Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवसम 1056 - अभिधानराजेन्द्रः - भाग 2 उवसमणा द्रव्योपशमः कतकपालापाद्यादितः कलुषजलादेः भावोपशमस्तु पं०संगउपशान्तकषायवीतरागछद्मस्थगुणस्थापने, प्रव०२२४ द्वा०। ज्ञानादित्रयात् / तत्र यो येन ज्ञानेनोपशभ्यति स ज्ञानोपशमस्तद्यथा उपशमश्रेणौ, कल्प०॥पञ्चदशे दिवसे, चं०१ पाहु०। जो०। जं०।स०। क्षेपण्याद्यन्यतरया धर्मकथया कश्चिदुपशाम्यतीत्यादि, दर्शनोपशमस्तु विंशतितमे मुहूर्ते, जं०७ वक्ष० / जो० / कल्प० / तृष्णानाशे, यो हिशुद्धनसम्यग्दर्शनेनापरमुपशमयति यथा श्रेणिकेनाश्रद्दधानो देवः रोगोपद्रवशान्तौ निवृत्तौ च / वाच०। प्रतिबोधित इति दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति / उवसमग पुं० (उपशमक) उपशमश्रेण्यन्तर्गतेष्वपूर्वकरणादिषु, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति। उपशान्तमोहान्तेषु, उपशमश्रेण्या रूढेषु अपूर्वकरणानिवृत्तिपण्णाणमुवलब्म हेचा उवसमं फारुसियं समादियंति बादरसूक्ष्मसंपरायेषु, पं० सं०२द्वा० स०। त्यक्तवो पशमं तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमा | उवसमण न०(उपशमन ) उपशम भावे-ल्युट्-उपशमार्थे, "उवसमणाए नास्तमेवम्भूतमुपशमं त्यक्तवा ज्ञानलवोत्तम्भितगर्वा ध्माताः पौरुष्यं ____ अहिगरणस्स अब्भुट्ठा एव्वं भवति" स्था०४ठा०। परुषतां समाददति गृहन्ति तद्यथा परस्परगुणनिकायां मीमांसायां वा उवसमणा स्त्री० (उपशमना) उदयोदीरणानिधत्तनिकाचनाकरएकोऽपरमाह त्वन्न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि / णायोग्यत्वेन व्यवस्थाप्यते कर्म यया सा उपशमना / क०प्र० / अपि च कश्चिदेव मादृशः शब्दार्थनिर्णयायालं न सर्व इत्युक्तं च पृष्टा पं०सं० / उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं न वादिनि च मल्लमुख्ये च कर्मणोऽस्थापने, उक्तं च "उव्वट्टणओवट्टणसंकमणाई च तत्थ मादृगेवाऽन्यतरंगच्छेत् द्वितीयस्त्वाह नन्वस्मदाचार्या एवमाज्ञापयन्ती करणाइंति" / अष्टानां करणानां षष्ठं करणमेतत्। स्था०४ठा०२ उ०। त्युक्ते पुनराह सोऽपि वा कुण्ठो बुद्धिविकलः किं जानीते त्वमपि च संप्रति उपशमनाप्रतिपादनार्थमाह। अक्सरस्तत्र चैतेऽ धिकाराः तद्यथा शुकवत्पाठितः निरहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो प्रथमं सम्यक्त्वोत्पादप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनन्तानुमहोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन भाषते बन्धिविसंयोजना, दर्शनमोहनीयक्षपणा, दर्शनमोहनीयोपशमना, उक्तञ्च अन्यैस्वेच्छारचितानर्थविशेषान् श्रमेण वि ज्ञाय कृत्स्नं वाङ् चारित्रमोहनीयोपशमना पुनः सप्रभेदेति / तत्र वेदमुपशान्तम यमित इति खादत्यङ्गानि दर्पण क्रीडतकमीश्वराणां मुपशमनाकरणम् प्रभेदं सर्वात्मना व्याख्यातुमशक्यं ततो यत्रांशे कुकुटलावकसमानवल्लभ्यः शास्त्राण्यपि हास्यकथां लघुतां वा व्याख्यातुमात्मनोऽशक्तित्रांशे तद्धेतुश्रोतृणामाचार्यो नमस्कार क्षुल्लको नयतीत्यादि पाठान्तरं वा "हेचा उवसमं च एगे फारुसियं चिकीर्षुराह। समारुहंति " त्यक्त्वोपशमथानन्तरं बहुश्रुतीभूता एके न सर्वे परुषतामालम्बते ततश्चालप्ताः शब्दिता वा तूष्णींभावं भजन्ते करणकया अकरणकया, चउव्विहा उवसमणा विईयाए। हुंकारशिरःकम्पनादिना वा प्रतिवचनं ददति 1 श्रु 6 अ०४ उ० अकरणअणुइनाए, अणुओगधरे पणिवयामि॥