Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उव्वट्टणा 1136 - अमिधानराजेन्द्रः - भाग 2 उव्वट्टणा वरिपुटवट्टणुताणं, पडुबई जाइय जहन्नो। स्थापना वर्द्धते तावत् यावदावलिका परिपूर्णा भवति निक्षेपस्तु तत्र अबाधाया उपरितनं यत् स्थितिस्थानं तद्दलिकं प्रतीन्य उद्वर्तना-करणे सर्वत्रापि तावन्मात्रएव अतिस्थापनावलिकायां परिपूर्णायां निक्षेपोवर्द्धते परम उत्कृष्टो निक्षेपो भवति परम तु स्थितिस्थानं यस्मात्परं नोद्वर्तते इतिशब्द उद्वर्तनाकर्तव्यतापरिसमाप्तिसूचको यावच्चानेननवकर्मबन्धः तदधिकृत्य जघन्यो दलिकनिक्षेपः।। प्राक्तनस्थितिसत्कर्मणः सकाशात् द्वाभ्यामावलिकासंख्येयतमाभ्यां संप्रति यावन्मात्राः स्थितय उद्वर्तनयोग्यास्ताः प्रतिपादयति। भागाभ्यामधिको न भवति तावत् प्राक्तनस्थितिसत्कर्मणश्चरमउक्किट्ठे ठिइबंधे, बंधावलिया अवाहमेत्तं च / स्थितेरध आवलिकामसंख्येयभागाधिकामतिक्रम्योपरितने आवलिनिक्खेवं च जहण्णं,तामोत्तुं उव्वए सेसं॥ काया असंख्येयतमे भागे निक्षिपति / यदा तु द्वितीयमध स्तनी स्थितिमुद्वर्तयति तदा समयाधिके असंख्येयतमे भागे निक्षिपति उत्कृष्ट स्थितिबन्धे क्रियमाणं बन्धावलिकामबाधामात्रं निक्षेपं च एवं प्रकारेण दृष्टव्यम्। संप्रत्यल्पबहुत्वमुच्यते या जघन्या अतिस्थापना जधन्यम् / इह जघन्यनिक्षेपग्रहणात् सर्वोपारतनी आवलिका यश्च जघन्या निक्षेप एतौ वावपि सर्वस्तोकं परस्परं वा तुल्यौ एतौ आसंख्येयभागाधिका गृह्यते ततस्तां च मुक्त्वा शेषं सर्वमपि स्थि द्वावप्यावलिकासत्कासंख्येयतमभागप्रमाणौ ताभ्यामसंख्येयगुणा तिजातमुर्तते भावना चैतद्विषया प्रागेव कृता / एष निर्व्याघाते विधिः। उत्कृष्टा अतिस्थापना तस्या उत्कृष्टाबाधारूपत्वात् ततोऽप्युत्कृष्टो व्याघाते पुनरयम्। निक्षेपोऽसंख्येयगुणो यतोऽसौ समयाधिकावलिकाया साबाधया हीना निव्वाधाए एवं, वाघाओ संतकम्मठिइबंधो। सकर्मस्थितिः ततोऽपि सर्वकर्मास्थितिर्विशेषाधिकापं०सं०।क०प्र० आवलिअसंखभामो, जावलिओ तत्थ अइठवणा।। अथानुभागोद्वर्तनामाह। एवं पूर्वोक्तेन प्रकारेण दलिकनिक्षेपो नियाघातेप्याघाताभावे द्रष्टव्यः चरमं नो वट्टिाइ, जा ठाणंताणि फडगाणि तउ। व्याघाते पुनरन्यथा / अथ कोऽसौ व्याघात इत्याह / व्याघातः उस्सक्कियउवट्टइ, उदयाववट्टणा एवं। प्राक्तनस्थितिसत्कर्मापेक्षया इत्यधिकाभिनवकर्मबन्धरूपा तत्राति चरमस्पर्द्धकं नोद्वर्तयतेनापि द्विचरमं नापि त्रिचरमम् एतावता तावद्वाच्य स्थापना आवलिकाया असंख्ये यतमो भागः स च प्रवर्तमा यावचरमान् स्पर्द्धकानधोऽनन्तानि स्पर्द्धकानि नोद्वर्तयते किं तु तस्य नस्तावदवसेयो यावदावलिका / इयमत्र भावना / प्राक्तनसत्कर्म चतुष्कस्याधस्तादवतीर्य यानि स्पर्द्धकानि समयमात्रस्थितिगतानि स्थित्यपेक्षया समयादिनाऽभ्यधिको योऽभिनवकर्मबन्धस्य व्याघात तान्युदर्तयति तानि चोद्वय॑ आवलिकामात्रस्थितिगतानि अनन्तानि इहाभिप्रेतस्तनामा स्थापना आवलिका जघन्याया असंख्येयभागमात्रा। स्पर्द्धकानि अतिक्रम्योपरितने द्वे आवलिकासत्कासंख्येयभागमात्रगतेषु तथा हि प्राक्तनसत्कर्मस्थितेः सकाशात् समयमात्रेणाभ्यधिकेऽभि स्पर्द्धकेषु निक्षिपति / यथा पुनरधोऽवतीर्य द्वितीयसमयमात्रनवकर्मबन्धेसति प्राक्तनसत्कर्मणोऽप्यर्थो द्विचरमावा