________________ उवहाण 1078- अभिधानराजेन्द्रः - भाग 2 उवहाण तियं अचंतियपरमसासयधुवनिरंतरसवुत्तमसोक्खकंखुणा पारयेष्वं / एवं अणंतरमणिए व कम्मेणं अणंतरतुच्छपसांहगंति पढमपरमेव तावापरेणं सामाइयमाइलोगविंदुसारपज्जवसाणं पदं परिच्छिन्ने गालावगसत्तक्खरपरिमाणं / णमो आयरियाणंति दुवालसंगं सुयनाणं कालं विलादिजहुत्तविहिणोवहाणाणं तइयमज्झयणं आयंबिलेणं अहिज्जेयव्वं / तहाय अणंतरुतुच्छहिंसादीयं च तिविहं तिविहेणं परिकंतेण य सरवंजणमता पसाहगतिपयपरिच्छिन्ने गालावगसत्तक्खरपरिमाणं नमो विदुपयक्खराणुण्णगं पयच्छेदघोसबद्धयाणुपुट्विपुव्वाणुपुट्वि- उवज्झायाणंति चउत्थमज्झयणं अहिज्जेयव्वं / तद्दियहे य अणाणुपुथ्वीए सुविसुद्धं आचारिकायएण पगत्तेणेण सुविनेयं तं आयंबिलेणं पारेयव्वं / नमो लोए सव्वसाहूणंति पंचमज्झयणं च गोयमा ! अणिहणोरेसुविच्छिनचरमो हिमिय सुंदरवग्गहं पंचमदिणे आयंविलेण तहेव तमत्थाणुगमियं एक्कारसपयपरिसयलसोक्खपरमहेउभूयं च तस्स य सयलसोक्खहेउभूयाओ च्छिन्नतियलावगतित्तीसक्खरपरिमाणं "एसो पंचनमोकारो न इट्ठदेवया नमुक्कारविरहिए केइ पारं गच्छेज्जा इट्ठदेवयाणं च सय्वपावप्पणासणो मंगलाणंच सव्येसिं पढमं हवइ मंगलमिति" नमुक्कारं पंचमंगलमेव गोयमा ! णोणमन्नंति ता णियमओ चूलंति छसत्तट्ठमदिणे तेणेव कम्मविभागण आयंबिले हिं पंचमंगलस्सेव पढमे ताव विणओवहाणं कायव्वति। से भयवं। अहिजेयव्वं / एवमेवं पि च मंगलमहासुयक्खंधं सरवन्नयरेहियं कइए विहीए पंचमंगलस्स णं विण उवहाणं कायध्वं गोयमा! पयरकरविंदुमताविसुद्धं गुरुणोववेयगुरुवइट्ठ कसिणमहिइमाए विहीए पंचमंगलस्सणं वि ण उवहाणं कायव्वं तंजहा ज्जित्ताणं तहा कायय्वं जहा पुर्वाणुपुटवीए पच्छाणुपुवीए सुपसत्थे चेव सोहणतिहिकरणमुहूत्तनक्खत्तजोगलग्गससीव- अणाणुपुटवीए जीहग्गो तरेज्जा तओ तेणेवाणंतरभणियतिलविप्पमुक्कजायाईमणा संकेण संजायसव्वसंवेगसुतिव्वतर- हिकरण मुहुत्तनक्खत्तजोगलग्गससीवलजंतुविरहिउगासवेमहंतुल्लसंतसुहज्झवसायाणुगयभत्ती बहुमाणपुटवं णिण्णिया- लाईया लग्गई कम्मेणं अट्ठमभत्तेणं समणुजाणविउणं गोयमा ! णदुवालसभत्तहिएणं चेइयालए जंतुविरहिओ गोयमा ! से महया पबंधेणसुपरिफुडं णिउणं असंदिढे सुत्तत्थं अणेगहा भत्तिभरनिन्भरटुसियससीसरोमावलीपप्फुल्लनयणसयवत्त- सोऊणावधारेयव्वं एयाए विहीए पंचमंगलस्स णं गोयमा ! पसंतसामथिरदिट्ठीणवणवसंवेगसमुच्छलंतसंजायवहलघण- दिणउवहा णे कायवो (महा०) से