________________ उवहड 1076 - अभिधानराजेन्द्रः - भाग 2 उवहाण नियमाल्लेपकृतमेवेति व्य०वि०६ उ० (अत्रान्यदपि किञ्चिद्र-क्तव्यं / दशा० / विनयबहुमानाभ्यां चतुर्भङ्गयोपदधानीति उपधानम् / तपसि, तदुग्गहियशब्दतो बोध्यम्) ग०१ अधिoनधन उवहणंत त्रि०(उपघ्नत) विध्वंसयति, प्र०१ श्रु०२ अ०। उपधाननिक्षेपचिकीर्षयाऽऽह / उवहणण न०(उपहनन) चारित्रस्य विराधने, स्था० 10 ठा०। नाम ठवणुवहाणं, दवे भावे य होइ नायव्वं / *उवहत्थ सम् आ-रच्-धा० चुरा-पर-समारचने, समारचेरुव- एमेवय सुत्तस्स वि, निक्खेवो चउविहो होइ।२९८|| हत्थसारवसमारकेलायाः IN इति समारचेरुवहत्था देशः। नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च / श्रुतउवहत्थइसारवइ समारअइसमारचयति। प्रा० स्याप्येवमेव चतुर्दा निक्षेपस्तत्र द्रव्यश्रुतमनुपयुक्तस्य यच्छुतं द्रव्यार्थवा उवहय त्रि०(उपहत) उप-हन-त-तिरस्कृते, विनाशिते, वाचाज्ञा०। यच्छुतं कुप्रावनिकश्रुतानिचेति। द्रव्यश्रुतं भावश्रुतं त्वङ्गानगप्रविष्टउपधातपण्ढके, पं० भा०। पं० चू० उत्पातग्रस्ते, अशुद्धद्रव्यसंयोगेन श्रुतविषयोपयोगस्तत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानअशुद्धे, अभिभूते च वाच०॥ प्रतिपादनायाह // उवहयजोणि स्त्री०(उपहतयोनि) गर्भग्रहणसमर्थायाम्, “अणु- दवुवहाणं सयणे, भावुवहाणं तवो चरित्तस्स। हयजोणि इत्थिया गर्भ गृह्णातीत्यर्थः" / नि० चू० 130 / / तम्हा उनाणदंसण, तवचरणेणाहिगारंतु ||26| उवहयभाव त्रि०(उपहतभाव) दुष्टतादिभिर्दोषैरुपहतो भावः परिणामो उप सामीप्येन धीयते व्यवस्थाप्यत इत्युपधानम् / द्रव्यभूतमुपधानं यस्य। दुष्टतया परिणते, वृ०४ उ०। द्रव्योषधानं तत्पुनः शय्यादौ सुखशयनाथ शिरोऽवष्टम्भवस्तु / उवहयमइविण्णाण त्रि०(उपहतमतिविज्ञान) मतिः स्वाभाविकी भावोपधानमिति भावस्योपधानं भावोपधानं तत्पुनर्ज्ञानविज्ञानं च गुरुपदेशजं मतिविज्ञाने ते उपहते दूषिते यस्य स उप- दर्शनचारित्राणि तपोवासबाह्याभ्यन्तरं तेन हि चारित्रपरिणतभाहतमतिविज्ञानः / तत्वातत्वव्यतिकरविवेकविकले, वृ० 1 उ० वस्योपष्टम्भनं क्रियते यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाउवहयमणसंकप्प त्रि०(उपहतमनःसंकल्प) उपहतोऽस्वच्छतया धिकृतमिति गाथार्थः / किं पुनः कारणं चारित्रोपष्टम्भकतया तपोमनःसंकल्पोयस्य स तथा मलीमसचित्तवृत्तौ, सूत्र०-२ श्रु०२अ०। भावोपधानमुच्यत इत्याह। उपहतो ध्वस्तोमनसः संकल्पो दर्पहर्षादिप्रभवो विकल्पोयस्यसतथा। जह खलु मइलं वत्थं, सुज्झइ उदगाइएहिं दव्वेहि। विध्वस्तमनःसंकल्पे, “किण्हं देवाणुप्पिया उवहयमणसंकप्पा जाव झिया एवं भावुवहाणे-णसुज्झए कम्ममढविहं // 300 / / यह" भ०३ श०२ उ०। यथेत्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः / खलु उवहरंत त्रि०(उपहरत्) पूजयति, धातवोऽर्थान्तरेऽपि / / 256 शब्दो वाक्यालंकारे यथा मलिनं वस्त्रमुदकादिभिर्द्रध्यैः शुद्धिभुपयात्येयं इति उपहरतिः पूजार्थे, प्रा०। विनिवेशयति, ज्ञा०१४ अ०1 जीवस्यापि भावोपधानभूतेन स बाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्मा