स्थितिर्नोद्वर्तते। स्थितिगतानि स्पर्द्धकानि उद्वर्तयति तथा आवलिकामात्रस्थितिगतानि एवं यावदान्नलिका जघन्याया असंख्येयभागमात्रा अन्यस्याश्चाव स्पर्द्धकानि अतिक्रम्य उपरितनेषु समयाधिकावलिकासत्कर्मलिकाया असंख्येयतमो भाग इति / एवं सभयद्येन समयत्रयेण संख्येयभागमात्रगतेषु स्पर्द्धकषु निक्षिपति एवं यथा यथा अधोऽवतरति यावदावलिकाया असंख्येयतमेनापि भागेनाधिके अभिनवकम्मबन्धे तथा तथा निक्षेपो वर्द्धते अतिस्थापना पुनः पुनः सर्वत्रापि द्रष्टव्यम्।यदा पुनाभ्यामावलिकासंख्येयतमाभ्यां भागाभ्यामधिकोऽ आवलिकामात्रस्थितिगतान्येव स्पर्द्धकानि 1 कियान पुनरुत्कृष्टो भिनवकर्मबन्ध उपजायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्तते निक्षेपविषय इति चेदुच्यते बन्धावलिकायामतीतायां समयाधिकावलिउद्वर्त्य च आवलिकायाः प्रथम संख्येयतमंभागमतिक्रम्य द्वितीयेऽसंख्ये कामात्रगतानि स्पर्द्धकानि व्यतिरिच्य शेषाणि सर्वाण्यपि निक्षेपविषयः। यतमे भागे निक्षिप्यते एतौ अतिस्थापनानिक्षेपौ जधन्यौ / यदा पुनः संप्रत्यत्रैवाल्पबहुत्वं चिन्त्यते सर्वस्तोको जघन्यनिक्षेपः तस्यावलिसमयाभ्यधिकाभ्यां द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्याम कासत्कासंख्येयभागगतस्पर्द्धकमात्रविषयत्वात् ततोऽतिस्थापना धिकाभिर्नवकर्मबन्धस्तदा आवलिकायाः प्रथममसंख्येयतमं भागं अनन्तगुणा निक्षेपविषयस्पर्द्धकभ्य आवलिकामात्र स्थितिगतानां स्पर्द्धसमयाधिकमतिक्रम्य असंख्येयतमे भागे निक्षिप्यते एवमभिनव कानामनन्तगुणत्वात्। एवं सर्वत्राप्यनन्तगुणता स्पर्द्धकापेक्षया द्रष्टव्या कर्मबन्धस्य समयादिवृद्धौ अतिस्थापना प्रवर्द्धते सा च तावत् तत उत्कृष्टो निक्षेपोऽनन्तगुणः ततोऽपि सर्वो भागो विशेषाधिकः / यावदावलिका परिपूर्णा भवति। निक्षेपस्तुसर्वत्रापि तावन्मात्र एव भवति तदेवमुक्ता अनुभागोद्वर्तना। पं० सं०(कर्मप्रकृतौ तु "एव उव्वट्टणाई तत ऊर्द्ध पुनरपि नवकर्मनिक्षेप एव केवलो बर्धते। एवंदेवाह। उ" एवं चतुर्थपात् / अयमिहानुपयुक्तो ऽव्याख्यातोऽपि गाथापूर्तये आवलि, दोसंखंसी, जइ वड्डइ अहिणवो उठिइबंधो।। प्रदर्शितः) उद्वर्तनमुद्वर्तना। तत्कायान्निर्गमे मरणे, "दोण्हं उव्वट्टणा उक्किट्ठातो चरिमा, एवं जा वलिय अइठवणा॥ पण्णत्ता तं जहा नेरइयाणं चेव भवणवासीणं चेव'' उद्वर्तना अइठवणा वलियाए, पुण्णाए वङ्करंति निक्खेवो। नैरयिकभवनवासिनामेवैवं व्यपदिश्यते अन्येषान्तु मरणमेवेति। स्था०२ यदा प्राक्तनस्थितिसत्कर्मापेक्षया अभिनवस्थितिबन्धो वर्द्धते ठा०। (उद्वर्तनायाः सर्वा वक्तव्यता उववायशब्दे दर्शिता यथा सान्तरं व्यावलिकाया असंख्येयांशो यतस्तौ भागौ ततः प्राक्तनास्थतिस- निरन्तरं चोद्वर्तन्ते इति सतोऽसतो वा नैरयिक विषयादुद्वर्त्य कर्मणोऽन्त्या स्थितिरूद्वर्तते। उद्वर्त्य चावलिकायोः प्रथमसंख्येयतमं / तीर्थकृत्त्वादिलाभः इति च अंतकिरिया शब्दे उक्तम्) भागमतिक्रम्य द्वितिये असंख्येयतमे भागे निक्षिपति एतावता ) खुङगकडजुम्मणेरइयाणं भंते ! अणंतरं उटवट्टित्ता कहिं स्थापनानिक्षेपौ जघनयो ततोऽभिनवकर्मबन्धस्य समयादिवृद्धावति-1 उववजति किं णे रइएसु उववजंति तिरिक्खजोणिसुए

Page Navigation
1 ... 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224