Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1160
________________ उसभ 1152 - अभिधानराजेन्द्रः - भाग 2 उसभ (छप्पुटवगाहा'') निगदसिद्धैवेयं नवरमनुत्तरविमानादवतीय सुमङ्गलायाः पुन: बाहुपीठश्च भरतब्राझीमिथुनकं जातं तथा सुबाहुमहापीठश्च सुनन्दाया: बाहुबली सुन्दरीमिथुन कमिति / 124 / अमुमेवार्थं प्रतिपादयन्नाह मूलभाप्यकार: (देवीगाहा 625) सुगमत्वान्न विवियते आह / किमेतावन्त्येव भगवतोऽपत्यानि उत नेति। उच्यते। अउणापन्नं जुअले, पुत्ताण सुमंगला पुणो पसवे। नीईणमइक्कमणे, निवेअणं उसमसामिस्स !! 126 // गमनिका / एकोनपञ्चाशतयुग्मानि पुत्राणां सुमङ्गला पुन:प्रसूतवती। अत्रान्तरे प्राग्निरूपितानां हक्कारादिप्रभृतीनां दण्डनीतीनां ते लोका: प्रचुरतरकषायसंभवात् अतिक्रमणं कृतवन्तः / ततश्च नीतीनामतिक्रमणे सति तल्लोका अभ्यधिक ज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय निवेदनं कथनमृषभस्वामिने आदितीर्थंकराय कृतवन्त इति क्रियाऽयं गाथार्थः। एवं निवेदिते सति भगवानाह। राया करंइदंडं, सिढे ते विंति अम्ह विसहो उ। मग्गह य कुलगरं सो, वेइ उसभो अ भे राया॥१२७ / / गमनिका। मिथुनकैर्निवेदिते सति भगवानाह। नीत्यतिक्रमणकारिणां राजा सर्वनरश्वरः करोति दण्ड स चामात्यारक्षिकादिबलयुक्तः कृताभिषेक: अनतिक्रमणीयाज्ञश्च भवति।एवं शिष्ट कथिते सति भगवता ते मिथुनका ब्रुवते भणन्ति अस्माकमपि राजा भवतुवर्तमानकालनिर्देश: खल्वन्यास्ववस प्पिणीषु प्राय: समानन्यायप्रदर्शनार्थः / त्रिकालगोचरसूत्र प्रदर्शनार्थों वा / अथवा प्राकृत शैल्या छान्दसत्वाच (विंतीति) उक्तवन्त: / भगवानाह यद्येवं (मग्गहयकुलगरंति याचयध्वे कुलकरं राजानं स च कुलकरस्तैर्याचित: सन् (वेत्तेति) पूर्ववदुक्तवान् ऋषभो (भे) भवतां राजेति गाथार्थः। ततश्च ते मिथुनका राज्याभिषेकनिर्वर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः / अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव विभाषा पूर्ववत्यावदिहागत्याभिषेकं कृतवानिति / (10) ऋषभस्वामिनो राज्याभिषेक: / आभोएउं सको, उवागओ तस्स कुणइ अमिसे। मउडाइ अलंकारं, नरिंदजोगं च से कुणइ / / 128 / / गमनिका आभोगयित्वा उपयोगपूर्वकनावधिना विज्ञाय शक्रो देवराज उपागतस्तस्य भगवत: करोति अभिषेकम्। राज्याभिषेकमिति / तथा मुकुटाद्यलङ्कारंच आदिशब्दात्कटककुण्डलकेयूरादिपरिग्रहः / चशब्दस्य व्यवहित: संबन्धो नरेन्द्रयोग्यं (से) तस्य करोति अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयम् / पाठान्तरम् "आभोएउं सक्को, आगंतुं तस्स कासिअभिसेयं / मउडादिअलंकार, नरिंदजोगंच से कासी भावार्थः पूर्ववदेवेति गाथार्थ: / अत्रान्तरे ते मिथुन कनरास्तस्मात्पद्मसरस: खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालंकृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृतचेतसः कियन्तमपि काल स्थित्वा भगवत्पादयो: तदुदकं निक्षिप्तवन्त इति तानेवंविधक्रियोपेतान दृष्ट्वा देवराडचिन्तयत् अहो खलु विनीता एते पुरुषा इति वेश्रमणं यक्षराजमाज्ञापितवानिह द्वादशयोजनदीर्घा नवयोजनविष्फाम्भां विनीता नगरी निष्पादयेति।