Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवसमणा १०६८-अभिधानराजेन्द्रः - भाग 2 उवसमणा प्रथमस्थितितीयसमये अभव्य यावत् गु उपलक्षणमेतत् बादरसंज्वलनलोभोदयोदीरण व्यवच्छेद्याश्च। सेसद्धसेतइए, द्वे तावझ्या किट्टिओ उ पढमठिई। वजयअसंखभागे, दिब्रुवरिमुदीरए सेसा॥ शेषार्द्धशेष कालं तृतीये त्रिभागे इत्यर्थः सूक्ष्मसंपरायो भवति ताश्च प्राकृताः किट्टीर्द्धितीयस्थितेः सकाशात् कियतीः समाकृष्य प्रथमां स्थिति तावतीं सूक्ष्मसंपरायाद्धातुल्यां करोति किट्टिकरणाद्धायामन्तिममावलिकामानं स्तिवुकसंक्रमेण संक्रमयन्ति तथा प्रतिसमयान्तिमसमयकृताः किट्टीवर्जयित्वा शेषसमयकृताः किट्टयः सूक्ष्मसंपरायाद्धायाः प्रथमसमये प्राय उदयमपगच्छन्ति (दिल्जेत्यदि) वर्षसमयकृतानां किट्टीनामधस्तादसंख्येयभागं प्रथमसमयकृतानां चोपरितनसंख्येयतमभागं वर्जयित्वा शेषाः किट्टीरुदीरयति। गेण्हंतो य मुयत्ता, असंखभागं तु चरमसमयम्मि। उवसामियईयठिई, उवसंतं लभइ गुणट्ठाणं / द्वितीयसमये उदयप्राप्तानां किट्टीनामसंख्येयभागं भुञ्चति उपशा-- न्तत्वादुदयेन ददातीत्यर्थः / अपूर्व वा संख्येयं भागमनुभावनार्थमुदीरणाकरणे गृह्णाति। एवं ग्रहणमोक्षौ कुर्वन् तावत् ज्ञातव्यो यावत् सूक्ष्मसंपरायाद्धायाश्चरमसमयद्वितीयस्थितिगतमपि दलिकं सूक्ष्मसंपरायाद्धाप्रथमसमयादारभ्य सकलमपि सूक्ष्मसंपरायगुणस्थानकं कालं यावत् पूर्ववदुपशमयति समयोनावलिकाद्विकबद्धमपि दलिकं सूक्ष्मसंपरायाद्धायाश्चरमसमये ज्ञानावरणदर्शनावरणान्तरायाणामान्तौहूर्तिकः स्थितिबन्धो नामगोत्रयोः षोडशमुहूर्तप्रमाणो वेदनीयस्य चतुर्विंशतिमुहूर्त्तमानः तस्मिन्नेव चरमसमये द्वितीयस्थितिगतं सकलमपि मोहनीयमुपशान्तं तत एवमुपशमितद्वितीय स्थितिरनन्तरसमये उपशान्तमुपशान्तमोरूपं गुणस्थानं लभते। अंतो मुहुत्तमेत्तस्स वि, संखेज्जा भागतुल्ला उ। गुणसेढी सव्वद्धं, तुल्ला य एसकालेहिं / / अन्तर्मुहूर्त्तमात्रं तत उपशान्तमोहगुणस्थानकं तस्याऽपि उपशान्तमोहगुणस्थानककालस्य संख्येयः संख्येयतमो भागस्तत्तुल्या गुणश्रेणीः करोति ताश्च गुणश्रेणीः सर्वा अपि सर्वमप्युपशान्तगुणस्थानकाद्धाया अनुप्रदेशापेक्षया कालापेक्षया च तुल्याः करोति अवस्थितपरिणामत्वात्। करणाय नोवसंतं, संकमणो वट्टणं मुदिहितगं। मोत्तूण विसेसेणं, परिवडइ जा पमत्तो त्ति।। मोहनीयस्य प्रकृतिजलमुपशान्तं सत् करणाय करणयोग्यं न भवति उदीरणानिधत्तिनिकाचितानां करणानामयोग्यं भवतीत्यर्थः संक्रमणापवर्तनं च दृष्टित्रिकसम्यक्तवं सम्यग्मिथ्यात्वरूपशेषाणां मोहनीयप्रकृतीनां न भवति दृष्टित्रिके तु संक्रमणमपवर्त्तनं च भवति तत्र संक्रमोमिथ्यात्वसम्यग्मिथ्यात्वयोः सम्यक्त्वम् अपवर्तनं तु त्रयाणामपि एवं क्रोधेन श्रेणिं प्रतिपन्नस्य द्रव्यं यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मानं वेदमान एव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति। ततः क्रोधोक्तप्रकारेण त्रिकशेषं तथैव यदा तु मायया श्रेणिं प्रतिपद्यते तदा मायां वेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं ततो मानत्रिकं ततः क्रोधो--तप्रकारेण मायात्रिकं शेषं तथैव। यदा तु लोभेन श्रेणिं प्रतिपद्यते तदा लोभंवेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं ततो मानत्रिकं ततो मायात्रिकं तत उक्त प्रकारेण लोभात्रिकमिति / संप्रति प्रतिपात उच्यते सोऽपि द्विधा भवक्षयेण अद्धाक्षयेण च तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ताद्धयो~वच्छेदः तत्र यो भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वाण्यपि कारणानि प्रवर्तन्ते च प्रथमसमये च यानि कम्मण्युिदीर्यन्ते तान्युदयावलिकायां प्रवेशयन्तियानिय मोहोदीरणामायानितेषं दलिकान्युदयावलिकाया बहिर्गोपुच्छाकारसंस्थितानि विरचयति यः पुनरुपशान्तमोहगुणस्थानकाद्धापरिक्षयेण प्रतिपतति किमुक्तं भवति येनैव क्रमेण स्थितिघातादीन् कुर्वन्नारूढास्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन् कुर्वन् प्रतिपतति स च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम्। छकिट्टित्तादलियं, पढमठिई कुण विइयतिइहिंतो। उदयाइविसेसूणं, आवलिउणं असंखगुणं॥ उपशान्तमोहगुणस्थानकान् प्रतिपतनक्रमेण संज्वलनलोभादीनि कण्यिनुभवति तद्यथा प्रमत्तः संज्वलनलोभं ततो यत्र मायोदयव्यवच्छेदस्तत आरभ्य मायां ततो यत्र मानोदयव्यवच्छेदस्ततः प्रकृतिमानं ततो यत्र क्रोधोदयव्यवच्छदस्तत आरभ्य क्रोधः / इत्थं च क्रमेणाशुभवनार्थं तेषां द्वितीयस्थितेः सकाशात् दलिकमपकृष्य प्रथमस्थितिं करोति उदयादिषु च उदयसमयप्रभृतिषु असंख्येयगुणं ततोऽपि द्वितीयसमये असंख्ये यगुणं ततोऽपि तृतीयसमये असंख्येयगुणमुदयवतीनामावक्तव्यं यावत् गुणश्रेणीशिरः तथा पुनरपि प्रागुक्तक्रमेण विशेषहीनो दलिकनिक्षेपः एतदेवाह। जावइया गुणसेढी, उदयवई तासु हीणगं परतौ। उदयावतीमकाय, गुणसेढी कुणइ इयराणं / / या उदयवत्यस्तत्कालमुदयभाजस्तासां प्रकृतीनां यावाती गुणश्रेणियवित् गुणश्रेणीशिर इत्यर्थः तावदुदयावलिका उपरिप्रागुक्तक्रमेण संख्येयगुणं दलिकनिक्षेपं करोति ततः परतो हीनकं विशेषहीनमितरासामनुदयवतीनां प्रकृतीनामुदयावलिकाया दलिकनिक्षेपमकृत्वा इत्यर्थः तत उपरि संख्येयगुणतया दलिकनिक्षेपः स च तावत्गुणश्रेणी शिरस्ततः परतः पुनर्विशेषहीनः। संकम उदीरणाणं,नत्थि विसेसो एत्थ पुव्वत्तो। जंजचिए वच्छिन्नं, जायए वा होइतं तत्थ / / इह य उपशमश्रेण्यारोहे संक्रमे विशेष उक्तो यथाऽनुपूर्वी यं च संक्रमो नानाऽनुपूर्वी तथा य उदीरणायां विशेष उक्तो यथाबद्धं कर्म षडावलिकातीतमुदीरयति न षडावलिकामध्ये विशेषोऽशेषसश्रेणिप्रतिपातेन भवति किमुक्तं भवत्यपूाऽपि बद्धं च कर्म बद्धावलिकातिक्रान्तमुदीरयतीति तथा यद्यत्र स्थानं व्यवच्छिन्नमुपगतं वा संक्रमण वा अपवर्तनं वा उदीरण वा देशोपशमनावा निधत्तिनिकाचन वा तत्तत्र स्थाने भवति तथा यत्र च स्थाने जातं स्थितिरसघातादि तत्र स्थाने तद्विधमेव भवतीति। वेइयमाण संजलण, कालतो अहिगमो ह गुणसेढी। पडिवत्तिकम्मा उदए, तुल्ला सेसद्विकम्मेहि।। मोहनीयस्य मोहनीयप्रकृतीनां गुणश्रेणिकालमधिकृत्य वेद्यमानानां संज्वलनकालादप्यधिका प्रतिपतिता सती प्रारभ्यते समारोहकाले गुणश्रेण्यपेक्षया तुल्या तथा यस्य कषास्योदय उपमश्रेणिप्रतिपत्तिरासीत् तस्योदयप्राप्तस्य सतो गुण श्रेणिः प्रतिपतिता शेषकमा निःशेषकशिक्तगुणाश्रेणिभिः सह

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224