Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसम 1158 - अभिधानराजेन्द्रः - भाग 2 उसभ पुव्वसयसहस्साईमहारायवासमज्झे वसई" इति पूर्वग्रन्थविरोधो नेति उषित्वा (जे सेत्ति) य. स (गिहाणंति) आर्षे ग्रीष्मशब्द: स्त्रीलिङ्गबहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः प्रथमो मासो यथा ग्रीष्माणामवयवे समुदायोपचारादुष्णकालमासानां मध्ये प्रथमो मास: प्रथम: पक्षश्चैत्रबहुलश्चात्रान्धकारपक्षस्तस्य नवम्यास्तिथे: पक्षो गेहो यस्य तिथिमेलपातादिषु दर्शनात् तिथिपाते तत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात् स नवमी पक्षोऽष्टमीदिवसस्तत्रानेन व्याख्यानेन "चित्तबहुलट्ठमीए' इत्याद्यागमविरोधात् / वाचनान्तरेण नवमीपक्षो नवमो दिवसः दिवस्याष्टमीदिवसस्य मध्यन्दिवादुत्तरकाले यद्यपि दिवसशब्दास्याहोरात्रवाचकत्वमन्यत्र प्रसिद्ध तथाऽप्यत्र प्रस्तावादिवसे गतो रजनीरजनि: इत्यादाविव सूर्यचारविशिष्टकालविशेषग्रहणमन्यथा दिवसपाश्चात्यभागस्यानुपपत्ते: त्यक्त्वा हिरण्यमघटितसुवर्ण रजतं वा सुवर्ण घटितं हैमं हेम वा कोशं भाण्डागारं कोष्ठागारं धान्याश्रयगृहं बलं चतुरङ्गवाहनं वेसरादिपुरान्त: पुरव्यक्ते विपुलंधनंगवादि कनकं सुवर्ण येभ्यस्सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत् मौक्तिकानि शुक्त्याकाशादिप्रभवानि शङ्खाश्च दक्षिणावर्ता:ततः पूर्वपदेन कर्मधारयः शिला: पट्टादिरूपा: प्रवालानि विद्रुमाणि रक्तरत्नानि पद्मरागा: पृथग्ग्रहणमेषां प्राधान्यख्यापनार्थमुक्तस्वरूपं यत्ससारं सारातिसारं स्वापतेयं द्रव्यं त्यक्त्वा ममत्वत्यागेन विच्छz पुनर्ममत्वाकरणेन। कुतो ममत्वत्याग इत्याह। विगोप्यं जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन कथं च निश्रात्यजनमित्याह / दायकानां गोत्रिकानां दायधनविभागं परिभाज्य विभागशो दत्त्वा तदाऽवनौ नाथपान्थादियाचकानामभावाद्गोत्रिकग्रहणं तेऽपिच भगवत्प्रेरिता निर्ममा: सन्त: शेषमात्रं जगृहुः / इदमेव हि जगद्गुरोर्जीतं यदीच्छावधि दानं दीयते तेषां च इयतैव इच्छापूर्ते: / ननुयदीच्छावधिकं प्रभो न तर्हि एदंयुगीनो जनएकदिनदेयं संवत्सरदेयं वा एक एव जिघृक्षेत् इच्छाया अपरिमितत्वात् / सत्यं प्रभुप्रभावेणैतादृशेच्छाया असंभवात्। सुदर्शनानाम्न्यां शिविकायामारूढमिति गम्यं किं विशिष्ट भगवन्तं सदेवमनुजासुरया स्वर्गभूपातालवासिजनसहितया पर्षदा समुदायेन समनुगम्यमानम् अग्रे अग्रतनभागे शाखिकादयोऽभिनन्दयन्तोऽभिष्टु वन्तश्च एवं वक्ष्यमाणमवादिषुरित्यन्वयः। तत्रशाखिकाश्चन्दन गर्भशङ्खहस्ता माङ्गल्यकारिण: शङ्खध्मा वा चाक्रिकाश्च चक्रभ्रामका: कुम्भकारतैलिकादयो वा लाङ्गलिकां गलावलम्बितसुवर्णादिमयहलधारिणो भट्टविशेषाः / मुखमाङ्गलिकाश्चाटुकारिण: पुष्टमाणा वा / मागधा वर्द्धमानका: स्कन्धारोपितनरा: आख्यापका: शुभाशुभकथका: लङ्का वंशाग्रलेखका: मङ्खाश्चित्रफलकहस्ता भिक्षाका गौरीपुत्रा इति रूढा: घाण्टिका घण्टावादकास्तेषां गणा: सूत्रेच आर्षत्वाद्प्रथमार्थे तृतीया अथाश्रुतव्याख्यानेच शाटिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदंचान्वययोजनार्थमध्याहार्यं स्यात्। साध्याहारव्याख्यातोऽनध्या हारव्याख्यालाघवमिति पञ्चमाङ्गेजमालिचरित्रे निष्क्रमणमहवर्णने शाटिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः। यदि च प्राय: सूत्राणि सोपस्काराणि भवन्तीति न्यायोऽनुप्रियते तदा साध्याहारव्याख्यानेऽप्यदोष: ताभिर्विवक्षिताभिरित्यर्थः / वा भिरभिनन्दयन्तश्चाभिष्ट्र वन्तश्चेति योजना। विवक्षितत्वमेवाह / इष्यन्ते स्मेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किं चित्स्वरुपतः