Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1168
________________ उसभ 1160- अभिधानराजेन्द्रः - भाग 2 उसम पव्वइया अन्ने भणंति एए वि कच्छमहाकच्छे रज्जे ठवेइ ठवेइत्ता चेत्तबहुलट्ठमीए दिवसस्स पच्छिमे भागे सुदंसणाए सिवियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणे विणीयाए रायहाणीए मज्झं मज्झेणं निग्गच्छमाणे जेणेव सिद्धात्थवणे जेणेव असोगयरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स हेट्ठा भयवया सयमेव कतो चउमुडिओ लोचो पंचममुट्ठिग्गहणेहिं भगवतो कणगावदाते सरीरे अंजणरेहाओ इव रेहतीओसको उवलम्भिऊणंभणिया इतो भयवंएयातो एवमेव चिटुंतु तहेव वियातो तेण भगवतो चउमुडिओलोओ।लोयंकाऊंण छटेण भत्तेण अपाणएणं आसाढानक्खत्तेणं उग्गाणं भोगाण रायण्णाणं खत्तियाणं चउहिं सहस्सेहि सद्धि तेसिं पंचमुद्वितो लोचो आसि। एगं देवदूसमादाय पव्वइतो। सव्वतित्थयरा विणयं सामइयं करेमाणा एवं भणंति करेमिसामाइयं सव्वं सावजं जोग पच्चक्खामिजावज्जीवाए तिविहं तिविहेण जाव दोसिरामि भदंत इति न भणंति तथा कल्पत्वादत ऊर्ध्वमेतदेवोपसंहरन्नाहेत्यादिवक्तव्यम् / एवं भगवं कयसामाइओ नाणाभिग्गहं परमं घोरं घेत्तूण वोसट्ठचत्तदेहो विहरइ भगवं अरहा उसभे कोसलिए साहियं संवच्छरं चीवरधारी होत्था एवं जाव विहरइ / ताहे पुव्वमणिप्पगारेण दुवे कच्छमहा कच्छाणं पुत्ता णमिविणमिनो उवट्ठिया भयवं विणवंति जहा भयवं अझं तुझेहिं संविभागोण केवइवत्थुणा कत्तो त्ति ततो ते सन्नद्धबद्धकवया करवालवग्गहत्थाओ लग्गति विण्णवंति यति सज्झं ताव तुब्मेहिं सव्वेसिं तोगा दिन्ना ता अम्ह वि देह एवं तिसज्झं विण्णावंताणं मोलग्गंताणय कालो वच्चइ / अन्नय धरणो नागकुमारिंदो भयवतो वंदतो आगतो इमेहि य विन्नवियं ततो सो ते तहा जायमाणे भवइ भो सुणह भयवं चत्तसंगो गयरोसतोसो सरीरे वि निम्ममत्तो अकिंचणो परमजोगी निरुद्धासवो कमलपत्तनिरुवलेवचित्तो मा एयं जायह अहं तु भगवतो भत्तीए मा तुब्भं सामिसेवा अफला होउत्ति काउं पढियसिद्धाई अडयालीसं विजासहस्साइं देमि ताण इमातो चत्तारि महाविजातो / तं जहा / गोरी गंधारी रोहिणी पन्नत्ती तं गच्छह तुडभे विजारिद्धीए सजणं जणवयं उज्जलोभेऊण दाहिणिलाए उत्तरिल्लाए विज्ञाहरसेढीएगगणवल्लहपामोक्खे रहनेउरचक्कबालपामोक्खेय पण्णासं सद्धिं च विजाहरनगरे निवेसिऊणं विहरह / ते वि तं सव्वमाणत्तियं पडिच्छिऊण लद्धपसाया कामियं पुप्फगविमाणं विउव्विऊणं भगवं तित्थयरं नागरायं च वंदिऊण पुप्फगविमाणमारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विणीयनगरिमतिगम्म भरहस्स रण्णो तमत्थं निवेइत्ता सयणं परियणं च गहाय वेयड्डे उत्तरसेढीए विनमीस४ि नगराई गगणवल्लभपमुहाई निवेसइ नमी दाहिणसेढीए रहनेउरचकवालाईणि पन्नासं नगरणि निवेसइ। जइजतोजणवयातो नीया मणुया तेसिंतनामा वेयड्ढे जणवया जाया / विजाहराणं च एगेगस्स अट्ठनिकाया सव्वे मिलिया सोलस ते पिइमे गोरीणं विजाणं मणुया गोरिया 1 मणूणं मणूया 2 गंधारीणं गंधारा 3 माणवीणं माणवा 4 केसिगाणं के सिगा 5 भूमितुंडिगाणं भूमितुंडिगां।६७। मूलवीरियाणं मूलवीरिया 5 संवुक्काणं / संवुक्का 6 कालीणं कालिया 10 समकीर्ण समका 11 सायंगीणं मायंगा। 