Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ 124 अभिधर्मसमुच्चयभाष्यम् वेदितव्य उपद्रवादिपरित्राणात्। तत्र (a) उपद्रवपरित्राणं नगरप्रवेशादिभिरन्धादीनां चक्षुरादिप्रतिलम्भात् / (b) अनुपायपरि[. 113 A]त्राणं लौकिकसम्यग्दृष्टिप्रतिलम्भेन' सर्वकुदृष्टिविवेचनात् / (c) अपायपरित्राणं दर्शनमार्गोत्पादनेन दुर्गतिसमतिक्रमणात् (d) सत्कायपरित्राणमहत्त्वसाक्षात्क रणेन वैधातुकवि[Ms. 117 A]मोक्षणात्। (e) यान परित्राणं बोधिसत्त्वानां हीनयानविच्छन्दनादिति / / $ 151. वैशेषिकगुणा आर्यावर्भावनामार्गे वाऽभिनिह्रियन्तेऽशैक्षमार्गे वेत्यत एषां पृष्ठनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः / ते पुनमत्र्यादयो यथासूत्रान्तरेषु निर्दिष्टाः श्रावकयाने महायाने च तथैव वेदितव्याः / तेषां चायं समासेन पञ्चभिराकारैर्यथायोगं लक्षणनिर्देशो वेदितव्य:- निश्रयत आलंबनत आकारतः स्वभावतः सहायतश्च // 5152 तत्र तावत् (i) मंत्र्या ध्यानं निश्रयः, सत्त्वा आलंबनम्, सुखेन संप्रयुज्येरन्नित्याकारः, [Ch. 758A] समाधिः प्रज्ञा च स्वभावः शमथविपश्यनासंगृहीतत्वात्सर्वगुणानाम्, चित्तचैतसिका: सहाया इत्येवं (ii-iv) करुणादिषु यथायोगं योजयितव्यम् / (iv) [T. 113B, As. p. 95] उपेक्षया सुखादिषु सत्त्वेष्वनुनयाद्यभ्युपेक्षणमहो वत संक्लेशाद्विमुच्ये रन्नित्ययमाकारो वेदितव्यः। स च हिताशयविहार इत्युच्यते / / 6153. अष्टौ विमोक्षाः। (i) रूपी रूपाणि पश्यत्ययं प्रथमो विमोक्ष इति विस्तरः। तत्र कथं रूपी[Ms. 11LA]त्युच्यते / स्वात्मन्या रूप्यसमापत्तिसंनिश्रयेण रूपसंज्ञाया अभिभावनाद्रूपसंज्ञासंनिवेशनाद्वा द्रष्टव्यानि रूपसंज्ञासंमुखीकरणादित्यर्थः / कथं रूपाणि पश्यतीत्युच्यते / सुवर्णदुर्वर्णादीनि रूपाण्यधिमुच्य दर्शनात् / कथं विमोक्ष इत्युच्यते / विमुच्यतेऽनेन निर्माणावरणादिति कृत्वा / (ii) अध्यात्ममरूपसंज्ञारूप्य समापत्तिसंनिश्रयेण द्रष्टरि स्वात्मनि रूपसंज्ञाविभावनादरूपसंज्ञासंनिवेशनाद्वा द्रष्टरि नामसंज्ञासंमुखीकरणादित्यर्थः। शेषं पूर्ववत् / (iii) शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत, [Ch. 758B]शुभाशुभेषु रूपेष्वन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्या[न्यो न्यकरससंज्ञालाभात् / 1. Ms. वचनेन for लम्भेन, 2. Ms. का. 3. T. होनयान. 4. Ms. च. 5. T. reads संगृहीतत्वात् सर्वगुणानां चित्तचैतसिका: 6. Ms. पा. 7. Ms. ल्या for स्मन्या. 8. Ms. प.

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188