भयवं सुदुकरं / निरंतरअचिंतपरमसुहपरिणामविसेसुल्लसियसजीववीरि पंचमंगलमहासुयखंधस्स वि ण उवहाणं पन्नत्तं महत्ती य एसा याणुसमयविवद्धं तपमोयसुविसुद्धसुनिम्मलविमलथिरद- णियंतणा कहं वा लेहं कज्जई गोयमा ! जेणं केई ण इच्छेज्जा ढयरंतकरणेणं खितिणिहयजाणुणि सियउत्तमंगकर एय नियंतणं अविणिणं चेव पंचमंगलाई सुयनाणं महिज्जणे कमलमउलसोहंजलिफुडेणं सिरिउसवाइपवरवरधम्मति- अज्जावेई वा अज्जावयमाणस्स वा अणुम्नं वा पयाइ से णं ण त्थयरपडिमा विवविणिवेसियनयणमाणसमग्गतग्गयवसाणं भवेजापियधम्मेण हवेचा दढधम्मेण भवेज्जा भत्तीजुए हीलिज्जा समयदढचरित्तादिगुणसंपउववेया गुरुसहत्थ णुट्ठाणकरणे- सुत्तं हीलिज्जा अत्थं हीलिजा सुत्तत्यउभए हीलिज्जा गुरुजणं कवद्ध लक्खतवाहियगुरुवयणविणिग्गयं विणयादिबहुमाणपरि- हीलिज्जा सुत्तत्थो भए जेणेव गुरु सेणं आसाएजा उसाणुकंपोबलद्धं अ णेगसोग संतावुटवेगमहवाहिवेयणा- अतीताणागयवट्टमाणे तित्थयरे आसाइजा आयरियउवज्झायघोरदुक्खदारिहकिलेसरोगजम्मजरामरणगब्मनिवास्मइदुट्ठ- साहुणे जेणं आसाइजा सुयणाणमरिहंतसिद्धसाहु से तस्स णं सावग्ग गाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्त- सुद्धीसुयालमणंतसंसारसागरमाहिंडे माणस्स तासु तासु गस्समिच्छत्तदोसोवहविसहबुद्धी परिकप्पिय उ मणियं संकुडवियडासुचुलसीइलक्खपरिसंखणासुसीओसिणमिस्सअघडमाण-असेसहेउदिटुंतजुत्तीविद्धंसणिकपञ्चलपोढस्स जोणीसु तमिस्संधयारदुग्गं धामिज्जविलीणरवारमुत्तोज्जभंडपडपंचमं गलमहासुयक्खधस्स पंचज्झयणेगचूलापरिक्खित्तस्स हत्थवसुजलुयपूयदुहिणविविचिरुहिरविल्लखल्लदुईसणपवरप वणदेवयाहिट्टियस्सातिपदुपरिच्छिन्नेगालावगस्स जंवालपंकवीभत्थघोरगब्भवासेसु कडकढकतचलचलतक्खरपरिमाणं अणंतगमपनवत्थपसाहगं सब्वमहामंतपयर- चलस्स टलटलटलस्स रज्जंतसंपिंडियंगमंगस्स सुइयरं वजाणं परमवीयभूयं नमो अरिहंताणंति / पढमजयणं नियंतणाजेऊणं एयविहं फासेजा।नोणं मणयंपि अइयरेज्जा। अहिज्जेयव्वं / तहियहे य आयंविलेणं पारेयव्वं तहेवय वीयदिणे महा०३ अ०। अणेगाइसयगुणसंपउववेयं अणंतरभणियत्थपसाहगं अणंतरं श्रीहीरविजयसूरि प्रति उपधानमालारोपणयोः किं फलमुद्दिश्य तेणेव कमेणं दुपरिच्छिन्ने गालावगपंचक्खरपरिमाणं नमो कर्तव्यता यत्र च साऽभिहिता तदपि शास्त्रं व्यक्त्या प्रसाद्य सिद्धाणंति वीयमज्यणं अहिजेयव्वं / तद्दियह य आयंबिलेणं | मिति प्रश्नःउत्तरमुपधानमालारोपणयोः किं फलमुद्दिश्य कर्तव्य