Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1148
________________ उवट्टणा ११४०-अभिधानराजेन्द्रः - भाग 2 उव्वेग उववजंति उव्वट्टणा जहा वकंतीए तेणं भंते ! जीवा एगसमएणं गुरुगा' उद्घातः परिश्रान्त इति कृत्वा नष्टः / व्य०१ उ०। अतिपरिकेवइया उव्वट्टति गोयमा! चत्तारिवा अट्ठ वा वारस वा सोलस श्रान्ते, "हिंडतो उव्वातो सुत्तत्थाणं च गच्छपरिहाणी" व्य०४ उ०॥ वा संखेज्जा वा असंखेज्जा वा उबट्टति तेणं भंते ! जीवा कहं उदाह (देशी) धर्मार्थे, दे०ना०। उव्वदृति? गोयमा ! से जहाणामए पवए एवं तहेव एवं सो चेव उव्वाहिज्जमाण त्रि०(उदाध्यमान) प्रावल्येन वाध्यमाने, “उच्चारपागमओ जाव आयप्पओगेणं उव्वदृति णोपरप्पओगेणं उव्वदृति - सवणेणं उव्वाहिजमाणे" आचा०२ श्रुका प्रावल्येन मोहोदयात्पीड्यमाने, रयणप्पभपुढविखुड्डागकडजुम्म एवं रयणप्पभाए वि एवं जाव "उव्वाहिज्जमाणे गामधम्मेहिं" आचा०१ श्रु०५अ०। अहेसत्तमाए वि / एवं खुड्डागतेओगे खुड्डागदावरजुम्मे उटिवग्ग त्रि०(उद्विग्न) नद्-विज-कर्तरिक्त-सर्वत्र लवरामवन्द्रे खुड्डागकलिओगे णवरं परिमाणं जाणियध्वं सेसं तं चेव सेवं ||176 / / इति लोपः प्रा०1 आनन्दरसत्यागमानसे, भ० भंते ! भंतेत्ति (31 श०३१ उ०) कण्हलेस्सकडजुम्मे णेरड्या ३श०१ उभीते, "जम्मनचुभउव्विग्गा दुक्खस्संतगवेसिणो' उत्त० एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्देसगा भणिया १४अ०1"अडविजम्मणा णिच्चवासजणगाणं'' प्रश्न०१ द्वारा उद्वेगवति, तहेव उव्वट्टणासए वि अट्ठावीसं उद्देसगा भाणियव्वा णिरवसेसा "उविग्ग अप्पुया असरणा अडवीवासं उति''प्रश्न णवरं उव्वटुंति त्ति अभिलावो भाणियव्वो सेसं तं चेव सेवं भंते ! 3 द्वा०। पराङ्मुखचित्ते, तेणं नरकेसु नारका णिचं तसिया णिचं मंते ! ति जाव विहरइ / उव्वट्टणासयं सम्मत्तं // 32|| भ०३१ उद्विग्या'' प्रज्ञा०२पद / यथोक्त दुःखानुभवतस्तद्गतवासपराङ्ज्ञा०३२ उ०॥ मुखचित्ताः जी० ३प्रति०|| उवट्टणासंकम पुं०(उद्वर्तनासंक्रम) उन्मानप्रकृतीनां बन्धे, उटिवग्गया स्त्री०(उद्विग्नता) इष्टवियोगाद्यनिमित्तकसहजत्या'आबंधाउव्वई' पं०सं०। स्तोकस्य रसस्य प्रभूतीकरणे, पं० सं०। गेच्छायाम, भवादुद्विग्नताशुद्धौ, द्वा०२१ द्वा०। उध्वट्टित्ताअव्य०(उद्वर्त्य) उद्गलनं कृत्वेत्यर्थे ,स्था० ३ठा०।। उव्विव धा०(उद्विज) उद्वेगे, उद्विजः // 14 // 227 // उद्विजेरन्त्यस्य उवट्टिय त्रि०(उदर्तित) पिष्टकादिना कृतोद्वर्तने, "अब्भंगिय संबाहिय वो भवति। उव्विवइ उद्विजते प्रा० उव्वट्टियमज्जियंचसे जाणं" पिं० तत्त्वाच्च्याविते, "उवट्टिया पओसं, उटिवह पुं०(उद्विह) द्वादशानामाजीविकोपासकानां तृतीये, भ० छोभ उठभामओय सेजते" या अभिनवस्थापिता सती धात्री उद्वर्तिता धात्रीत्वाच्च्याविता। पिं० कृतोद्वर्तनाके, "णरगा उवट्टिया अधण्णा ते 8 श०५ उ०। विय दीसंति' प्रश्र०१द्वा०ाततो वि उव्वट्टिया समाणा पुणो विपवजंति" उविहंत त्रि०(उद्विजहत्) ऊर्द्ध क्षिपति, भ०७ श०१४ उ०। उत्पतति प्रश्र०३ द्वा०"आउक्खएण उव्वट्टिया समाणा'' प्रश्न०१ द्वा०॥ च। किमपरं मणसा वि उव्विहत्ता इति ज्ञा०१७ अ० उव्वड्डत्रि०(उदृद्ध) उदृद्धिमपगते, "अमुगो पच्चंतराया उव्वड्डा अणजंता उविहमाण त्रि०(उद्विजहत) उद्विजहति, भ०१ श०६ उof पुरिसा कूडलेहे उवणेतु"। आ० म०द्विा उविहिय अव्य०(उद्व्यूह्य) उत्प्रेक्ष्येत्यर्थे, भ०१३ श०६ उ०/ उव्वत्त त्रि०(उद्धृत्त) कृतोद्वर्तने, "मच्छुव्वत्तं" मत्स्योद्वृत्तमेकं वन्दित्वा उव्वीढ त्रि०(उद्व्यूढ) ईर्वोन्यूढे 8/1/120 // इति उद्व्यूढशब्दे ऊत मत्स्यवद् द्रुतं साधुं द्वितीयपाइँन रेचकावर्तेन परावर्तते आव०३अ०। __ ईत्वं वा / उव्वीढं उव्वूढं। उत्प्रेरिते,प्रा० उध्वत्तण न०(उद्वर्तन) एकपादिन्यपाव-भवने, ध०३ अधिo उट्वीलय पुं०(अपवीडक) लज्जया अतिचारान् गोपायन्तमुप "उत्ताणयस्सपासल्लियकरणं उव्यत्तण। नि० चू० 4 उ०। उद्वर्तनं नाम देशविशेषैरपव्रीडयति, विगतलज्जं करोतीति अपनीडकः / पंचा० 15 तस्या उत्तानायाः पार्श्वतः करणम् / बृ०३ उ०। ऊर्द्ध वर्तने विव० स्था०ा लज्जयाऽतिचारान् गोपायन्तं विचित्रवचनैर्वि-लज्जीकृत्य "उव्वत्तणणिल्लेवणवीहंते अणिओगं" ऊर्द्धवर्तनं यदसाधुवर्तते। ओ०। सम्यगालोचनकारयितरि,आलोचनाप्रतीच्छके, भ०२५श०७उ०। अयं शरीरपरिचेष्टाकारिषु निव्योमकेषु , प्रव०७१ द्वा०। ह्यालोचकस्यात्यन्तमुपकारको भवतीति ध० 2 अधि०। अभिहितं च उव्वर (देशी) धर्मार्थे, दे०ना०। "ववहारं ववहरं आगममाई उ सुणइ पंचविहा / आवीलुवगृहतं जह उव्वहण न०(उद्बहन) उत्तोल्य वहनम् / उत्तोल्य स्कन्धादिना वहने, आलोएइ तं सववं" स्था०८ ठा०। विवाहे च / वाचला जीविकालाभेनात्मनो धारणे, स०॥ उव्वीलेमाण त्रि०(अवपीडयत्) वाधयति, "पंथको हिय उवलेमाणे 2 उव्वाधा०(उद्वा) भ्वा०प०अक०सेट्"स्वरादनतौवा" // 8 // 36 // विहिंसेमाणे 2 विहरइ'' वि०१२०१ अ० पा०॥ अकारान्तवर्जितात्स्वरान्ताद्धातोरन्तेऽकारागमो वा भवति उवुडयणिवुडय न०(उन्मग्ननिमग्नत्व) ऊधिो जलगमने, इत्यकारागमोवा। उव्वाइ उव्वाभइ उद्भाति।प्रा०ा "उदाते रोहम्मावसु उपचारात्सातासातपरितापने, “सातस्स असातस्सय, परितावणमयं आः॥ ११॥इत्यादेशे कृतेओरुम्माइवसुआइउव्वाइ प्रा०धर्मार्थे, उव्वुडुनिवुडुयं करेति" सातमुन्मग्नत्वमिव असातपरितापन दे० ना०1 निमग्नत्वमिवेति। प्रश्र०३ द्वा०। उव्वागणिपुं०(उर्वाग्नि) वडवानले, अष्ट०। उबूढ न०(उद्व्यूढ) उद्-वि-ऊह-क्त ईर्वोदव्यूढे 1 / 120 / / इति उव्वात पुं०(उद्वात) परिश्रान्ते, "अत्तद्धाणे उव्वाता भिक्खोवहि- ऊत इत्वाभावे रूपम् / उत्प्रेरिते, प्रा०) साणएण पडिणीए" वृ०१ उ०। "उव्वातो दिवसं तिण्हं तु अतिक्कमे | उद्वेग पुं०(उद्वेग) उद्-विज्-घन-कुत्वम्। शोके, देवानामुद्वेगः।

Loading...

Page Navigation
1 ... 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224