Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ प्राप्तिनिश्चयः सर्वेषु स्थानान्तरेषु सकृत्सकृदुपपद्यमानो यावदकनिष्ठान्प्रविश्य [T. 109 B] परिनिर्वाति / (b) भवाग्रगश्चतुर्थस्य ध्यानस्याव्यवकीर्णभावित्वात् केवलं शुद्धावासान् परिहत्य तथैव यावद्भवाग्रं गत्वा परिनिर्वाति / व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य मृद्वादिपञ्चप्रकारभावितत्वा[As. p. 91]द्ययाक्रमं पञ्चसु शुद्धावासेषुपपत्तिर्वेदितव्या। (xxii) चेतयित्वाऽचेतयित्वेति स्वयमात्मानमुपक्रममाणोऽनु[प] क्रममाणो वेत्यर्थः। दृष्टघर्मसुखविहारात्परिहाणमेति लौकिकेभ्यो ध्यानेभ्य इत्यर्थः / (xxv) इन्द्रि [Ms. 113 B]योत्तापनं पुनरधिमात्रतानयनं तीक्ष्णकरणमित्यर्थः। अत एवाकोप्यधर्मा भव्यश्चेन्द्रियाण्युत्तापयितुमिति नोक्तम्, प्रकृत्या तीक्ष्णेन्द्रियत्वात् // 6146 [Ch.. 756A] कामावंचररूपावचर एव बोधिसत्त्वो नारूप्यावचरः, प्रभावप्राप्तस्य सत्त्वपरिपाचनानायतनतामुपादाय तत्रानुपपत्तितः / प्रारूप्यधातुव्यवषितेन ध्यानेनेति पर्युदस्तारूप्योपपत्तिकेन समाधिनेत्यर्थः / ध्यानसुखविहर त्यपरिहीण एव ध्यानेभ्यः, ध्यानव्यावर्तनकुशलत्वात् सत्त्वपरिपाचनार्थं कामधातावपि बोधिसत्त्व उपपद्यत इति वेदितव्यम् / / [As. p. 92] सर्वां बोधिसत्त्वचर्यामिति तुषितभवनवासमुपादाय [T. 110A] यावन्मारपराजयम् / बुद्ध चर्या च दर्शयतो त्यभिसंबोधिमुपादाय यावन्महापरिनिर्वाणम् // 6147 (i) अधिमुक्तिचारी बोधिसत्त्वगोत्रे व्यवस्थित आदितो महाबोधिप्रस्थानमुपादाय यावत्प्रमुदितां भूमिं न प्रविशति, प्रत्यात्म लोकोत्तराभिगमाभावात् / (ii) अध्याशयचारी दशसु भूमिषु, लोकोत्तरेणाधिगमेन विशुद्धाशयत्वात् / (iii) निमि]Ms. 114A]त्तचारी [Ch. 756B] षट्सु भूमिषु, अनिच्छतोऽपि निमित्तव्यवकिरणात्। (iv) अनिमित्तचारी सप्तम्याम्, यत्नं कुर्वतो यावदिच्छं निमित्तासमुदाचारात् / (v) अनभिसंस्कारचारी शेषासु भूमिसु, वैपाकिकनिर्विकल्पज्ञानप्रतिलम्भादिति // $148. सकृन्नर्याणिकः सकृत्त्रधातुकावचरान्क्लेशान् प्रजहाति / प्रकारश इत्यधिमात्राधिमात्रान्कामरूपारूप्यावचरान्भावनाप्रहातव्याननुशयान् प्रजहाति, एवं यावन मदमदन दर्शनप्रहातव्यान न त लौकिकमार्गवद्धमिप्रकारभेदेन पृथकपृथगित्यर्थः / तत्रेदं ज्ञापकं यथोक्तमंगुल्यग्रसूत्रे-“यत्किचिद्रूपं यावद्विज्ञानमतीतानागतप्रत्युत्पन्नमिति विस्तरेण यावद्दूरे यद्वाऽन्तिके [T. 110B] तत्सर्वमेकंध्यमसंक्षि 1. Ms. विरह° for विहर. 2. T. omits ध्यानेभ्य:. 3. T. & Ch. lack दर्शयति. 4. T. reads बोधिसत्त्व : गोत्र. / 5. Ms. यावद्विहि for यावद.

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188