Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1175
________________ उसभ 1167 - अभिधानराजेन्द्रः - भाग 2 उसभ वा एवं तस्सण भवइ।सेणं भगवं वासावासवजं हेमंतं गिम्हाणुसु पूजाप्राप्तौ जीविते दुर्विषहपरीषहाप्तौ चमरणे निष्पहः। संसारपारगामीति गामे एगराइएणगरे पंचराइए ववगयहाससोगअरइरइभयपरित्ता व्यक्तम् / कर्मणां सङ्गोऽनादिकालीनो जीवप्रदशैः सह संबन्धस्तस्य से णिम्ममे जिरहंकारे लहुभूए अगथे वासी तत्थ णं अदुढे निर्घातनं विश्लेषणं तदर्थमभ्युत्थित उद्यतो विहरति। अथ ज्ञानकल्पाकचंदणाणुलंवणे अरते लेतुम्मि कंचणम्मि अ समे / इह लोए / वर्णनायाह (तस्सणमित्यादि) तस्य भगवत: एतेनानन्तरोक्तेन विहारेण परलोए अपडिबद्ध ज विअमरणे निरवकंखे संसारगामी विहरत एकस्मिन् वर्षसहस्रे व्यतिक्रान्ते सति पुरिमतालस्य नगरबहि: कम्मसंघणिग्घायणं ठाए अन्मुट्ठिए विहरइ। तस्मणं भगवंतस्म शकटमुखे उद्याने न्यग्रोधवरपादपस्याधो ध्यानान्तरिकेति / अन्तस्य एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्वंते समाणे विच्छेदस्य करणमन्तरिका स्त्रीलिङ्गशब्द: अथवा अन्तरमेवान्तर्य पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उ जाणांसि भेषजादित्वात् स्वार्थे यण्प्रत्ययस्तत: स्त्रीत्वविवक्षायां डीपि प्रत्यये णग्गोहवरपायवस्स अहे झाणंतरिआए वट्टमाणस्स आन्तरी आन्तर्येवान्तरिका आरब्धध्यानस्य समाप्तिरपूर्वस्यानाफग्गुणबहुलस्स एक्कारसीए पुटवण्हकालसमयंसि अट्ठमेणं भत्तेणं रम्भणमित्यर्थः / अतस्तस्यां वर्तमानस्य कोऽर्थः पृथक्त्ववितक अपाणएणं उत्तरासाढाणक्खत्तेणं जांगमुवागएणं अणुत्तरेणं सविचारम् 1 एकत्ववितर्क मविचारम् 2 सूक्ष्मकियमनिवर्ति 3 नामेणं जाव चरित्तेणं अणुत्तरेणं तवेण वलेणं वीरिएणं आलएणं समुच्छिन्नक्रियमप्रतिपाति 4 इति चतुश्वरणात्मकस्य शुक्लध्यानस्य विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अजवेणं मद्दवेणं चरणद्वये ध्याने चरमचरणद्वयमप्रतिपन्नस्येति योगनिरोधरूपध्यान-स्य लाघवेणं सुबचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं चतुर्दशगुणस्थानवर्तिनि केवलिन्येव संभवात् / फाल्गुनबहुलभावेमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिण स्यैकादश्यां पूर्वाह्नकालरूपो य: समयोऽवसरस्तस्मिन् अष्टमेन पडिपुण्णे केवलवरनणदसणे समुप्पण्णे जिणे जाए केवली भक्तनागमभाषयोपवासलक्षणेनापानकेन जलवर्जितेनोत्तराषाढानक्षत्रे सव्वन्नू सव्वदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पज्जवे चन्द्रेण सहेति गम्यं ये गमुपागते सति। उभयत्रणं वाक्यालङ्कारे। अथवा आर्षत्वात्सप्तमयर्थे तृतीया अनुत्तरेणेति क्षपक श्रेणिप्रतिपन्नत्वेन जाणइ पासइ तंजहा आगई गई ठिई उववायं मुत्तकडं पडिसेविअं आवीकम्मरहोकम्मं तं तं कालं मणवयकाए जोगे केवलासन्नत्वेन परमविशुद्धिपदप्राप्तत्वेन न विद्यते उत्तरं प्रधानमप्रवर्टि वा छाद्यस्थिकज्ञानं यस्मात्तत्तथा तेन ज्ञानेन तत्वावबोधरूपेण एवं एवमादी जीवाण वि सटवभावे अजीवाण वि मवभावे यावच्छब्दात् दर्शनेन क्षायिकभावापन्नेन सम्यक्त्वेन चारित्रेण मोक्खमग्गस्स विसुद्धतराए बहवे जाणमाणे पासमाणे एस खलु विरतिपरिणामरूपेण क्षायिकभावापन्नेनैवतपसेति व्यक्तम् / बलेन मोक्खमग्गसममण्णेसिं च जीवाणं हियसुहणिस्स असकरे संहननोत्थप्राणेन वीर्ये ण मानसोत्साहेन आलयेन निर्दोषवसत्या सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ॥ विहारेण गोचरचर्यादिहिण्डलक्षणेन भावनया महाव्रतसंबन्धिन्या अथ कथं नु भगवान्वहरति स्मेत्याह (सेणमित्यादि) स भगवान् वर्षासु मनोगुप्त्यादिरूपतया पदार्थानामनित्यत्वादिचिन्तनरूपया वा क्षान्त्या प्रावृट्काले वासोऽव्सथानंतद्वळ वजनेनेत्यथ: / हेमन्ता: शीतकालमासाः क्रोधनिग्रहेण गुप्त्य प्राण्याख्यातस्वरूपया मुक्त्या निर्लोभतया तुष्ट्या ग्रीष्मा उष्णकालमासास्तेषुग्रामेऽल्पीयसि सन्निवेशे एका रात्रिर्वासमा इच्छा निवृत्त्या आर्जवेन मायानिग्रहेण मार्दवेन माननिग्रहेण लाघवेन नतया यस्य स एकरात्रिक:एकदिनवासीत्यर्थः / नगरे गरीयसि सन्निवेसे क्रियासु दक्षभावेन क्रियोक्तप्रत्यनिधानात् सोपचितं सोपचयं पुष्टमिति पञ्च रात्रयो वासमानतया यस्य स तथा पञ्चदिनवासीति भावः / यथा यावत् एतादृशेन समुत्पन्नोऽयमित्यन्वयः / एवमनन्तमविनाशित्वात् दिनशब्दोऽहोरात्रवाची तथा रात्रिशब्दोऽप्यहोरात्रवाचीति / ननु तहिं अभुत्तरं सर्वोत्तमत्वात्, नियाधातं कटकुठ्यादिभिरप्रतिहतत्वात् दिनशब्द एव कथं नोपात्त उच्यते / निशाविहारस्यासंयमहेतुत्वेन निरावणं क्षायिकत्वात् कृत्यं सकलार्थग्राहकत्वात् प्रतिपूर्ण चतुानिनोऽपि तीर्थङ्करा अवगृहीतायां वसतावेवावासिषु: वत्स्यन्ति सकलस्वांशकलितत्वात् पूर्णचन्द्रवत् / केवलमसहायं "णहम्मि वसन्तीति वृद्धाम्नाय: / व्यपगतहास्यशोकारतिरतिभयपरित्रास: / छाउमथिएणाणे" इति वचनात् परं प्रधानं ज्ञानं च दर्शनं समाहारद्वन्द्वे तत्रारतिर्मानसौत्सुक्यमुद्वेगफलकर रतिस्तदभावः / परित्राम एकवद्भाव: तत: पूर्वपदाभ्यां कर्मधारयः। तत्र सामान्यविशेषोभयात्मके आकस्मिकं भयं शेष व्यक्तम्। निर्गतो ममेति शब्दो यस्मात् स तथा। ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्यावबोधरूपमिति / किमुक्तं भवति प्रभोममेत्यभिमानो नास्तीति षष्ठ्येकवचनान्तस्या- अत्रायमाशयः दूरादेव तालतमालादिकं तरुनिकरं विशिष्ट - स्मच्छब्दस्यानुकरणशब्दत्वान्ममेत्यस्य साधुता। निरहङ्कार: अहमिति व्यक्तिरूपतयाऽनवधारितमवलोकयत: पुरुषस्य सामान्ये व करणमहङ्कारः स निर्गतो यस्मात् स तथा लघुभूत ऊर्द्धगतिकत्वात्। वृक्षमात्रप्रतीतिजनक पदपरिस्फुटं किमपि रूपं चकास्ति तद्दर्शन अत एवाग्रन्थो बाह्याभ्यन्तरपरिग्रहरहितः।वास्या सूत्रधारशस्त्रविशेषण निर्विशेष विशेषाणामग्रहो दर्शनमिति वचनात् / पुनस्तस्यैव यत्तल्लक्षणं त्वचोत्खननं तत्राद्विष्टोऽद्वेषवान् / चन्दनानुलेपनेऽरक्तोऽ- प्रत्यासीदतस्तालतमालादिव्यक्ति रूपतयाऽवधारितं तमे व रागत्वत्। लेष्ठौ दृषदि काञ्चनेच सम: उपेक्षणीयत्वेनोभयत्र साम्यभाक्। तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनक परिस्फुट रूपमाभाति इह लोके वर्तमान भवे मनुष्यलोके परलोके दवभवादौ तत्राऽप्रतिबद्धस्त- | तज्ज्ञानम् / ननु भवतु नाम इत्थमनुभवसिद्धे ज्ञाने छद्मस्थानां ऋत्यसुखनिष्पिपासित्वात् जीवितमरणयोर्निरवकाङ्गमिन्द्रनरेन्द्रदि / विशेषग्राहकता दर्शन च सामान्यग्राहकता परं केवलिनो ज्ञानक्षणे

Loading...

Page Navigation
1 ... 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224