Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1136
________________ उवासगपडिमा ११२८-अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा यो, मौक्तिकानि, प्रतीतानि, शङ्खा दक्षिणावर्तादयः शिलाप्रवालानि | निर्गच्छति शूलाभिन्नं मध्ये विध्यते क्षारान्तिकं नाम शस्त्रेण छित्वा विद्रुमाणि, / अन्ये चाहुः / शिला राजपट्टादिरूपाः प्रवालं विद्रुम- लवणक्षारादिभिः सिच्यते दर्भवर्तितं दर्भण शरीरविकर्त्तनं सिंहपुच्छे मेतेभ्योऽप्यप्रतिविरतो जावजीवायेति / तथा कूटमानादविरतस्तथा बन्धनं कटाग्निदग्धं कटान्तर्वेष्टयित्वाऽग्निना दह्यते काकनिमांसानि सर्वतः सर्वस्मात् आरम्भसमारम्भात् तत्रेमौ द्वावपि त्रिप्रकारौ तद्यथा कर्तयित्वा खाद्यते अभ्यन्तरेण भक्तपान विधं मिममन्यतरेणाशुभेन मानसिकवाचिककायिकभेदात् तत्र मानसिको मन्त्रादिध्यानं परमारणे कुत्सितमारेण व्यापादयत यूयम्। याऽपि चक्रूरकर्मवतोऽभ्यन्तरा पर्षद् हेतोः प्रथमः तथा समारम्भः परपीडाकरोचाटनादिनिबन्धनध्यानं भवति तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पोमातापितृसुहृत्स्वजनादिभिः वाचिको यथा आरम्भः परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनासंकल्प- सार्द्ध परिवसंस्तेषांचमातापित्रादीनामन्यतमेनानाभोगतया यथाकथसूत्रको ध्वनिरेव।समारम्भः परपरितापकरमन्त्रादिपरावर्त्तनम्। कायिको चिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तयथा आरम्भोऽभिघाताय यष्टिमुष्ट्यादिकरणं समारम्भः परितापकरो पादादिसंघट्टनरूपे कृते सति स्वयमेवात्मना क्रोधाध्मातो गुरुतरं दण्डं मुष्ट्या अभिघातः। तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणं अन्येन दुःखोत्पादकं वर्त्तयति करोति / तद्यथा शीतोदकविकटे प्रभूते शीते वा व यत्किंचित्कारयति तस्मादविरतः उपलक्षणमनुमतेरप्येतत् तथा शिशिरादौ तस्यापराधकर्तुः कायमधो बोलयिता भवति / पचनपाचनतोऽप्यप्रतिविरतः / तथा सर्वतस्सर्वस्मात् कुट्टनपिट्टनत- तथोष्णोदकविकटेन कायं शरीरमपसिञ्चयिता भवति / तत्र विक-- जनताडनयायः परिक्लेशःप्राणिनां तस्मादप्यप्रतिविरतः। सांप्रतमुप- टग्रहणादुष्णतैलेन काञ्जिकादिना वा कायमुपतापयिता भवति / संहरतियेचान्ये तथा प्रकाराःपरपीडाकारिणः सावद्याः कर्मसमा-रम्भा तथाऽग्निकायोल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति / तथा अबोधिका बोध्यभावकारिणस्तथा परप्राणपरितापनकरा गोग्रहवन्दी- योत्रेण वा वेत्रेण वा खङ्गेन वा नेत्रोवृक्षविशेषस्तेन त्वचा वल्कल तया ग्रहग्रामघातात्मका येऽनार्यः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता वाऽन्यतमेनवा दवरकेण ताडनतस्तस्याल्पापराधकर्तुः शरीरपााणि यावज्जीवमिति / पुनरन्यथाबहुप्रकारमाधाकर्मिकप-दप्रतिपिपादयिषु- उद्दालयितुं भवति चर्माणि लुम्पयितुं भवति। तथा दण्डनयष्ट्यादिना वा राह 'सेजहाणामए इत्यादि तद्यथेत्युपदर्शनार्थम्। नामशब्दःसंभावनायां अस्थ्ना वा लेलुना वा लोष्ठेन वा मुष्ट्या वा कपालेन वा अपरेण वा कार्य संभाव्यतेऽस्मिन्विचित्रे संसारेकेचनैवंभूताः पुरुषाः ये कलमसूरतिलमुद्ग- शरीरभाकुट्टयिता उपताडयिता भव-ति अत्यर्थं कुदृयिता वा माषनिष्पावकुलत्थाऽऽलिसिन्दकसन्तानानुपरिमन्थकादिषुपचनपाच- तदेवमल्पापराधिन्यपि महाक्रोधदण्डं वर्तयति तथाप्रकारे पुरुषजाते नादिक्रियया स्वपरार्थमयतः अयन्न वचननिक्षेपः। तत्र कला वृत्तचनकाः एकत्र वसति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया मसूराश्चनकाः। तिलमुद्माषाः प्रतीताः। निष्पवा वल्ली कुलत्थाः भवन्ति मारिदर्शने भूषिकावत्तस्मिश्च प्रवसिते देशान्तरं गच्छति गते चपलकसदृशाश्चिप्पिटका भवन्ति / आलि सिन्दकाः सतानानुपरि- वा तत्सहवासिनो हि सुमनसो भवन्तितएवं यथा माजरि प्रवसिते मूषका मन्थकाः क्ररो मिथ्यादण्डस्तं प्रयुञ्जति मिथ्यैवानपराधिष्वेव विश्वस्ताः सुखेन विचरन्ति एवं तस्मिन् प्रवसिते पौराः प्रातिवेश्मिकाः दोषमारोप्य दण्डो मिथ्यादण्डस्तं विदधाति। तथाएवमेव प्रयोजनं विनैव स्वजनादिकाः सर्वे वाऽन्यो लोको विश्वस्तः स्वकर्मानुष्ठायी भवति / तथा प्रकारः पुरुषो निष्करुणो.