________________ उवहाण 1077- अभिधानराजेन्द्रः - भाग 2 उवहाण दोग्गइपडयणधरणी, उवधाणं जत्थ जं सुत्त। आगाढमणागाढे, गुरुलहुयाणादि सगडपिता / / 15 / दुट्ठा गति दुग्गा वा गति दुग्गति दुःखं वा जंसि विज्जति गतीएएसा गई दुग्गती विषमेत्यर्थः / कुत्सिता वा गतिर्दुर्गतिः अणभिलसियत्थे दुस्सद्दो जहा दुब्भगो सा य नरगगती नियगती वा / पतणं पातः तीए दुग्गतीए पतन्तमप्पाणं जेण धरेति तं उवहाणं भण्णति तं च जत्थ जत्थ त्ति एस सुत्तवीप्सा जत्थ उद्देसगे जत्थ अज्झयणे जत्थ सुयक्खंधे जत्थ अंगे कालुक्कालियअंगाणंगेसु नेया जमिति ज उवहाणं णिव्वितितादितं तत्थ तत्थ सुत्ते श्रुते कायव्वमिति पक्कमे संभवति / आगाढे त्ति जं च उद्देसगादीसुत्तं भणियंत सव्यं समासओदुविहं भण्णति। आगाढं अणागाढं वातंच आगाढसुयं भगवतिमाइअणागाढं आयारमाति।आगाढं उवधाणं कायव्वं अणागाढे अणागाढं जो पुण विवजासं करेंतितस्स पच्छितं भवति आगाढे वा अणागाढे वा आणा अणवत्थमिच्छत्तविराहणाय भवति एत्थदिवतो असगडपिया को सो असगडतातो अप्पती भण्णत्ति / गंगातीरे एगो आयरिओ वायणापरिस्संतो सज्झाए वि असज्झायं पोसेति एवं णाणंतरायं काऊण देवलोगं गओ तओ चुओ आभीरकुले पचायाओ भोगे भुजति धूया य से जाया अतीव रूववती ते पव्वंतिया गोयरियाए हिण्डन्ति तस्सय सगड पुरतो वचति सायसेधूतासगडस्यतुंडे ठिता तीसे यदरिसणत्थं तरुणेहिं सगडाणि उप्पहेण पेरियाणि भग्गाणि य तो से दरिसेण लोगेण णामं कतं असगडाए पिआ असगडपिया तस्स तंव वेरगंजातंदारियंदाउं पव्वइतो पढिओ जाव चाउरंगिजं असंखए उद्दिठे तण्णाणावरणं उदिण्णं पढतस्सनट्ठाति छोण अणुण्णव इति भणिए भणति एयस्स को जोगो आयरिया भणन्ति जाव णट्टाति ताव आयंबिलं तहा पढति बारसविजा बारसहिं वरिसेहिं आयंबिलं करेंतेणं पढिया तं च से णाणावरणं खीणं एवं सम्म आगाढ जोगो अणागाढजोगो वा अणुपालेयव्वोति उवहाणेत्ति दारं गयं। नि०चू०१ उ०1दाव्य०। एव तु समणुचिण्णं, वीरवरेणं महाणुभावेणं / जं अणुचरित्तु धीरा, सिवमउलं जंति निव्वाणं // 30 // एवमुक्तविधिना भावोपधानं ज्ञानादितपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति नियुक्तिगाथार्थः समाप्तः / आचा० 1 श्रु०६ अ०१ उ० (तचअनिश्चितं कर्त्तव्यमिति अणिस्सिओवहाणशब्दे उक्तम्) पञ्चमङ्गलस्योपधानकर्त्तव्यतामाह। एएसिं अट्ठण्ड पिपयाणं गोयमा जे केइ अणोवहाणेणं सुपसत्थं नाणमहीयंति / अज्झावयति वा अहीयंति वा अज्झावयंतेइ वा समणुजाणंति तेणं महापावकम्मे महती सुपसत्थनाणस्सासायण पकुव्वंति / से