स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे। अमुमेवार्थमुपसंहरन्नाह। भिसिणीपत्तेहिरे, उदयं धित्तुं छुहंति पाएसु / साहुविणीया पुरिसा, विणीयनयरी अह निविट्ठा।।१२६ / / गमनिका विसिनीपत्रैरुदकं गृहीत्वा छु भन्तीति प्रक्षिपन्ति वर्तमाननिर्देश: प्राग्वत्पादयोरुपरि। देवराडभिहृतवान्। साधु विनीता. पुरुषा: विनीतनगरी अथ निविष्टति गाथार्थ: / 126 / (11) सांप्रतं राज्यसंग्रहद्वारमभिधित्सयाऽऽह। आसा हत्थी गावो, गहिया एएय रजसंगहनिमित्तं / चित्तूण एवमाई, चउट्विहं संगई कुणइ॥ 130 // गमनिका अश्वा हस्तिनो गावएतानिचतुष्पदानितदा गृहीतानि भगवता राज्ये संग्रह: तन्निमित्तं गृहीत्वा एवमादिचतुष्पदजातमसौ भगवान् चतुर्विधंवक्ष्यमाणलक्षणं संग्रहणं करोति। वर्तमाननिर्देशप्रयोजन पूर्ववत्। पाठान्तरं वा चतुर्विधं संग्रहं कासी इत्ययं गाथार्थः / / 130 / / स चायम्। उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरक्खिगुरुवयं सा, सेसा जे खत्तिया ते उ॥ 131 / / स चायम् / उग्गहगाहा / गमनिका उग्रा भोगा राजन्या क्षत्रिया एवं समुदायरूप: संग्रहो भवेचतुर्धा : एतेषामेव यथासंख्यं रूवरूपमाह / (आरक्खेत्यादि) आरक्षका उग्रदण्डकारित्वात उग्रा गुर्विति गुरुस्थानीया भोगा: वयस्या इति राजन्या: समानवयस इति कृत्या वयस्याः शेषा उक्तव्यतिरिक्ता वे क्षत्रियास्ते तुशब्द: पुनश्शब्दार्थस्तेपुनः क्षत्रिया इति गाथार्थः। (12) लोकस्थितिनिबन्धनप्रतिपादनाय गाथाचतुष्टयमाह। आहारे सिप्पकम्मे, मामणाय विभूसणा। लेहे गणिए अरुवे अ, लक्खणे माणपोयए।। 132 / / ववहारे नीइजुद्धे अ, ईसत्थे उवासणा। तिगिच्छा अत्थसत्थे अ, बंधे घाए अमारणा / / 133 / / जत्तूसवसमावाए, मंगले कोडए इअ। वत्थे गंधे अमल्ले अ, अलंकारे तहेव य / / 134 / / चोलोवणविवाहे अ, दत्तिया मडयपूयणा। कावणा थूभसद्दे अ, छेलावणयपुच्छणा / / 135 / / एताश्चतस्रोऽपि द्वारगाथा: / एताश्च भाष्यकार: प्रतिद्वार व्याख्यास्यत्येव तथाप्यक्षरगमनिकामात्रमुच्यते तत्रापि प्रथमगाथामधिकृत्याहा तत्राहार इति आहारविषयो विधिवक्तव्यः कथं कल्पतरुफलाहाराभावः संवृत्त: कथं वा पक्काहार: संवृत्त इति तथा शिल्प इति शिल्पविषयो विधिर्वक्तव्यः / कुतः कथं कि यन्ति वा शिल्पान्युपजातानीति / कर्मणीति कर्मविषयो विधिर्वाच्यः यथा कृषिवाणिज्यादिकर्म संजातमिति तच्चाग्नावृत्पन्ने संजातमिति / च: समुचये (भामणेत्ति) ममीकारार्थे देशी वचनम् ततश्च परिग्रहममीकारो वक्तव्य: स य तत्काल एव प्रवृत्त: च: पूर्ववत् / विभूषणं विभूषणा मण्डनभित्यर्थः / सा वक्तव्या सा च भगवतः प्रथमं देवेन्द्रः कृता पश्चाल्लोकेऽपि प्रवृत्ता। लेख इति लेखनं लेख: लिपिविधानमित्यर्थः / तद्विपयो विधिवक्तव्यः तच जिनेन ब्राह्या दक्षिणकरेण प्रदर्शितमिति / गणितविषयो विधिर्वाच्यः एवमन्यत्रापि क्रिया योज्या / गणित संख्यानं तय भगवता सुन्दर्या बामकरणोदिष्टमिति / च: समुच्चये

Loading...

Page Navigation
1 ... 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224