Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसभ 1166- अमिधानराजेन्द्रः - भाग 2 उसम णगनाभरुप्पनाभपीठमहापीठा जाया। कणगनाभरुप्पनाभावी-यनामेण बाहुसुबाहू अहं पुण नगरे तत्थेव रायसुतो जातो वालो चेव वइरनाभंसमल्लीणो सारही सुजसो नाम वइरनाभेण सममणुपव्वइतो भगवया य वइरसेणेण वइरनाभो भरहे पढमतित्थयरो उसभो नाम आदिट्ठो कणगनाभो कचवट्टी भरहो इति सेसंजहा पुव्वं जाव सव्वद्वे देवा जाया ततो चुया इहागया मया य वइरसेणतित्थयरो परिसेण नेवत्थेण दिह्रोत्ति य पियामहलिंगदरिसणेण पोराणतो जाईतो सरियातो विनायं च अन्नपाणाइ दायव्वं तवस्सीण / तेसिंच तिणि विसु-विणाणमेतदेव फलं ज भयवतो भिक्ख दिन्ना / एयं च कह सोऊण नरवइमाईहिं पहट्टमाणसेहिं सेजंसो पूजितो आ० म०प्र०॥ स्वप्नानां च फलमिदं, यत्प्रभुः प्रतिलाभित: / / 22 // तदाकर्ण्य जन: सर्वः, श्रेयांसमभिनन्द्य च। अमन्दानन्दमेदस्वी, स्थानं निजनिजं ययौ // 23 / / श्रयांसोऽपि प्रभुर्यत्रावस्थित: प्रतिलाभितः। रत्नपीठं व्यधात्तत्र माऽसौ भू: क्रम्यतां जनैः / / 24 / / तय त्रिसंध्यमानर्च, लोकोऽप्राक्षीदिदं हि किम्। श्रेयांस: कथयामास, युगादिजिनमण्डलम्॥ 25 / / लोकेनापि ततो यत्र, यत्र श्रीभगवान् स्थित:। तत्र तत्र कृतं पीठं, सूर्यपीठं क्रमादभूत्॥ 26 // आ० क०। प्रस्तुतमाह। तखिसिलायलगमणं, बाहुबलिनिवेअणं चेव। अक्षरगमनिका क्रियाध्याहारत: कार्या। तथागजपुरं नाम नगरमासीत् श्रेयांसस्तत्र राजा तेनेजुरसदानं भगवन्तमधिकृत्य प्रवर्तितम् / तत्रार्द्धत्रयोदशहिरण्यकोटीपरिमाणा वसुदारा निपतिता। पीठमिति श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीति भक्त्या रत्नमयं पीठं कारितं गुरुपूजेति तदर्धनं चक्रे / अत्रान्तरे भगवत: तक्षशिलातलगमनं बभूव भगवत: प्रवृत्तिनियुक्तपुरुषैर्वाहुबलिनिवेदनं कृतमित्यक्षरगमनिका। एव मन्यासामपि संग्रह गाथानां स्वबुद्ध्या गमनिका कायेति गायार्थः / आ०म०प्र० अथ पुन: कथाशेषमुच्यते।। ज्ञात्वा स्वामिनमायान्तं, हर्षोत्कर्षेण पूरित:। अचिन्तयदाहुबलि:, स्वसर्वद्धा प्रभोः पदौ // 1 // नस्यामीत्यागतस्तत्र, यावत्प्रात: स नागरः / विजहार प्रभुस्तावद्वायुवन्मुनयोऽममा:॥२॥ अदृष्ट्वा स्वामिनं बाहुर्विनिर्मायाधृतिं पराम्। यत्रास्थाद्भगवांस्तत्र, धर्मचक्र मणीमयम्॥३॥ अष्टयोजनविस्तार मेकयोजनमुच्छ्रितम्। सहस्रारं सहस्रांशो रिव विम्बंन्यवेशयत्॥ 4 // पूजयामास पुष्पैस्त चके चाष्टाह्निकोत्सवम्। संस्थाप्य पूजकांस्तत्र, ययौ बाहुर्निजां पुरीम् / / 5 / / ततश्च विहरन् स्वामी, समीरण इवास्पृहः / यवनाडम्बयल्लादिम्लेच्छदेशेषु मौनभाक् // 6 // उपसर्गरसन्तुष्टः, सहमान: परीषहान्। आ० क०॥ (16) श्रामण्यानन्तरं कर्थ प्रभुः प्रववृते इत्याह॥ जप्पमिदं च णं उसमे अरहा कोसलिए मुंडे भवित्ताणं अगाराओ अणगारि पव्वइए तप्पभिई च णं उसमे अहा कोसलिए णिचं वोसट्टकाए वि अत्तदेहे जे केइ उवसग्गा उववजांति तं दिव्वा वाजाव पडिलोमावा तत्थ पडिलोमा वेत्तेण जा जाव कसेण वा काए आउट्टेजा अणुलोमा वंदेज वा जाव पञ्जुवासेज वा ते सव्वे सम्म साहई जाव अणुहिओ सेज्जई।। यत: प्रभृति ऋषभोऽर्हन् कौशलिकः प्रव्रजितस्तत: प्रभृति नित्यं व्युत्सृष्टकाय: गृहकर्मवर्जनात्त्यक्तदेह: परीषहादिसहनात्ये केचिदुपसर्गा उत्पद्यन्ते तद्यथा दिव्या देवकृता: वाशब्द: समुच्चये यावत् करणात् 'माणुसा वा तिरिक्खजोणिआ वा इति'' पदग्रहप्रतिलोमा: प्रतिकूलतया वेद्यमाना अनुलोमा: अनुकूलतया वेद्यमाना: वा शब्द: पूर्ववत्। तत्र प्रतिलोमा वेत्रेण जलवंशेन यावच्छब्दात् "तयाए वा छियाए वा लयाए वा" इति ।तत्र तपयाऽसनादिकया छिवया श्लक्ष्णया लोहकुश्यया लतया कम्बया कर्षेण चर्मदण्डेन वाशब्द: प्राग्वत् / कश्चिद्दुष्टात्मा कार्य विवक्षात: कारकाणीत्याधारविवक्षायां सप्तमी। आकुट्टयेत्ताडयेदित्यर्थः / अनुलोमास्तु"वंदेजवायावत्करणात् पूएजा वासकारेज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेइयं इति''वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभि: सत्कुर्याद्वा वस्त्रादिभिः सन्मानयेद्वा अभ्युन्थानादिभि: कल्याणं भद्रकारित्वा त् मङ्गलमनर्थप्रतिघातत्वात् देवतामिष्टदेवतामिव चैत्यमिष्टदे-वताप्रतिमामिव पर्युपासीत वा सेवेतेति तान् प्रतिलोमानुलोम- भेदभिन्नान् उपसर्गान सम्यक् सहते भयाभावेन यावत्करणात् खमइ तितिक्खइत्ति क्षमते क्रोधाभावेन तितिक्षते दैन्यावलम्बनेन अध्यासयति अविचलकायतयेति। अथ भगवत: श्रमणावस्थां वर्णयन्नाह।। तएणं से भगवं समणे जाए इरिआसमिए जाव पारिद्वाव णआसमीए मणसडिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते जाव गुत्तबंभयारी अकाहे असाणे अमाए अलोहे संते पसंते उवसंते परिणिवुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे जबकणगं वजायरूवे आदरिसपडभागे इव पागडभावे कुम्मो इव गुच्छिदिए पुक्खरपत्तमव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सूरो तेयसि विहग इव अप्पडिबद्धगामी सागरो इव गंभीरे मंदरो इव अकं पे पुढ बि इव सवफासविसहे जीवो विव अप्पडिहयगई णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे से पडिबंधे चउटिवहे भवति तं जहा दव्वओ खित्तओ कालओ भावओ। दव्वओ इह खलु माया मे पिया मे भाया मे भगिणी मे जाव संग थसंथुआ में हिरण्णं मे सुवण्णं मे जाव उवगरणं मे अहवा से समासओ सञ्चित्त वा अञ्चिते वा मीसए वा दव्वा जाए एवं तस्त णं भवइ खित्तओ गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गिहे वा अंगणे वा एवं तस्स ण भवइ कालओ थोवे बालवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालपडिबंधे एवं तस्स ण भवइ भावओ कोहे वा जाव लोहे वा भए वा हासे

Page Navigation
1 ... 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224