उवहरिंसु त्रि०(उपहृतवात् ) उपनीतवति, "अमणुनाइं मे सद्दाइ जाव शुद्धिमुपयातीत्यस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य उवहरिसु" स्था०६ ठा०। तत्वभेदपर्यायाख्येति कृत्वा पर्यायदर्शनायाह / यदि या उवहसिय न०(उपहसित) उप-हस्-भावे-क्त० उपहासे, तपोनुष्ठानेनापादिता अवधूननादयः कपिगमविशेषः सम्भवन्तीत्यनिन्दासूचकेहासभेदे, वाच०। हास्यचेष्टाकरणे, तं०। तस्तान् दर्शयितुमाह। उवहाजोग पुं० (उपधायोग) मायाप्रयोजने, “गुर्वनुज्ञोपधायोगो- ओहणणधुवणनासण-विणासणज्झवणखवणसोहिकरणं। वृत्त्युपायसमर्थनम्" उपधायोग इति। उपधा माया तस्यायोगः प्रयोजन छेयण भेयण फेयण, डहणं धुणणं च कम्माणं / / सा च तत्तत्प्रकारैः सर्वथा परैरनुपलक्षयमाणैः प्रयोज्या ते च प्रकारा तत्रावधूननमपूर्वकरणेन कर्मग्रन्थैर्भेदापादनं तच्च तपोऽन्यतरभेद इत्थं धर्मविन्दौ प्रोक्तास्तद्यथा। दुःस्वप्नादिकथनमिति दुःस्वप्नस्य सामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादशसु पदेशेष्वायोज्या तथा खरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्या आदिशब्दात् मातृमण्डलादि- धूननं भिन्नग्रन्थैरनिवृत्तिकरणेन सम्यक्त्वावस्थानम् / तथा नाशनं विपरीतालोकनादिपरिग्रहः / तस्य कथनं गुवदिनिवेदनमिति / ध०३ कर्मप्रकृतेः स्तिवुकसंक्रमेण प्रकृत्यन्तरगमनम् / तथा विनाशनं अधि०। शैलेश्यवस्थायां सामस्त्येन कर्माभावापादनमा तथा ध्यापनमपशमउवहाण-न०(उपधान) उपधीयते शिरोऽत्र उप-धा-आधारे ल्युट्।। श्रेण्या कर्मानुदयलक्षणविध्यापनम् / तथा क्षपणमप्रत्याख्यानादिहंसरोमादिपूर्णे उच्छीर्षके, वृ०४ उ०। “पूयादिपुत्रं सिरोवहाण मुहाणणगं" प्रक्रमेण क्षपक श्रेण्या मोहाद्यभावापादनम् / तथा शुद्धिकरमित्यनि० चू० 12 उ०। कर्मणि धञ्। प्रणये, हेम० विशेषेण प्रणये, विश्वः / नन्तानुबन्धि क्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनम् / तथा भावे, ल्युट्० समीपस्थाने, न०करणे ल्युट्-उपधानसाधने, मन्त्रे, छेदनमुत्तरोत्तरशुभाध्यवसायारोहणात् स्थितिहासजननम्। तथा भेदनं पुं० वाच० मोक्षप्रत्युपसामीप्येन दधातीति उपधानम् / अनशनादिके बादरसम्परायणां संज्वलनलोभस्य खण्डशो विधानम्। तथा (फेडणंति) तपसि, सूत्र०१ श्रु०२ अ०१ उ०ा स्था० आवापं०व०। उप समीपे अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतस्त्र्यादिस्थानाधीयते क्रियते सूत्रादिकं येनतपसा तदुपधानम्। प्रव०६ द्वा०ा उपदधाति पादनम् / तथा दहन के वलिसमुद्धातध्यानाग्निना वेदनीयस्य पुष्टि नयति अनेनेत्युपधानम्।व्य० प्र०१3०1 अङ्गोपाङ्गानां सिद्धान्तानां भस्मसात्करणं शेषस्य च दग्धरज्जुतुल्यत्वापादानम् / तथा धावनं पठनाराधनार्थमाचारलोपवासनिर्विकृत्यादिलक्षणे तपोविशेष, शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसं जननमिति / उत्त०११अ०। उपधीयते उवष्टभ्यते श्रुतमनेनेति उपधानम् / / आचा०१ श्रु०६ अ०१3०। चारित्रोपष्टम्भनहेतौ श्रुतविषये उपचारे, पंचा०६ विव०। स्था०।द०। तं दवे भावे य, दध्व उवहागगादिभाव इमं।