भयवं जइ एव ता किं पंचमंगलस्य ण उवहाणं कायटवं गोयमा ! पढमं नाणं तओ दया एय। सव्वजगजीवपाणभूयसत्ताणं अत्तसमदरिसित्तं सव्वजगजीवपाणभूयसत्ताणं अत्तसमंदसणाओ यतेसिं चेव संघट्टणपरियावणाकिलावणोद्दावणाई दुक्खपायणभवविवज्जाणं ततो अणासवाउ यसंवुडा सव्वदारत्तं संवुडा सव्वदारतेणं च दमोपसमो तओ य समसत्तुमित्तपक्खयाए य अरागदोसत्तं तओ य अकोहया अमाणया अमायया अलोभया अकोहमाणमायालोभयाए य अकसायत्तं तओयसम्मत्तंसम्मत्ताओय जीवाइपयत्थपरित्ताणं तओ सव्वत्थ अप्पडिबद्धातंणेयं अन्नाणमोहमिच्छत्तक्खयं तओ विवेगो विवेगाओ हेयउवाएयवत्थूवियालणे गंतवद्धलक्खत्तं तओय अहियपरिचाओ हियायरेण य अचंतमज्झजमो। तओ य परमपवित्तुत्तम खंतादिदसविह अहिंसालक्षणं धम्माणुढाणिककरणकारवणासत्तवित्तया। तओ यखंतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारवणासत्तवित्तयाए यसव्वुत्तमा खंती सव्वुत्तमम्मि उ तं सवुत्तमं अज्जविभावितं सव्वुत्तम सव्वमंतरं सव्वसंगपरिचागं सवुत्तमं सव्वन्भतरदुवालसविहं अचंतघोरवीरगक तवचरणाणुट्ठाणाभिरमणं सदुत्तमं सत्तरसविहकसिणसंजमाणुहाणपरिपालनेसबद्धलक्खत्तं सवुत्तमं सवगिरणं छक्काहियं अणुगूहियवलवीरियपुरिसकारपरक्कमपरितोलणं च सवुत्तमुत्तमसज्झाणसलिलेणं पावकम्मसमलेवपक्खालणंति / सवुत्तमुत्तमं आकिंचणं सव्वुत्तममुत्तमं परमपवित्तुत्तमसव्वभावभावंतरेहिणं सुद्धय्वदोसविप्पमुक्कणवगुत्तीसणाहअट्ठारसपरिहारद्धारपरिवेडियसुदुद्धरघोरबंभवयधारणंति तओ एएसिं चेव सवुत्तमा खंती मद्दवअज्जवमुत्ती तवसंजमसव्वसोयआकिंचणसुदुद्धरबंभवयधारणं समुट्ठाणेणं च सवसमारंभविवज्जणं तओ वि य पुढविदगागणिवाउवणस्सइविति च उपचै दियाणि तहेव अजीवकायसरंभसमारंभारंभाणं च मणोवइकायतिएणं तिविहं तिविहेणंसोइंदियादिसंवरणआहारादिसन्नाविप्पजढताएवोसिरणं तओ य अट्ठारससीलंगसहस्सधारणेणं च अखलियअखंडिय अमिलियअवरहियसुद्धसग्गुग्गयरविचित्ताभिग्गहनिय्वाहणंतं उयसुरमणुयतिरिच्छोईरियधोरपरीसहोवसग्गाहियासणं समकरणेणं तओ य आहारायाइपडिमासु महापयतंतओ निप्पडिकम्मसरीरया निप्पडिकम्मसरीरमत्ताए य सुक्कज्झाणे निप्पकंपत्तणं तओ य अणाइभवपरंपरसंचियअसेसकम्मट्ठए सिक्खयं अणंतनाणदंसणधारित चउगइभववारिगउनिफडं सव्वदुक्खविमोक्खं मोक्खगमणंच तत्थ अनिट्ठजम्मजरामरणाणिसंपया उगिट्टविओय संतावुवेगआयसज्झायज्झाणमहवाहिवयणारोग सोगदारिद्वदुक्खभयवेमणस्स तं तओ य एगंतियं अचंतियं शिवमयममक्खियं धुवं परमसासयं निरंतरं सव्वुत्तम सोक्खंति ता सव्वमेवेयं नाणाउ पवत्तेजा ता गोयमा ! एग