जीवोपघातनिरतः तित्तिरवर्तकलाव- तथा प्रकारश्चपुरुषजातोऽल्पेऽप्यपराधेमहान्तंदण्डं कल्पयतीति। एतदेव ककपोतककपिञ्जलमृगमहिषवराहगोगोणकूर्मसरीसृपेषु जीवनप्रियेषु दर्शयितुमाह। तथा प्रकारः सदण्डो मृषादण्डेनामर्षी लोकोऽपि भणति प्राणिध्वयतः क्रूरकर्मा मिथ्यादण्डं प्रयुञ्जति तस्य च क्रूरबुद्धेर्यथा राजा तथा अमुको वराको राज्ञा कारागारे क्षिप्तो दण्डित इत्यर्थः दण्ड-पासीति तथा प्रजा इति प्रवादात् परिवारोऽपि तथाभूत एव तेषु प्राणिष्ययतः वा पाठस्तत्र दण्डस्य पार्श्व दण्डपार्श्व तद्विद्यते यस्यासौ दण्डपार्श्वः क्रूरकर्मा मिथ्यामतिरिति / तथा दर्शयितुमाह। (जा विया से इत्यादि) स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति तमप्यतिगुरुपापिनी च तस्य बाह्या पर्षद्भवति। तद्यथा दासः स्वदासीसुतःप्रेष्यो हि कमिति दर्शयितुमाह। दण्डगुरुको यस्यच दण्डो महान् भवत्यसौदण्डेन प्रेषणयोग्यो भृत्यादिश्यो भृतको वेतनेनोदकाद्यानयनविधायी / तथा गुरुर्भवति। तथा दण्डपुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः स चैवंभूतः भागिको यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते / कर्मकरः प्रतीतः। स्वस्य परेषाञ्चास्मिल्लोकेऽस्मिन्नेव जन्मन्यहितः प्राणिनामहितदण्डोतथा नायकश्चितः कश्चिद्भोगपरस्तदेवं ते दासादयोऽन्यस्यलघावप्यप- पादानात् / तथा परस्मिन्नापि जन्मन्यसावहितस्तच्छीलतया चासौ राधे गुरुतरंदण्डं प्रयुञ्जन्ति प्रयोजयन्तिचासच नायकस्तेषांदासादीनां येषाञ्चिदेव येन केनचिन्निमित्ते मनसाऽन्येषां दुःखमुत्पादयति तथा बाह्यपर्षद्भूतानोमन्यस्मिन् यथा लघवप्यपराधे शब्दाश्रवणादिके गुरुतरं नानाविधैरुपायैस्तेषां शोकमुत्पादयति शोकयतीत्येवं जूरयति गर्हति दण्डं वक्ष्यमाणं प्रयुक्तेतद्यथा इमंदासंप्रेष्यादिकंसर्वस्वापहारेण दण्डय तृप्यति सुखाच्च्यावयत्यात्मानं परांश्च / तथा स यराकोऽपुष्टधा तमित्यादिपाठसिद्धं नवरम् / (अपुट्ठवाहुबंधणंति) अपुष्टा बाहुबन्धनं सहानुष्ठानैः स्वतः पीड्यते परांश्च पीडयति। तथा स पापेन कर्मणा निगडानि प्रतीतानि हडिरिति काष्ठघोटकः चारको वन्दीप्रभृतीनामक- परितप्यते दह्यते परांश्च स तापयति / तदेवमसावसद्दण्डी सन् स्थानार्थं गृहविशेषः इमं निगडयुगलेन संकोचितं संकोचकरणेन दुःखेन शोकेन जूरणतर्पणपीडनो हि प्राणिनां बहुप्रकारपीडोत्पाह्रस्वीकुरुत मोटितमङ्गभङ्गेन मुखे मध्यवेधः शरीरस्यासिप्रभृतिकेन दक तया वधबन्धपरिक्ले शादप्रतिविरतो भवति स च (विच्छेउत्ति) ब्रह्मसूत्राद्याकारेण छेदनं जीवित एव हृदयोत्पाटनं विषयासक्ततयैतत्करोति तदर्शयितुमाह "एवमेवेत्यादि" एवमेव हृदयमध्यमांसकर्तनम्। (ओलंवितंति) अवलम्बितं कूपपर्वतनमदी- पूर्वोक्तस्वभाव एव स निष्कृपो निरनुक्रोशो बाह्याभ्यन्तरपर्षदोरपि प्रभृतिषु उल्लम्बितं वृक्षादिषु धर्षितं करीषादिना घोलितं रसनिष्कास.. कर्णनासावकर्तनदण्डपातनस्वभावः। स्त्रीप्रधानाः कामाः स्वीकामाः नार्थमाम्रवत् शूलाप्रोतं शूलिकारोपितं गुदे प्रोता सती शूली वदने | यदि वा स्त्रीषु मदनकामविषयभूतासु कामेषु चशब्दादिच्छाकामेषु

Loading...

Page Navigation
1 ... 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224