Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवसंपया 1035 - अभिधानराजेन्द्रः - भाग 2 उवसंपया यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तन्मा के नापि लिङ्गविडम्बक इति ज्ञात्वा प्रतिगृह्येतेति। आचार्ये विधिः। इयरेसिमागमेसुं, मा वायंतेसि लिंगीणं / अपुटवे सागामित्तो, आयरियत्तेतरोमं तु || अथेतरस्तेषामागमेष्वकुशलस्ततः स इदं करोति। तदेवाहमोणेण जं च गहियं, तु कुक्कुडं उभयलिंगिअविरुद्धं / पचयहेउपणामे, जिणपडिमाओ मणे कुणति / / मौनेन वाचंयमलक्षणेन क्रियां करोति मौनव्रतित्वमवलम्बत इत्यर्थः / यच विशिष्टसंप्रदायाद् गृहीतं कुक्कुटविद्यादिनादस्तत्प्रयोगलक्षणम् उभयतोऽपि उभययेषामपि साधुचर्यास्तेषां च लिङ्गि नामविरुद्धं तत्करोति / तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययाद्धेतोः प्रत्ययोत्पादनार्थ बुद्धप्रतिमानां स्तूपानांवा प्रणामकरणी यतयोपस्थिते जिन प्रतिमा मनसि करोति। किमुक्तं भवति। जिनप्रतिमा मनसिकृत्य तेषां प्रणामं करोति। भावे ति पिंडवावि-त्तणेण घेतुं च वचइ अपत्ते। कंदादिपुग्गलाण य, अकारगं एय पडिसेहो / तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति / ततो भिक्षापरिभ्रमणेनजीवति। अथावमौदर्ये दोषतः परिपूर्णो न भवति ततो दानशालायां भिक्षुकादिभिः सह पत्त्या समुपविशति। ततः परिपाट्या परिवेषणे जाते सति (अपत्ते इति) अत्र प्राकृतत्वात्यकारलोपः अयःपात्रे तत् गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति / अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते ततो भिक्षुकादिभिरेव स पङ्क्तयोपविष्ठः सन् समुद्दिशति / तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति तदा ममेदमपकारकं वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुगलस्य च प्रतिषेधः कर्तव्यः। अत्रैवपुद्गगलविषये अपवादमाहवितियपयं तु गिलाणे, निक्खेवं चंकमादि कुणमाणो। लोयं वा कुणमाणो, किइकम्मं वा सरीरादि। द्वितीयपदमपवादपदं यदि भाण्डमात्रोपकारणाना निक्षेपमुपलक्षणमेतत् / आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चङ्कमणादि आदिशब्दादुत्थानादिपरिग्रहः कुर्वन्यदिवालोचं कुर्वन् अथवा कृतकर्म शरीरादेः कुर्वन्यदि ग्लानो भवति तदोपजीव्यं पुद्गलमिति। प्रस्तुतमनुसंधानमाहअहपुण रूसेजाही, तो घेत्तु विगिंचए जहाविहिणा। एवं तु तहिं जयणं, कुज्जाही कारणागाढा / / अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते तर्हि गृह्णीयात् गृहीत्वा च यथाविधिना यथोक्तेन विधिना विगिञ्च्यात् / तेन दृष्टिबन्धनेनापसार्य सूत्रोक्तविधिना परिष्ठापयेत्। उपसंहारमाहइति कारणेसु गहिते, परलिंगे तीरिए तहिं कले। जयकारी सुज्झइ वियड-णाए इयरो जमावेजा। इत्येवमुक्तेन प्रकारेण कारणेष्वशिवादिषु समुपस्थितेषु तीरितेच समाप्ति नीते च कार्ये तत्र यो (जयकारीति) यतनाकारी यथोक्तरूपा यतनां कृतवान् स विकटनया आलोचनामात्रेण शुध्यति यतनया सर्वदोषाणामपहतत्वात्। इतरो नाम येन यतना न कृता स यत् यतनया प्रायश्चित्तमापद्यते तत्तस्मै दीयते॥ (सूत्रम्) भिक्खू य गणाओ अवकम्म ओवहावेज्जा से इच्छेज्जा दोचं पितमेव गणं उवसंपजि विहरित्तए णस्थिणं तप्पइयं केद च्छेदे वा परिहारे वा णन्नत्थ एगाए सेहोवट्ठावणाए।। भिक्खू य गणातो अवक्कम्म ओहावेजा से इच्छेजा, इत्यादि अस्य सूत्रस्य कः संबन्ध उच्यतेएगयरलिंगविजढे, इह सुत्तावणिया उजे हेट्ठा। उभयजढे अयमन्नो, आरंभो होइ सुत्तस्स / / यान्यधस्तात्सूत्राणि पार्श्वस्थादिगतानि तानि एकतरलिङ्ग विजढे एकतरलिङ्ग परित्यागे तथा हि पार्श्वस्थादिसूत्राणि भावलिङ्ग परित्यागविषयाणि परपाखण्डप्रतिमासूत्रं द्रव्यलिङ्ग परित्याग-- विषयामितिशब्दो हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्ग विषयाणि ततोऽयमन्य आरम्भः सूत्रस्य भवत्युभयजढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् एवमनेन संबन्धेनायातस्यास्य व्याख्या। भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायाद -वामुखीभूय पराङ्मुखो भूत्वा गृहस्थपर्यायं प्रतिगच्छेत् द्वितीयमपि वारं तमेव गणमुपसंपद्य विहाँ (नत्थिणमित्यादि) णमिति खल्वर्थे निपातानामनेकार्थत्वात्। नास्ति खलु तस्य कश्चिदपि छेदः परिहारो वा किं सर्वथा न किमपि नेत्याह। नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः / एष सूत्रसंक्षेपार्थः / सांप्रतमेतदेव सूत्रं व्याचिख्यासुरपक्रमेदवधावेदिति भेदपर्यायैर्व्यख्यानयतिनिग्गमनमवलमणं, निस्सरणपलायणं च एगट्ठा। लोटण लुटणपलोटण, ओधाणं चेव एगट्ठा। निर्गमनपक्रमणं निस्सरणं पलायनमित्येकार्थाः / लोटनं लुट्टनं प्रलोटनमवधावनमिति चैकार्थाः / तत्र लोटनमिति लुट विलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृतशब्दार्थप्रतीतिरुपजायते तत्वभेदपर्यायाख्या इति वचनमप्यस्ति। ततस्तदुपन्यास इति। अथ कैः कारणैरवधावनं कुर्यादित्यवधावनकारणान्याह। विसओदएण अहिकरण-भावत्तोव दुक्खसेजाए। इइ लिंगस्स विवेगं, करेज्ज पचक्खपारोक्खं // विषयोदयेन अत्र विषयग्रहणेन विषयविषयो मोहः परिगृह्यते विषयेण विषयिणो लक्षणा ततोऽयमर्थः विषयविषयमोहोदयेन यदि वा केनापि सह अधिकरणभावतः अथ वा दुःखशय्यया चतुर्विधया त्याजित इति हेतोर्लिङ्गस्य प्रव्रज्याचिह्नस्य रजोहरणस्य विवेकं परित्यागं कुर्यात् / कथमित्याह साधूनां प्रत्यक्ष वा कुत्र कुर्यादित्याह। अंतो उवस्सए छडुणाउ बहिगामपासे वा। विइयं गिलाणलोए, कितिकम्मसरीरमादीसु॥ उपाश्रयस्यान्तर्मध्ये लिङ्गस्य छड्डुणा परित्यागः क्रियते / यदि वा बहिरुपाश्रयात् अथवा ग्राममध्ये यदि वा ग्रामस्य पार्वे आसन्नप्रदेशे अथवा तत्रैवाचार्यस्य समीपे इदमवधावनं काले लिङ्गस्योज्झनम् / अपवादतोऽवधावनाभावेऽपि भवति तथा चाह द्वितीयपदम पवादपदं लिङ्ग स्योज्झने ग्लानलो के ग्लानजने शरीरादिषु आदिशब्दादुच्चारपरिष्ठापनादिपरिग्रहस्तेषु कृतकर्मणि व्यापार तथाहि ग्लानस्य शरीरे विश्रामणादिकमुच्चारादिपरि

Page Navigation
1 ... 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224