३१॥ (कलहोपशमे गुणा अहिगरणशब्दे उक्ताः) विष्कम्भितोदयत्वे, उक्त 01 इह द्विविधा उपशमना करणकृता अकरणकृता च तत्र करणंक्रिया यथा अ० / विपाकोदयविष्कम्भे, नि० उदयविधाय उवसमो प्रवृत्तिपूर्वकनिवृत्तिकरणसाध्यक्रि या विशेषः तेन कृता करणकृ-ता अनुदितस्योदयविधाने, विशे० मोहनीयकर्मणोऽनन्तानुबन्ध्या- तद्विपरीता अकरणकृता च या संसारिणां जीवानां गिरिनदीपाषाणदिभेदभिन्नस्योपमश्रेणि प्रतिपन्नस्य मोहनीयभेदाननन्तानुबन्ध्यादी- वृत्ततादिभिः संभववत् प्रवृत्तादिकरणक्रि याविशेषमन्तरेणापि नुपशमयति (इति) उदयभावेस्था०६ठा०।। मिथ्यात्वमोहनीये कर्मणि, वेदनानुभवनादिभिः कारणैरुपशमनोपजायते सा अकरणकृतेत्यर्थः / उदीय्ये, क्षीणे , शेषस्यानुदयापादने, विशे०। क्षयोपशमादेर्भेदः। अथ इदं च करणकृताकरणकृतत्वरूपं द्वैविध्यं देशोपशमनाया एव द्रष्टव्यं न प्रेरको भणति ननु क्षयोपशमोपशमयोः कः किल विशेषः / सूरिराह ननु सर्वोपशमानुकरणकृताया वेति / अस्याश्चाकरणकृतोपशमनाया उदीर्ण उदयप्राप्ते कर्मणि क्षीणे शेषे चानुदीर्णे उपशान्ति सति नामधेयद्यं तद्यथा अकरणोपशमना अकृतोपशमना च तस्याश्य क्षयोपशमोऽनिधियत इति। प्रेरकः प्राह। संप्रत्यनुयोगो व्यवच्छिन्नस्तत आचार्यः स्वयं तस्यानुयोगमजानानसो चेव नणूवसमो, उदए खीणम्मि सेसए समिए। स्तद्वेदिनृणां विशिष्टमतिप्रभाकलिकचतुर्दशवेदिनां नमस्कारमाह / सुहुमोदयता मीसे, ननूपसमिए विसेसो यं / / (विईयाए इत्यादि) द्वितीया अकरणकृता तृतीयाया उपशमनाया एव द्रष्टव्यं न सर्वोपशमनानुकरणकृतेवेति। अस्याश्चाकरणकृतोपशमनाया ननूपशमोऽप्ययमेव यः किमित्याह / यः उदिते कर्माणि क्षीणोऽनु अनुयोगधरान् प्रणिपतामि तेषु प्रतिपातं करोमि तस्मादिह करणकृतोदितेऽनुपशान्तो भवति अत्रोत्तरमाह। ननु मिश्रे क्षयोपशमे सूक्ष्मोदयता अस्ति प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः। उपशमिते तु कर्मणि तदपि पशमनाया अधिकरः साऽपि च द्विधा वैक्रियद्वैविध्वमेवाह। नास्तीत्ययमनयोर्विशेष इति एतदेवाह। सव्वस्सय देसस्सय, करणमुवसमनदुन्नि एकेका। वेएइ संतकम्म, खओवसमिएसु नाणुभावं सो। सध्वस्स गुणपसत्था, देसस्स वितासि विवरीआ॥३१५।। उवसंतकसाणो पुण, वेएइ न संतकम्मा पि॥ साकरणकृतोपशमना द्विविधा सर्वस्य विषये देशस्य विषयेच सर्वविषया स क्षयोपशमावस्थाकषायवान् जीवः क्षयोपशमिके ष्व- | देशविषया चेत्यर्थः / एकैकस्याश्च द्वेद्वेनामधेये तद्यथा सर्वस्योपशमनाया नन्तानुबन्ध्यादिषु तत्संबन्धे सत्कर्मानुभवति प्रदेशकर्म वेदयति न गुणोपशमना प्रशस्तविहायोगतिशमना ।क०प्र०) पुनरनुभावं विपाकतस्तु तान्न वेदयतीत्यर्थः / उपशान्तकषावस्तु देसुवसमणा सव्वाण, दोइ सथ्वोवसामणा मोहो। सत्कर्मापि न वेदयतीति क्षयोपशमोपशमयोर्विशेष इति / विशे० | अपसत्थपसत्था जा, करणावसमणाए अहिगारो॥

Page Navigation
1 ... 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224