मेषुहीयमानेषु चित्रकृच्छिल्पं, वस्त्रकल्प द्रुमेषु हीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्मे पूर्वमवर्द्धिष्णु रोमनख मा मनुजान्तुदत्विति नापितशिल्पमिति / श्री हेमाचार्यकृऋभचरित्रे तु गृहादिनिमित्तं वर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुक्तं शेषं तत्तथैवेति। ननु भोग्यसत्कर्माण एवार्हन्तो भगवन्त: समुत्पन्नव्याधिप्रतीकारकल्पस्त्यादिपरिग्रहं कुर्वते नेतरत्तत: किमसौ निरवद्यैकरुचिर्भगवान् सायद्यानुसंबन्धिकलाद्युपदर्शने प्रववृते ? उच्यते समयानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दु:स्थाविभाव्यसंजातकरुणैकरसत्वात् / समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवतीति वीर इव द्विजस्य चीवरदाने / अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकलेंऽशुके शकलकदानं सत्यं भगवतश्चतुनिधारकत्वेन तस्य तावन्मात्रस्येव लाभस्यावधारणेनाधिक योगस्य क्षे मानिर्वाहक त्वदर्शनात् / कथमन्यथा भगवदंशस्थलस्तच्छकलग्रहणेऽपि तदुच्छत्कृितार्द्ध विभाजक स्तन्तु वाय; समजायत / किं च फलाद्युपाये न प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनाशक्तिरपि न स्यात् / ननु भवतु नामोक्तसुखहेतोर्जगद्भर्तुः कलाद्युपदर्शकत्वं परं'राजधर्मप्रवर्तकत्वं कथमुचितमुच्यतें / शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थिति संग्रहाय च / ते च राज्यस्थितिनिश्रयाः सम्यक्प्रवर्तमाना: कमेण परेषा महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसननिवर्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति /

Loading...

Page Navigation
1 ... 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224