Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ अभिधर्मसमुच्चयभाष्यम् (iv) संततिप्रभेद एकस्मिन्नप्यात्मभावे स्कन्धादीनां प्रतिलक्षणमन्यथात्वमधिकृत्य / / 549 (3). बहिर्मुखप्रभेदो यद्भूयसा कामावचर इति भूयोग्रहणं [Ch. 717B] निष्पन्दधर्महेतुकश्रुतचिन्तामयव्युदासार्थम् // समाप्त: प्रभेदः / / __ [1 (2)] 650 1. [As. P. 32] (i) लक्षणसंग्रहेण रूपस्कन्धो रूपस्कन्धेनैव संगृहीतो विस्तरेण यावद्धर्मायतनं धर्मायतने] नव / (ii) धातुसंग्रहेण सर्वाणि स्कन्धधात्वायतनान्यालयविज्ञानेन संग्रहीतानि, सर्वेषां तत्र बोजतोऽस्तित्वात् / (iii) जातिसंग्रहेण स्कन्वैः राश्याद्यर्थयुक्ता रूपादयः सर्वे संग्रहीता विलक्षणा अप्यन्योन्यं स्वलक्षणेनैकजातीयत्वात् / एवं धातुभिश्चायतनैश्चोपभोगधारणार्थयुक्ता आयद्वारार्थयुक्ताश्चक्षुरादयः संगृहीता वेदितव्याः। (iv) अवस्थासंग्रहेण स्कन्धा एकजातीया अपि सुखाद्यवस्थां नियमय्य सुखावस्थाः सुखावस्थैरेव संगृहीता न दुःखाद्य वस्थैः / [Ms. 42 A] एवं [T. 42 B] दुःखावस्थाऽदुःखासुखावस्थाश्च तदवस्थै [2] व संगृहीताः। यथा स्कन्धा एवं धातव आयतनानि च / (v) सहायसंग्रहेण रूपस्कन्धः सह तदाश्रितैर्वेदनादिभिः सहायैर्गुह्यमाण: पञ्चभि: स्कन्धः संगृहीतः / एवं वेदनादयोऽपि प्रत्येकं सपरिवारा गृह्यमाणाः पञ्चभिः स्कन्धैः संगहीता भवन्ति / तथा धातव आयतनानि च सपरिवाराणि प्रत्येकं सर्वैर्धातुभिरायतनैश्च संगृहीतानि वेदितव्यानि / (viii) [Ch. 717 C] एकदेशसंग्रहेण शीलस्कन्धो रूपस्कन्धैकदेशेन संगृहीतः / समाधिप्रज्ञास्कन्धौ संस्कारस्कन्धैकदेशेन / कामव्यापादहिंसाधातवो धर्मधात्वेकदेशेन संगृहीताः / आकाशानन्त्यायतनादीनि मनोधर्मायतनैकदेशेन संग्रहीतानि / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः सूत्रान्तरेषु तेषामन्यतमसंग्रह एकदेशसंग्रहो वेदितव्यः। (ix) सकलसंग्रहेण दुःखस्कन्धः पञ्चभिरुपादानस्कन्धैः संगृहीतः, कामधातुरष्टादशभिर्धातुभिः, असंज्ञि सत्त्वायतनं दशभिरायतनर्गन्धरसायतनवजैः संगहीतम् / [Ms. 42B]एवं कृत्वा यावन्तो धर्माः स्कन्ध[T. 43 A]-धात्वायतनः संगहीताः सूत्रान्तरेषु तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः / (x) इतरेतरसंग्रहेण स्कन्धाः प्रत्येकं धातुभिरायतनैश्च संगृहीताः, यथायोगमेवं धातवः स्कन्धायतनैरायतनानि स्कन्धधातुभिः संगृहीतानि [इति] विस्तरेणावगन्तव्यम् / / 1. Ms. has no chapter division. T. Chapter IV. Ch. Chapter Vof मूलवस्तु. 2. Ms. णे. 3. T. omits आदि. Ms, appears as it but an attempt at correction in visible. 5. स is illegible in Ms. due to overwriting. 6. Ms. प्र.

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188