कान्तं स्यादकान्त चेत्यत आह कान्ताभिः कमनीयशब्दाभिः प्रियाभि:प्रियार्थाभि: मनसा ज्ञायन्ते सुन्दरतया | यास्ता मनोज्ञा भावत: सुन्दग इत्यर्थस्ताभिर्मनसा अम्यन्ते गम्यन्ते पुन:पुनः याः सुन्दरत्वातिशयात्ता: मनोमास्ताभिरुदाराभिः शब्दतोऽर्थतश्च कल्याणाप्तिसूचिकाभिः / शिवाभिर्निरुपद्रवाभि: शब्दार्थदूषणोज्झिताभिरित्यर्थः धन्याभिर्धनलम्भिकाभि: माइल्याभिः मङ्गले-ऽनर्थप्रतिधाते साध्वीभिः सश्रीकाभिः / अनुप्रासाद्यलकारोपेतत्वात् सशोभाभिः / हृदयगमनीयाभि: अर्थप्राकट्यचातुरीसचिवत्वात् सुबोधाभिः / हृदयप्रह्लादनीयाभि: हृदयगतकोपशोकादि - ग्रन्थिविद्रावणीभि: उभयत्र कर्तर्यनट् प्रत्ययः कर्णमनसोर्निर्वृत्तिकरीभिः अपुनरुक्ताभिरिति च स्पष्टमर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः अथवाऽर्थानामिष्टकार्याणां शतानि याभ्यस्ता अर्थशतास्ता एवार्थशतिका: स्वार्थे कप्रत्ययस्ताभिर्वाग्भिर्गीर्भिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति / अनवरतं विश्रामाभावात् अभिनन्दयन्तश्च जयजयेत्यादिभणनसमृद्धिमन्तं भगवन्तमाचक्षाणा: अभिष्टु वन्तश्च भगवन्तमेवमवादिषु रिति / किमवादिषुरित्याह / जयजयेति भक्तिसंभ्रमे द्विर्व चनं नन्द ति समृद्धो भवतीतिनन्द: तस्यामन्त्रणमिदमिह च दीर्घत्वं प्राकृतत्वात् / अथवा जयत्वं जगत्समृद्धिकरत्वाज्जय जय भद्रेति प्राग्वत् / नवरं भद्रः कल्याणवान् कल्याणकारी वा कथं शोभते स्मेत्याह / धर्मेण करणभूतेन न त्वभिमानलज्जादिना अभितो भवपरीषहोप सर्गेभ्यः / प्राकृतत्वात्पञ्चम्यर्थे पष्ठी परीषहोपसर्गाणांजेता भवेत्यर्थः। तथा क्षान्त्या नत्वसामादिना क्षम: सोढा भव भयमाकस्मिकं भैरवसिंहादिसमुच्छ तयो: प्राकृतत्वात् पदव्यत्यये भैरवभयानां वा भयङ्करभयानां क्षान्ता भवेत्यर्थः / नानावक्तृणां नानाविधवाग्भागीति न पूर्वविशेषणान्त: पातेन पौनरुक्त्यं धर्मे प्रस्तुते चारित्रधर्मे अविघ्नं विघ्नाभावस्ते तव भवतु इति कृत्वा धातूनामनेकार्थत्वादुपचार्य पुनः पुनरभिनन्दयन्ति वाचाऽभिष्टुवन्ति चेति / अथ येन प्रकारेण निर्गच्छति तमेवाह। "त एएणमित्यादि" ततस्तदनन्तरमृषभोऽर्हन् कौशलिको नयनमालासहसै: श्रेणिस्थितभगवद्दिदृक्षमाणनागरनेत्रवृन्दै: प्रेक्ष्यमाण: पुन: पुनरवलोक्य मान: आभीक्ष्ण्याद् द्विवचनमेवं सर्वत्र एवं तावद्वक्तव्यं यावनिर्गच्छति यथोपपातिके यथा प्रथमोपाङ्गे च पाठो भम्भासारसूत्रस्य निर्गमगम उक्तस्तथाऽत्र वाच्यो वाचनान्तरेण यावदाकुलवोलबहुनभ: कुन्निति पूर्यन्त इति / तत्र च यो विशेषस्तमाह / विनीताया रायधान्या मध्यं मध्येन भागेन इत्यर्थः / निर्गच्छति सुखं सुखेनेत्यादिवन्मध्यं मध्येनेति निपात: औपपातिकममश्चायं "हिययमालासहस्सेहिं अभिणंदिज्जमाणे 2 मणोमालासह स्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहि अभिथुध्वमाणे 2 कांतिरूवसोहग्गगुणे हिं पिच्छिजमाणे 2 अंगुलिमालासहस्सेहिं दायिज्जमाणे 2 दाहित्थेणं बहूणं णरणारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे 2 मंजुमंजुणा घोसेण आपडिपुच्छेमाणे 2 भवणपतिसहस्साई समइच्छमाणे 2 तंती तलतालतुडियगीयवाइयरवेण महुरेण य मणहरेण जयसग्धोसविसरण मंजुणा घोसेणं पडिवुज्झेमाणे कंदरगिरिवियरकुहरगिरिवरपासा उद्धघणभवणदेवकुलसिंघाडगतिगचउ कचचर आरामुजाणकाणणसहापवाएसदेसभागे पडिसुं आसयसंकुल करें ति हयहेसिअहत्थिगुलगुलाइ अरहघणघणाइ सद्दमीसिएणं महया कलकलरवेण जणस्स महुरेण पूरयंते सुगंधवरकुसुमचुण्णउविट्ठवासरेणुकविलं नभं करेंति कला गरुकंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समत

Page Navigation
1 ... 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224