________________ ( xxiii ) samuccayavyakhya in which both the Abhidharma samuccaya and the Abhidharmasamuccayabhas ya were put together. Although there are many different traditions like the above, we have to notice that the Basya has great similarity with the Trimsikabhasya of Sthiramati. Sri Pradhan has already discussed the similarities between the passages of the Abhidharmasamuccaya and those of the Trimsikhabhas ya, concluding "I am tempted to suggest that the passages in the Trimsikabhas ya are taken from the Abhidharmasamuccaya. It is Sthiramati who has written the Bhasya on both, the Trimsika and the Abhidharmasamuccaya". 1 ... 6. From our finding that the Trimsikabhasya has many similarities with both the Abhidharmasamuccaya (As) and the Abhidharmasamuccayabhasya (Asb), we may say that the Abhidharmasamuccayabhasya is earlier than the Trimsikabhasya (Tb.). We shall give here some examples. - (1) As. (p.6) स्मृतिः कतमा। संस्मृते (संस्तुते) वस्तुनि चेतसः असंप्रमोषोऽविक्षेपकमिका / / / Asb. (p.5) संस्तुतं वस्तु पूर्वानुभूतं वेदितव्यम् / अविक्षेपकमिकत्वं पुनः स्मृतेरालंबनाभिलपने सति चित्ताविक्षेपतामुपादाय / Tb. (pp. 25-26) स्मृति: संस्तुते वस्तुन्यसंप्रमोषश्चेतसोऽभि लपनता / संस्तुतं वस्तु पूर्वानुभूतं / .......सा पुनरविक्षेपकमिका। पालम्बनाभिलपने सति चित्तस्यालम्बनान्तरे आकारान्तरे वा विक्षेपाभावाद विक्षेपकमिका। (2) As. (p. 6) समाधिः कतमः। उपपरीक्ष्ये वस्तुनि चित्तस्यका ग्रता / ज्ञानसन्निश्रयदानकर्मकः / / Asb. (p. 5) चित्तस्यैकाग्रताऽविक्षेपः। ज्ञानसंनिश्रयदानं समाहित चित्तस्य यथाभूतज्ञानात् / / Tb. (p. 25) समाधिरुपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता / ...... 'एकाग्रता एकालम्बनता / ज्ञानसंनिश्रयदानकर्मकः / समाहिते चित्ते यथाभूतपरिज्ञानात् / 1. Pradhan Abhidharmasamuccaya, Introduction p. 19.