Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 159
________________ 128 अभिधर्मसमुच्चयभाष्यम् मात्मनि क्लेश'समुदाचारमधिकृत्यानागतवृत्तान्तं विहारगत एव प्रणिधिज्ञानबलेनावलोक्य तथा त [Ms. 121 A]त्समीपमुपसंक्रामति न वा यथा ते तत्रानुनयप्रतिघेामात्सर्या[T. 117 B]दिकं क्लेशोपवलेशसरणं नोत्पादयन्ति / अत इदमुच्यतेऽरणा ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धाविति विस्तरः / / . 6 157. प्रणिधिज्ञानं तल्लाभी यद्यदेव त्रैयध्विकादिकज्ञेयवृत्तान्तं ज्ञातुकामो भवति, तत्र तत्र मानसं प्रणिधायेदं जानीयामिति ध्यानं समापद्यते, ततो व्युत्थितस्य तत्प्रणिधानं समृध्यति, तज्ज्ञेयं जानातीत्यर्थः / / 6158. (i) धर्मप्रतिसंवित पर्यायेषु, तद्यथाऽविद्यादीनारभ्याज्ञानमदर्शनमनभिसमय इत्येवमादिष्व[Gh. 759 C]व्याघातसमृद्धौ यः समाधिरिति विस्तरः। (ii) अर्थप्रतिसंवित्स्वसामान्यलक्षणे धर्माणाम्, अर्थान्तराद्यभिप्राये [As. Y. 97j चाव्याघातसमृद्धाविति विस्तरः / (iii) निरुक्तिप्रतिसंविज्जनपदभाषायामिति प्रतिविषयं यथास्वमन्योन्यसंज्ञान्तरानुव्यवहारे, धर्मनिर्वचने चेति तद्यथा लुज्यते प्रलुज्यते तस्माल्लोकः, रूप्यते तस्माद्रूप इत्येवमादिके / (iv) प्रतिभानप्रतिसंविद्धर्मप्रभेदेष्विति द्रव्यसन्तः प्रज्ञप्तिसन्तः संवृतिसन्तः परमार्थसन्त इत्येवमादिषु // . $ 159. (i) [T. 118A] ऋद्धयभिज्ञा [Ms. 121 B] विचिद्धिविकुवितसमृद्धाविति तद्यथा एको भूत्वा बहुधा भवतीत्येवमादौ / (ii) विचित्राणां शब्दानामनुश्रवसमृद्धाविति दिव्यमानुष्यकादीनाम् / (iii) परसत्त्वेषु चित्तचरितप्रवेशसमृद्धाविति सरागादिचित्तप्रचारयथाभूतज्ञानसमृद्धावित्यर्थः / (iv) [Ch. 760 Aj पूर्वान्तचर्याया अनुस्मरणसमृद्धावित्यतीतं जन्मपरंपरामारभ्य नामजातिगोत्रादिप्रकारवृत्ताया इत्यर्थः / (v) च्युत्युत्पादाभिज्ञा दिव्येन चक्षुषा सत्त्वानां च्यवमानानामुपपद्यमानानां सुवर्णानां दुर्वर्णानां सुगतिमपि गच्छतां दुर्गति मप्यपरान्तमारभ्य च्यत्युपपादसंदर्शनसमद्धौ समाध्यादयः / (vi) आस्रवक्षयज्ञानसमृद्धाविति येनोपायेनास्रवाः परिक्षोयन्ते, यश्चैषां परिक्षयस्तज्ज्ञाननिष्पत्तिनिमित्तमित्यर्थः / / 6 160. लक्षणानुव्यञ्जनानि यत्समाधिप्रज्ञाधिपत्येन बुद्धा भगवन्तो द्वात्रिंशता' लक्षणैरशीत्यानुव्यञ्जनः विभ्राजमानं रूपकायं संदर्शयन्ति विनेया 1. T, adds अ. 2. T. & Ch. व्युत्थाय. 3. Ms. व. 4. Ms. त्य. 5. Ms. द्धयो. 6. Ms. cat for at. 7. T. & Ch.add महापुरुष,

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188