Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ अभिधर्मसमुच्चयभाष्यम् 5 117 अवदानं सदृष्टान्तकं भाषितम् , तेनार्थव्यवदानादभिव्यञ्जनादित्यर्थः // 6118. [As. p. 79] वैपुल्यं वैदल्यं वैतुल्यमित्येते महायानस्य पर्यायाः, [T. 85B] तदेतत्सप्तविधमहत्त्वयोगान्महत्त्वयानमित्युच्यते। सप्तविघं [Ms. 87B] महत्त्वम्-(i) आलंबनमहत्त्वं शतसाहस्रिकादिसूत्रापरिमितदेशनाधर्मालंबनाबोधिसत्त्वमार्गस्य / (ii) प्रतिपत्तिमहत्त्वं सकलस्वपरार्थ[Ch. 744A]. प्रतिपत्तेः / (ii) ज्ञानमहत्त्वं पुद्गलधर्मनैरात्म्यज्ञानात् / (iv) वीर्यमहत्त्वं त्रिषु महाकल्पासंख्येयेष्वनेकदुष्करशतसहस्र प्रयोगात् / (v) उपायकौशल्यमहत्त्वं संसारनिर्वाणाप्रतिष्ठानात् / (vi) प्राप्तिमहत्त्वं बलवैशारद्यावेणिकबुद्धधर्माद्यप्रमेयासंख्येयगुणाधिगमात् / (vii) कर्ममहत्त्वं यावत्संसारबोध्यादिसन्दर्शनेन बुद्धकार्या: नुष्ठानादिति / / $ 119. उपदेशो यत्राविपरीतेन धर्म लक्षणेन सूत्रादीनामर्थनिर्देशः / / 8120 (i) निदानं सोत्पत्तिकशिक्षाप्रज्ञप्तिभाषितसंगृहीतं विनयपिटकम, प्रवदानादिकं तस्य परिवारो वेदितव्यः / (ii) अद्भुतधर्माणां बोधिसत्त्वसूत्रपिटके संग्रहणम् , तेषां विशेषेणाचिन्त्योदारप्रभावविशेषयोगात् / (iii) उपदेश उभयत्र श्रावकयाने महायाने चाभिधर्मपिटकम् / / - 5 121A (i) सूत्रपिटकव्यवस्थानं विचिकित्सोपक्लेशप्रतिपक्षण विनेयानामुत्प[Ms. 88A]न्नानुत्पन्न संशयच्छे दाधिकारेण सूत्र[T: 86Ajगेयादिदेशनात् / (ii) विनयपिटक व्यवस्थानमन्तद्वयानुयोगोपक्लेशप्रतिपक्षण, संनिधि, कारपरिभोगादिप्रतिक्षेपात् शत" साहस्रकवस्त्रानु ज्ञानाच्च / अन्तद्वयं पुनः कामसुखल्लिकान्त आत्मक्लमथान्तश्च / (iii) [Ch. 774B] अभिधर्म व्यवस्थानं स्वयंदष्टिपरामर्शोपक्लेशप्रतिपक्षण, तत्र विस्तरेण धर्मलक्षणस्थापनात् / / 1. T. lacks धर्म. 2. Ms. गा. Ch. बोधिसत्त्वपिटके +. Ms. त. 5. नानुत्पन्न is illegible, but supported by As v(T). T. and Ch lack अनुत्पन्न. 6. Ms. विकट for पिटक. शत is illegible. 8. T. and Ch, add वस्त्राद्यनु. 9. T. and Ch. पिटक.

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188