Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 153
________________ 122 अभिधर्मसमुच्चयभाष्यम् प्यकं भागं करोत्येक पिण्डमेकं पुञ्जमेकं राशि करोत्येकं कृत्वाऽतः प्रतिसंशिक्षते सर्वमेतदनित्यं सर्व दुःखमिति विस्तरः / द्वयोरेवाद्यन्तयोः फलयोः प्रज्ञाप्यते / तयोस्त्रैधातुकसर्वदर्शनभावनाप्रहातव्याशेषप्रहाणप्रभावितत्वाद्यथा [Ms. 114B]क्रमम् / मध्ययोस्तु न प्रज्ञाप्यते, तयोर्दष्टसत्यस्य कामावचराणामेव भावना. प्रहातव्यानां सावशेषनिरवशेषप्रहाणप्रभावितत्वात / सकृन्नाणिकं चाधिकृत्य विभङ्गसूत्रे स्रोतापन्नानन्तरमहद्व्यवस्थानं वेदितव्यम्। स दृष्टे धर्मे यद्याज्ञां नारागयति सर्वतो नि:शेषमवीतरागत्वात्प्रणिधानवशेन कामधातावुपपद्यते क्षिप्रपरिनिर्वाणार्थम् / / 5149 [Ch. 756C] अभिसमयव्यवस्थानं दविधम ! [As. p. 93] तत्र (i) धर्माभिसमयः सत्याधिपतेयेषु सूत्रादिषु धर्मेषु परतोघोषमधिपतिं कृत्वाधिमात्रस्याविमुक्तिप्रसादस्य पश्चिममोक्षभागीयसंगहीतस्य प्रतिलम्भः / तथाहि तदधिमुक्तिप्रसादप्रतिलम्भात्तानि सत्यानि धर्माभिसमयेनाभिसमितानीत्युच्यन्ते / (ii) अर्थाभिसमयस्तेष्वेव धर्मेषु योनिशोमनस्कार[T. I11 A]मधिपति कृत्वाऽधिमात्रायाः सत्येषु धर्मनिध्यानक्षान्ते[:] पश्चिमनिर्वेधभागीय संगही ता]याः प्रतिलम्भः / सा पुनर्धर्मनिध्यानक्षान्तिस्त्रिविधेन योनिशोमनस्कारेण प्रभाविता(a) अधिमात्रमदुना तज्जन्मकालेषष्मगतेष, (b) अधि[Ms. 115 A]मात्रमध्येन मूर्ध्वसु क्षान्तिषु च, (c) अधिमात्राधिमात्रेण लौकिकेष्वग्रधर्मेष्विति / (iii) तत्त्वाभिसमयो दर्शनमार्गः। तत्र पुनः सत्यव्यवस्थापनान्यभिसमयान्तिकानि संवतिज्ञानानि प्रतिलम्भतो लोकोत्तरज्ञानाधिपत्येन तदबीज पोषणान्न तु सम्मुखीकरोति षोडशानां दर्शनमार्गचित्तक्षणानां निरन्तरत्वेन लौकिकचित्तानव. काशात् / (iv) पृष्ठाभिसमयो दर्शनमार्गादूर्ध्वं सर्वभावनामार्गो लौकिको लोकोत्तरो वा। (v) रत्नाभिसमयः सम्यक्संबुद्धो बत भगवान्, स्वाख्यातोऽस्य धर्मविनयः, सुप्रतिपन्नः श्रावकसंघ इत्येवमवेत्य निश्चित्यार्यश्रावस्य बुद्धादिषु प्रसादः / (vi) असमुदाचाराभिसमयो [Ch. 757 A] यस्याकरणसंवरस्यार्यकान्तशीलसंगहोतस्य लाभात्तद्विपक्षनरकाद्यसमुदाचारं प्रत्येवं निश्चयः प्रवर्तते "क्षोणा मे नरकाः" ]T. 111 B] इत्येवमादिः सोऽसमृदाचाराभिसमयः। (vii) निष्ठाभिसमयः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धिरित्येवमादिर्यथा मार्गसत्ये निष्ठामार्गो निर्दिष्ट: / एत एव सप्ताभिसमयाः श्रावकाणां पर[Ms. 115 B]तोघोषमागम्य प्रतिलम्भतः (viii) श्रावकाभिसमय इत्युच्यते। (ix) [As. p. 94] परतोघोषमनागम्य प्रतिलम्भतः प्रत्येक [बुद्ध] भिसमय इति / (x) बोधिसत्त्वाभिसमय एषु सप्तस्वभिसमयेषु बोधिसत्त्वस्य या समुदागमक्षान्तिः श्रावकप्रत्येकबुद्धविनयो 1. 2. 3. Ms. adds त्व. Ms. गाभी° for मागी. Ms. य.

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188