12 पव्वईणं पव्वया 13 वंसालयाणं वंसालया 14 पंसुभूलियाणं पंसुमूलिया / 15 रुक्खमूलियाणं सक्खमूलिया 16 एवं ते नमिरिनमीसोल-सविज्जाहरनिकाए विभइऊणं देवा इव विजावलेण गगणवासिणो सयणपरियणसहिया एणुयदेवभोए भुजंति। पुरेसु भगवतो उसमसामिस्स रज्जमणुपालेमाणस्सवयपडिमा ठविया विजाहिवइणो य धरणस्स नागरयस्स / (आ० म०प्र०) चतुर्भिः सहौः समन्वित इत्युक्तम् / तत्र तेषां दीक्षां किं भगवान् प्रदत्तवान् उत नेति तत्राह। चउरो य सहस्सीओ,लोयं काऊण कप्पणा चेव। जं एस जहा काही, तं तह अम्मे विकाहामो // चत्वारि सहस्राणि सूत्रे स्त्रीत्वं प्राकृतत्वात् लोचमात्मन॑व पञ्चमुष्टिकं कृत्वा इत्थं प्रतिक्षां कृतवन्तो यत्क्रियानुष्ठानमेष भगवान् यथा येन प्रकारेण करिष्यतितत्तथा (अम्हे वि)वयमपि करिष्याम इति।भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार। तथा चाह "उसभो वरवसभगई", घेत्तूण अभिग्गहं परमघोरं / वोसलचत्तदेहो, विहरइ गामाणुगामं तु" (16) अथ भगवतश्वीवरधारित्वकालमाह। उसमेणं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था तेणं पर अचंलए॥ ऋषभोऽर्हन् कौशलिक: साधिक समासमित्यर्थ: (संवच्छर) वर्ष यावद्वस्त्रधारी अभवत्तत: परमचेलकः / अत्रायं केचन लिपिप्रमादादार्षेप्विदमधिकामित्याहुरतैरावश्यकचूर्णिगतश्रीऋषभदेवदेवदूप्याधिकारे अयमेवालापको द्रष्टव्यः / जं०२ वक्ष ! अथ भगवतो विहारमाह। उसभो वरवसभगई,घेत्तूण अभिग्गह परमधोरं। वेसठ्ठचत्तदेहो, विहरइ गामाणुगामं तु। ऋषभो वरवृषभगतिरभिग्रह-परमघोरं परम: परमसुखहेतुत्वात् घो:प्राकृतपुरुषैः कर्तुमशक्यत्वात्व्युत्सृष्टत्यत्त देहो ग्रामानुग्राम विहरति। व्युत्सृष्टो निष्प्रतिकर्मशरीरतया तथा चोक्तम्।"अच्छिं पि नोपमज्जिय नो वि य कंडूइ यामुणी गायं" इत्युक्त: खलु उपसर्गसहिष्णुतया स एवं भगवान् तैरात्मीयैः परिवृतो विजहार न तदा अद्यापि भिक्षादानं प्रवर्तते लोकस्य परिपूर्णत्वेनार्थित्वाभावात्तथाचाह। नविताव जणोजाणइ, का भिक्खा के रिसाय मिक्खयरा। ते मिक्खमलभमाणा, वणमज्झे तावसा जाता। नापि तावज्जनो जानाति यथा का भिक्षा कीदृशा वा भिक्षाचरा इति ततस्ते भगवत्परिवारभूता भिक्षामलभमाना: क्षुत्परीषहार्ताः भगवतो मौनव्रतावस्थितादुपदेशमनाकर्णयन्त: कच्छमहाकच्छाविदमुक्तवन्तः। अस्माकमनाथानां भवन्तौ नेतारावतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं तावाध्तु:वयमपि तावन्न विद्यः यदि भगवाननागतमेव पृष्टोऽभवत् किमस्माभिः कर्तव्यं कि वा नेति ततः शोभमं भवेत् / इदानीं त्वेतावद्युज्यते भरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चाशितुं न शक्यते ततो वन वासो न: श्रेयान् तत्रोपवासरता: परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इत्येवं संप्रधार्य सर्वसम्मतेनैवं गङ्गनदीदक्षिणकूलेषु रम्येषु वनेषु वल्कलचीवरधारिण: खल्वाश्रमिणरसंवृत्तास्तथा चाह। वनमध्ये तापसा जातास्तयोश्च कच्छ महाक च्छयो: सुतौ नमिवनमीपित्रनुरागात्ताभ्यां सह विहृतवन्तौ तौ च वनश्रेयकाले ताभ्यामुक्तौ दारुण: खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृत

Loading...

Page Navigation
1 ... 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224