Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1086
________________ उवहाण 1078- अभिधानराजेन्द्रः - भाग 2 उवहाण तियं अचंतियपरमसासयधुवनिरंतरसवुत्तमसोक्खकंखुणा पारयेष्वं / एवं अणंतरमणिए व कम्मेणं अणंतरतुच्छपसांहगंति पढमपरमेव तावापरेणं सामाइयमाइलोगविंदुसारपज्जवसाणं पदं परिच्छिन्ने गालावगसत्तक्खरपरिमाणं / णमो आयरियाणंति दुवालसंगं सुयनाणं कालं विलादिजहुत्तविहिणोवहाणाणं तइयमज्झयणं आयंबिलेणं अहिज्जेयव्वं / तहाय अणंतरुतुच्छहिंसादीयं च तिविहं तिविहेणं परिकंतेण य सरवंजणमता पसाहगतिपयपरिच्छिन्ने गालावगसत्तक्खरपरिमाणं नमो विदुपयक्खराणुण्णगं पयच्छेदघोसबद्धयाणुपुट्विपुव्वाणुपुट्वि- उवज्झायाणंति चउत्थमज्झयणं अहिज्जेयव्वं / तद्दियहे य अणाणुपुथ्वीए सुविसुद्धं आचारिकायएण पगत्तेणेण सुविनेयं तं आयंबिलेणं पारेयव्वं / नमो लोए सव्वसाहूणंति पंचमज्झयणं च गोयमा ! अणिहणोरेसुविच्छिनचरमो हिमिय सुंदरवग्गहं पंचमदिणे आयंविलेण तहेव तमत्थाणुगमियं एक्कारसपयपरिसयलसोक्खपरमहेउभूयं च तस्स य सयलसोक्खहेउभूयाओ च्छिन्नतियलावगतित्तीसक्खरपरिमाणं "एसो पंचनमोकारो न इट्ठदेवया नमुक्कारविरहिए केइ पारं गच्छेज्जा इट्ठदेवयाणं च सय्वपावप्पणासणो मंगलाणंच सव्येसिं पढमं हवइ मंगलमिति" नमुक्कारं पंचमंगलमेव गोयमा ! णोणमन्नंति ता णियमओ चूलंति छसत्तट्ठमदिणे तेणेव कम्मविभागण आयंबिले हिं पंचमंगलस्सेव पढमे ताव विणओवहाणं कायव्वति। से भयवं। अहिजेयव्वं / एवमेवं पि च मंगलमहासुयक्खंधं सरवन्नयरेहियं कइए विहीए पंचमंगलस्स णं विण उवहाणं कायध्वं गोयमा! पयरकरविंदुमताविसुद्धं गुरुणोववेयगुरुवइट्ठ कसिणमहिइमाए विहीए पंचमंगलस्सणं वि ण उवहाणं कायव्वं तंजहा ज्जित्ताणं तहा कायय्वं जहा पुर्वाणुपुटवीए पच्छाणुपुवीए सुपसत्थे चेव सोहणतिहिकरणमुहूत्तनक्खत्तजोगलग्गससीव- अणाणुपुटवीए जीहग्गो तरेज्जा तओ तेणेवाणंतरभणियतिलविप्पमुक्कजायाईमणा संकेण संजायसव्वसंवेगसुतिव्वतर- हिकरण मुहुत्तनक्खत्तजोगलग्गससीवलजंतुविरहिउगासवेमहंतुल्लसंतसुहज्झवसायाणुगयभत्ती बहुमाणपुटवं णिण्णिया- लाईया लग्गई कम्मेणं अट्ठमभत्तेणं समणुजाणविउणं गोयमा ! णदुवालसभत्तहिएणं चेइयालए जंतुविरहिओ गोयमा ! से महया पबंधेणसुपरिफुडं णिउणं असंदिढे सुत्तत्थं अणेगहा भत्तिभरनिन्भरटुसियससीसरोमावलीपप्फुल्लनयणसयवत्त- सोऊणावधारेयव्वं एयाए विहीए पंचमंगलस्स णं गोयमा ! पसंतसामथिरदिट्ठीणवणवसंवेगसमुच्छलंतसंजायवहलघण- दिणउवहा णे कायवो (महा०) से भयवं सुदुकरं / निरंतरअचिंतपरमसुहपरिणामविसेसुल्लसियसजीववीरि पंचमंगलमहासुयखंधस्स वि ण उवहाणं पन्नत्तं महत्ती य एसा याणुसमयविवद्धं तपमोयसुविसुद्धसुनिम्मलविमलथिरद- णियंतणा कहं वा लेहं कज्जई गोयमा ! जेणं केई ण इच्छेज्जा ढयरंतकरणेणं खितिणिहयजाणुणि सियउत्तमंगकर एय नियंतणं अविणिणं चेव पंचमंगलाई सुयनाणं महिज्जणे कमलमउलसोहंजलिफुडेणं सिरिउसवाइपवरवरधम्मति- अज्जावेई वा अज्जावयमाणस्स वा अणुम्नं वा पयाइ से णं ण त्थयरपडिमा विवविणिवेसियनयणमाणसमग्गतग्गयवसाणं भवेजापियधम्मेण हवेचा दढधम्मेण भवेज्जा भत्तीजुए हीलिज्जा समयदढचरित्तादिगुणसंपउववेया गुरुसहत्थ णुट्ठाणकरणे- सुत्तं हीलिज्जा अत्थं हीलिजा सुत्तत्यउभए हीलिज्जा गुरुजणं कवद्ध लक्खतवाहियगुरुवयणविणिग्गयं विणयादिबहुमाणपरि- हीलिज्जा सुत्तत्थो भए जेणेव गुरु सेणं आसाएजा उसाणुकंपोबलद्धं अ णेगसोग संतावुटवेगमहवाहिवेयणा- अतीताणागयवट्टमाणे तित्थयरे आसाइजा आयरियउवज्झायघोरदुक्खदारिहकिलेसरोगजम्मजरामरणगब्मनिवास्मइदुट्ठ- साहुणे जेणं आसाइजा सुयणाणमरिहंतसिद्धसाहु से तस्स णं सावग्ग गाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्त- सुद्धीसुयालमणंतसंसारसागरमाहिंडे माणस्स तासु तासु गस्समिच्छत्तदोसोवहविसहबुद्धी परिकप्पिय उ मणियं संकुडवियडासुचुलसीइलक्खपरिसंखणासुसीओसिणमिस्सअघडमाण-असेसहेउदिटुंतजुत्तीविद्धंसणिकपञ्चलपोढस्स जोणीसु तमिस्संधयारदुग्गं धामिज्जविलीणरवारमुत्तोज्जभंडपडपंचमं गलमहासुयक्खधस्स पंचज्झयणेगचूलापरिक्खित्तस्स हत्थवसुजलुयपूयदुहिणविविचिरुहिरविल्लखल्लदुईसणपवरप वणदेवयाहिट्टियस्सातिपदुपरिच्छिन्नेगालावगस्स जंवालपंकवीभत्थघोरगब्भवासेसु कडकढकतचलचलतक्खरपरिमाणं अणंतगमपनवत्थपसाहगं सब्वमहामंतपयर- चलस्स टलटलटलस्स रज्जंतसंपिंडियंगमंगस्स सुइयरं वजाणं परमवीयभूयं नमो अरिहंताणंति / पढमजयणं नियंतणाजेऊणं एयविहं फासेजा।नोणं मणयंपि अइयरेज्जा। अहिज्जेयव्वं / तहियहे य आयंविलेणं पारेयव्वं तहेवय वीयदिणे महा०३ अ०। अणेगाइसयगुणसंपउववेयं अणंतरभणियत्थपसाहगं अणंतरं श्रीहीरविजयसूरि प्रति उपधानमालारोपणयोः किं फलमुद्दिश्य तेणेव कमेणं दुपरिच्छिन्ने गालावगपंचक्खरपरिमाणं नमो कर्तव्यता यत्र च साऽभिहिता तदपि शास्त्रं व्यक्त्या प्रसाद्य सिद्धाणंति वीयमज्यणं अहिजेयव्वं / तद्दियह य आयंबिलेणं | मिति प्रश्नःउत्तरमुपधानमालारोपणयोः किं फलमुद्दिश्य कर्तव्य

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224